SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शिरो० ९ HH JK JK JKJKJKJK JEH JEK JEK JKJKJKJKJ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir त्वकल्पनात् हेतुमति सर्वत्रसाध्याभावसंदेहे हेतौ साध्य सामानाधिकरण्याभावसंशयस्याचित्यावर्जितत्वात् साध्याभावेन साध्य|सामानाधिकरण्याभावोपस्थापनादिति नन्न सर्वत्र साध्यसंदेहदशायां क्वचिदपि साध्य सामानाधिकरण्यस्यागृहीतत्वेन तदभावस्य | गृहीतुमशक्यत्वात् प्रतियोगितावच्छेदकविशिष्टप्रतियोगिनिश्चयस्याभावधीहेतुताया असकृदावेदितत्वात् अस्तुवा स यथाकथंचित् साध्ये हेतुसामानाधिकरण्याभावसंशयहेतुत्वेन वा तथात्वं न तथापि सामग्रित्वेनप्रतिबंधकतया हेत्वाभासत्वम् अन्यथा व्यभिचरिताव्यभिचरितसमानासमानाधिकरणव्याप्याव्याप्यपक्षधर्मापक्षधर्मादिसाधनवन्निः साधनादिसाधारणद्रव्यत्वादिमत्त्वं हेतोः पक्षस्य चाभासान्तरं स्यात् तदुपदर्शितस्येव तस्यापि ज्ञानस्येतरसाचिव्येन तत्तन्निश्चायिविरोधिसंशयसामग्रि त्वात् एवमसिद्ध्यादिनिश्चायकप्रत्यक्षसामग्रयपि अपि च हेतोः साध्याभावसंदेहविषयमात्रवृत्तित्वं दूषणमिति प्राप्तं तच्च व्यतिरेकिणि हेतौ नियतविषयेणापि संदेहेन सम्पद्यते दूषकतावीजसत्त्वे चासाधारण्यादिसाधारण्यं न दोषाय न वा अत्रैव निर्भरः कर्त्तव्यो हेत्वाभासत्वानुपपत्तेरुक्तत्वादित्यलं पल्लवितेन । इतेि सव्यभिचार शिरोमणिः ॥ ॥ ६ ॥ || 9 ||| For Private and Personal Use Only ***********
SR No.020372
Book TitleHetvabhas Savyabhichar
Original Sutra AuthorN/A
AuthorGangadhar Pandit
PublisherGangadhar Pandit
Publication Year
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy