SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra मादा ० ३८ KKKKKKKKK www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कत्वेपि नभेदघाटितइवा थसिंगतिः तद्ददवृत्तित्वंच न तदभावव्याप्यत्वं तच्छरीरे तदभावाभावत्वेन तस्यानिवेशादित्यवधेयं विशेषदर्शनतया विरोधिधर्मदर्शनतया संशयविरोधित्वादिति पुरुषत्वाभावाभाववद्वृत्तिशाखादि मानयामित्याकारकनिश्चयदशाया मिव पुरुषावृत्तिशाखादिमा नित्यादिनिश्चयदशायामपि पुरुषत्वादिविशिष्टबुद्ध्यनुत्पादस्य सर्वानुभवसिद्धत्वात्च द्विशिष्टबुद्धौ | तद्ददवृत्तित्वेन गृहीतधर्मवत्ताज्ञानस्य प्रतिबंधकताया आवश्यकत्वादितिभावः तथाच निरूक्ता साधारण्यविशिष्टधर्मवत्ताज्ञानस्य संशयप्रतिबंधकतया संशयजनकत्वासंभवा त्कथं तादृशासाधारण्यस्य संशयप्रयोजकता नच तादृशज्ञानस्य संशयप्रतिबंधक| त्वेपि तज्जन्य कोट्युपस्थिते: संशयजनकत्वं संभवत्येव तन्नाशानंतरं तज्जन्यको ट्युपस्थित्या संशयजन संभवात् असाधारणधर्मवद्धर्मिज्ञानस्य बाक्कल्य रसाक्षाद्धेतुत्वासंभवेन तज्जन्यकोट्युपस्थितित्वेन हेतुतायां गौरवस्याकिंचित्करत्वा दितितादृशका|र्यकारणभावघटितलक्षणपरतयैव मूलं व्याख्येयमिति वाच्यं अनिर्वाच्यस्या साधारण्यस्यबुद्धेः संशयाविरोधितया तज्ज्ञानस्यैव | | साक्षात्संशयजनकत्वसंभवेन गौरवा दुक्तरूपेण कोट्युपस्थिते रहेतुत्वात् कोट्स्मृितिजनकताघटितलक्षणस्या संभवा त्संशय- । | जनकताघटितलक्षणकरणे च तादृशा साधारण्यमादाय व्याप्यविरुद्धयो रतिव्याप्ति अननु सत्प्रतिपक्षसंबलनदशायामिव कोटि - | यवद्व्यावृत्तधर्मवत्ताज्ञानदशायामपि संशयोत्पत्तिरनुभवसिद्धैवेति तद्भाव व्याप्यवत्ताज्ञानप्रतिबंधकतायां तद्व्याप्यवत्ताज्ञानस्येव तत्कोटिमदवृत्तिधर्म्मवत्ताज्ञानप्रतिबंधकताया मपि तदभाववद्वृत्तिधर्मवत्ता ज्ञानस्योत्तेजकत्व मगत्या कल्पनीय मिति कोटिइयवद्व्यावृत्तधर्मवत्ताज्ञानस्य संशायकत्व मव्याहतमेव येनरूपेणप्रतिबंधकता तेनैवरूपेण जनकत्वानभ्युपगमादित्यत आह । सत्य | तिपक्षइति । विरोधिकोटिइयव्याप्यवत्ताज्ञानसमयइत्यर्थः परामर्शेप्रामाण्यसंशयेति । तथाच तुल्ययुक्त्या प्रकृतेपि तत्तत्कोटिमवृत्तित्वविशिष्टवत्ताज्ञाने प्रामाण्यसंशयादेव संशयः स्वीक्रियतइति नैककोटिमद्व्यावृत्तधर्मवत्ताज्ञानप्रतिबंधकताया मपरको For Private and Personal Use Only ****************998368% ३८
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy