SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandir %諾哈%%%冷冷記本%9洲哈%水冷品《品空心六法 रूपविशिष्ट तहत्वस्य विवक्षणीयत्वात् यत्रोभयसहचरितद्वृत्तित्वं प्रकारतावच्छेदकेभासते तत्र तदुपलक्षिततहत्ता ज्ञानस्यापि । हेतुतया तहिशिष्टवैशिष्ट्यावगाहित्वेना ऽजनकत्वात् उभयवदृत्तितावच्छेदकत्वेन प्रकारतावच्छेदकस्य यत्र भानं तत्रोभर्यसहचारघटक तदवच्छिन्नप्रकारतानिरूपिताधिकरणतावगाहिज्ञानस्यैव हेतुतया तहिशिष्टवैशिष्ट्यावगाहित्वेन हेतुत्वमावश्यक मिति तादृश डू हेतुतामादाय साधारणे उभयवहृत्तितानवच्छेदकविशिष्टवैशिष्ट्यबोधत्वेन हेतुता मादायवा-साधारणे लक्षणं संगमनीयं प्रकृतपक्ष धर्मताज्ञानानिवेशे घटज्ञानं सविषयकं आत्मवृत्तिवाज्ञानत्वादित्यादावतिव्याप्ति स्तथाहि घटज्ञानं सविषयक मित्यादि निश्चय कालीन घटज्ञानं सविषयं नवेत्यादिसंशयंप्रति घटज्ञानर्धार्मक सविषयकत्वज्ञानं प्रमानवेत्याद्याकारकसंशयोहेतुः। अर्थनिश्च*योत्तरार्थसंशये तद्धर्मिक प्रामाण्यसंशयस्य हेतुत्वात् सच प्रामाण्यसंशयः सविषयत्वतदक्षावादिरूपकोटिहयोपस्थित्त्यात्मकः सविषयकत्ववति सविषयकत्वप्रकारकरूपप्रामाण्यस्य सविषयकत्वेन तदभाववति तत्प्रकारकत्वरूपाया प्रामाण्यस्यच तदभावेनघटितत्वात् । तादृशप्रामाण्यसंशयेच सविषयकत्वादिज्ञानधर्मिक प्रामाण्याप्रामाण्य सहचरितज्ञानत्वादिमत्ताज्ञानं हेतुरिति सविषयकत्वादिरूप साध्यसंदेहजनककोटिहयोपस्थितिजनकर्मिवृत्तिताज्ञानविषयत्वं ज्ञानवादा वक्षत मेवेति प्रकृतपक्षधर्मताज्ञाननिवेश आवश्यक स्तन्निवेशेच सविषयकत्वादिज्ञानधर्मिकज्ञानत्व वत्ताज्ञानस्य दिशज्ञानविषयघट ज्ञानादिरूपप्रकृतपक्ष धर्मत्वाविषयकत्वा नातिव्याप्तिरिति मिश्रमतं दूषयति (१)इदंसविषयकमिति । सविषयकत्वस्य स्वरूपसंबंधात्मकत्वेना ननुगत (१) टिप्पणी-भत्रा पादं चित्यते स विषयकस प्रकारक ज्ञानवा वच्छेदेन सविषयकवस्य साध्यले ज्ञानत्वादि हेतावति म्याप्तिः तादश धर्मावच्छिन्न विशेष्यक सविषयकल संशय जनक प्रामाण्या प्रमाण्यो पस्थित्या त्मक तटभय संशय जनक निरुक्त धर्मा वच्छिन्न विशेष्यक ज्ञान विषयत्वस्य ज्ञानले क्षतबात्॥ For Private and Personal Use Only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy