SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie (४) टिप्पणी-नन पक्षवृत्तिवे सतीत्यनेन पक्षधर्मिकसाध्यवत् विरोधित्व निवैसेनैव वाधवरूपासिद्धिसाध्या सामानाधिकरण्य रूपविरोधानां वारणसंभवे व्यर्थ पृथक् विरोधान्यच विशेषणमि ति चेन्न । घटो धूमवान घटनिरूपितत्वाभावववृत्तित्व कालीन बन्हेरि त्यत्र धूमाभावववृत्तित्व । घटनिरूपितत्वाभावपद् । वृत्तित्वकालीन बन्हिरूप व्यभिचारे ऽव्याप्तिः धूमवद् घटवृत्ति घनिरूपितत्वाभावववृतित्व कालीन वन्हिरि स्याकारकहेतु धर्मिक साध्यत्व पक्षवृत्तित्वग्रहस्या साधारण्ये तस्य व्यभिचार पदप्रवृत्ति निमित्तत्वा संभवात् तदवच्छिन्नवत: सव्यभिचारपदार्थत्वे तत्पदस्य पारिभाषिकत्वा | पत्ते : सव्यभिचारलक्षणा तिव्याप्ते श्चाशक्यपरिहारत्वा दतआह विरोधोपीति फलतः तदभावव्याप्य वत्ताज्ञान विधया अनु|| मिति प्रतिबंधरूपफलप्रयोजकज्ञानविषयत्वेन प्रतिरोधएवप्रतिरोधतुल्यएव । तथाच पक्षे साध्य वत्ताज्ञानं प्रतिबंधकत्वा नतत्रा अति प्रसंग इति भाव: पक्ष वृत्तित्वे सति साध्यव्यापकीभूता भाव प्रतियोगित्वं विरोधः । तादृशाभाव प्रतियोगित्वं च सा* ध्याभावस्य व्यतिरेकव्याप्ति रिति तज्ज्ञानं तदभावव्याप्यवत्ताज्ञानविधया पक्षे साध्यवत्ताज्ञानं विरुणहीति हृदयं साध्यासामा नाधिकरण्यस्यैव चिंतामणिकार मते विरोधतया तस्य पक्षे साध्यवत्ताज्ञाना विरोधितया ऽति व्याप्ति र्दुवारैवे त्यत स्तन्मताभिप्रायेण तदारणाय प्रकारांतर मनु सरति तदन्यत्वे न वेति विरोधान्यत्वेन वेत्यर्थः (१)विरोधि अनुमिति विरोधि अथै तन्मते किमसाधारण्यं न तावत् अपक्षवृत्तित्वेसति साध्यव्यापकीभूताभावप्रतियोगित्वं तज्ज्ञानस्य पक्षे साध्यवत्ताज्ञानप्रति साध्यानाव व्याप्यवत्ताज्ञान मुद्रया विरोधित्वेन सत्यंतार्थ विरहात् । नापि निश्चित साध्यवढ्यावृत्तत्वं तज्ज्ञानस्या नुमितौ तत्कारणी भतज्ञाने वा प्रतिबंधकता विरहेण हेत्वाभाससामान्यलक्षणस्यै तल्लक्षणस्य च तत्साधारण्य विरहात् अनुमिति कारणीभूत हार्यत्वात् तदविरोधित्वस्या प्रसिद्ध अनाहार्यत्वाभावाचे त्यतो हेतु धर्मिक साध्यवत्प क्षवृत्तित्वग्रहा विरोधिस्व मपहाय साध्यवान पक्ष इत्याकारक ग्रहाविरोधित्वनिवेश एवं युक्तः। तथाच विरोधा न्यत्वविशेषणस्य सहजतएवसार्थक्यमि ति विभावनीय । For Private and Personal Use Only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy