________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
त्प्रकारतानिवेशन संशये यत्किचित्त्वनिवेशन चावश्यक मितिवाच्यम् विभिन्नहेतुत्वे साहचर्यधर्मितावच्छेदकवन्हित्वद्रव्यत्वादिधर्माणां विशिष्यानिवेशे कोटिवयसहचरितधर्मवत्ताज्ञानयोः परस्परसहकारितोपगमेपि विभिन्नधर्मवत्ताज्ञाना संशयापत्ते रु
रितया तादृशर्धर्माणां विशिष्यनिवेशनीयतया कारणतानन्त्यापत्ते रितिसंक्षेपः अथ द्रव्यं विशिष्टसत्वा दित्यादेः सव्यभिचारिता प्रसंगः विशिष्टस्या नतिरिकतया विशिष्टसत्तावादौ साध्यतदभावसहचरितत्व तहबृत्तित्वयोः सत्वा दितिचेन्न । गुणकर्मान्यत्व सामानाधिकरण्यरुपं तवैशिष्ट्यं वैशिष्ट्यंच हि क्वचिदुपलक्षणतया हेतुतावच्छेदकं क्वचिद्विशेषणतया आद्यं यथा * नुमित्यादिलक्षण प्रविष्ट मितरभेदानुमायकतावच्छेदकं यत्तद्व्यक्तिसमवेतत्वादिकं तदिशिष्टानुमितित्वादिजाते ळक्यतरे ऽस
त्वेन भागासिद्धे स्तस्य विशेषणत्वा योगात् अतएव तादृशजाता वनुभवत्वान्यत्वादिविशेषणं व्यभिचारवारकतया सार्थक द्वितीयंच यथा शहो ऽनित्यः वायकरणकप्रत्यक्षत्वेसतिसत्वा दित्यादौ सत्यन्तार्थ ः तस्यच विशेषणत्वे एव सद्धेतुत्वनिर्वाहात तथाच दर्शितस्य वैशिष्ट्यस्य उपलक्षणतया हेतुतावच्छेदकत्वे सव्यभिचारित्वमिष्ट मेव विशेषणत्वे विशिष्टनिरूपितसमवायादिरेव हेतुतावच्छेदकसंबंधो वाच्यः अन्यथा यद्धर्मविशिष्टनिरूपितत्वानवच्छिन्न समवायादि हेतुतावच्छेदकसंबंध स्तस्य * हेतुकारस्य उपलक्षणतया हेतुत्वावच्छेदकत्वा हिशेषणत्वानुपपत्तेः नच विशिष्टनिरूपितसमवायादे हेतुतावच्छेदकसंबंधत्वे तेनशुद्धसत्तादे रप्यव्यभिचारितया तहिशेषण वैयर्थ्यमिति गुणकर्मान्यत्वेसति सत्वादिति हतुप्रयोगे निग्रहप्रसंग इति वाच्यम्
विशिष्टविशेषणकवुद्धावेव विशिष्टनिरूपितत्वस्य संबंधतावच्छेदकतया तद्रूपविशिष्टनिरूपितसमवायादिना तद्रूपानवच्छिन्नस्य Sal हेतुत्वा संभवात् एवंच विशिष्टनिरूपितसमवयादिना संबंधेन सद्धेतो विशिष्टसत्वादे न तेन संबंधेन सव्यभिचारत्वप्रसंगः
यादृशेन संबंधेन पक्षधर्मताविषयकं यज्ज्ञानं तस्य तादृशेन संबंधेन कोटिदयसहचारावगाहितायाः संशयजनकता प्रयोजक
तिसत्वा दित्यादौ महत्वान्यत्वादिविशेषणं लावादिजाते व्यक्यतरे
For Private and Personal Use Only