SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aadhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir गादा. वादित्यादौ कदाचि दपिसाध्यस्य साध्यानावस्य वा निश्चयो नास्ति तदा सव्यभिचारत्वप्रसंगः। तादृशस्य क्षणस्य प्रक तहेत महि शेष्यक साध्यादि निश्चयस्याप्यनधिकरणत्वेन तदा तादृश निश्चयक्षणावच्छिन्न साध्यादि व्याप्त्यभावस्य हेतौ सत्वात् तदा वासाधारण्यघटकसाध्यादि निश्चयासत्वेना-सांधारण्यस्य च विरहेणेष्टापत्ते रयोगात् । प्रकृतहेत निष्ठासाधारण्य घटको योयस्तदन्य क्षणस्य विवक्षणे तुयादशसाध्यकस्थले यादृश साधारणस्य हेतोः कदापि ना साधारण्यं तत्रा व्याप्तिः। प्रकृतहेतुनिष्ठा साधारण्यस्या प्रसिद्धेः। मैवं । तत्तत् कालावच्छिन्नत्व विशिष्ठस्य तत्कालीन साध्यादि निश्चय विषय व्यावतत्वरूपा साधारण्यस्य प्रकृतहेतुनिष्ठाभावा वच्छेदक कालएवा साधारण्याभावकालो हेतुमति साध्यादिनिश्चयदशायां कालान्तरावच्छिन्नस्य कालान्तरघटितासाधारण्यस्याभावकूटो हेती सुलभ एव । यादृशसाधारणहेतोः कदापि ना-साधारण्य तवाप्यंततो गगनादिनिष्ठ प्रकृतसाध्यका-साधारण्यस्याभाव: प्रसिद्धएवेति न दोषः अथवा प्रकृतहेतुमहिशेष्यक साध्यतदभावान्यतरनिश्चयानधिकरणत्व किंचिद्विशेष्यक साध्यतदक्षावनिश्चयवत्वो भयाभाववान् क्षणएवा साधारण्यासावकाले त्यनेन विवक्षितः । शवो ऽनित्यः शद्वत्वादित्यादी कदाचिदपि न साध्यस्य तदभावस्य वा निश्चय स्तत्रक्षणे प्रकृतहेतुमहिशेष्यक साध्यतदक्षावान्यतरनिश्चया नधिकरणत्वसत्वेपि साध्यतदभावनिश्चयवत्वाभावेनो भयाभावो क्षत एवेति सदा न सव्यभिचा-|| रता प्रसंगः । प्रकृतहेतुनिष्ठा साधारण्यघटको योयः क्षणः तदन्य क्षण एव विवक्षणीयः। यत्साध्यकस्थले यस्य साधारणस्य हेतोः कदापि ना साधारण्यं तत्साध्यकस्थलीयलक्षणे ऽसाधारण्यासावकालावच्छिन्नत्वं नोपादेय मेव साध्यसाधनभेदेन लक्षण भेदादित्यपि केचित् । विशेषणाभावात् । असाधारण्यासावकालावच्छिन्नत्व रूपं यड्याप्तिद्दयस्य विशेषणंतदक्षावात् संग्रहः तादशविशेषणविशिष्ट व्याप्तिद्दयाभाववत्वं एतन्मतेच पूर्वलक्षणे साध्याभावववृत्तित्वघटिताया उतरत्रच तब For Private and Personal use only
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy