SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गाढ़ा ० २८ ***************** www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir विषयकतादृशसमूहालंबननिश्चयीया साधारण्य प्रतिबंधकतामादायाति व्याप्तिः नच तादृश रूपावच्छिन्नविषयक तत्र त्यासाधारण्य विषयकनिश्वयनिष्ठ किंचित् प्रतिबंधकतान्तगतासाधारण्य प्रतिबंधकतानिरूपित प्रतिबध्यत्वाभावस्य तादृश यत् किंचित् ज्ञाने सत्वात् कथ मति व्याप्तिरिति वाच्यम् असाधा|रण्या व्याप्ति भयेन तादृश यत् किंचित् प्रतिबंधकतायां हेतुमान् पक्षः साध्यवानि व्याकारक ग्रहत्व व्यापक प्रतिबध्यतानिरूपितत्वा साधारण्य विषयकत्वा नव. च्छिन्न लोभयाभावस्य निवेशनीयतया तत्रा तिव्याप्ते दुरित्वात् कथंना धूमाभाववद् वृत्तिवन्हित्ववदयन्हिकालीन धूमवान बन्हें रित्यादौ धूमाभाववद् वृत्ति वहित्ववपासियो व्यभिचार विषयक तादृशसमूहालंचननिश्चयीय व्यभिचारप्रतिबंधकता मादायातिव्यातिरत: सामान्य पदोपादान मावश्यकं नच तथापि स्वानवच्छेदक विषयताशून्य ज्ञानयत्वमेव किचित् प्रतिबंधकतायां निवेशनीयम् सपदं यक्ति चित् प्रतिबंधकतापरम् तादृश समूहालंबनज्ञाने स्वानवच्छेदकीभूता सिद्धिघटक जलत्वत्वावच्छिन्नविषयताशून्यत्व विरहात् सामान्य पदस्य वैष्यथ्यं दुर्वारमे वेति वाच्यम् यतः सत्ववत् हेतुकस्थलीय साध्याभावव वृत्ति घटादिरूपसव्यभिचारे ऽन्याप्तिः तत्रा वच्छिन्न विषयतानिरूपित साध्या भावव वृत्तित्वावच्छिन्नविषयताशालि निश्चयत्वेन व्याप्तिबुद्धिप्रतिबंधकतया स्थानव|च्छेदकीभूत शांसर्गिकविषयताशुन्यला भाववत् स्वानवच्छेदकविषयताशून्यज्ञानीयत्वस्य तादृश यत्किचित् प्रतिबंधकतायां निवेशयितुमशक्यत्वात् । परेतु यत्र दोषविषयक निश्चयो नियमतः स्वानवच्छेदको भूतविषयितावान् तत्र व्यभिचाररूप दोषे ऽव्याप्ति रतः तन्निवेशयितुं न शक्यते इत्याहु: । निवेश्यते इति हृदयं पक्षसाध्यसाधनानाम प्रसिद्ध्या समन्वयोनिरास इति तेषां ज्ञानस्य यथोक्त ज्ञान प्रति बंधकत्वादिति भावः । असिद्ध संकीर्णो हदादौ धूमादि साधने वन्हयादि हेतुः तत् संग्रहः । तत्र यथा श्रुत पक्षवृत्तित्वा सत्वेपि यथोक्त ज्ञाना विरोधित्व विशिष्टा नुमिति विरोधि साध्याभाववद्वृत्तित्व मादाय लक्षणसमन्वय संभवादिति भावः ननु विशेधोपि यथोक्त ज्ञाना विरोधी अनुमिति विरोधीचे त्यति प्रसंग: । नच विरुद्धो हेतुः साध्य वयावृत्ततया असाधारणएवेति न तत्र सव्यभिचार लक्षणाति व्याप्ति प्रसति रिति वाच्यम् यथोक ज्ञाना विरोधित्वविशिष्टा नुमिति विरोधित्वस्य विरोध For Private and Personal Use Only ******* २८
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy