Book Title: Chaiyavandanmahabhasam
Author(s): Shantisuri
Publisher: Jinshasan Aradhana Trust
Catalog link: https://jainqq.org/explore/002267/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ चेइयवंदणमहाभासं सिरिसंतिसूरिविरइयं श्री जिनशासन आराधना ट्रस्ट ७.३ भोईवाडो, मुलेश्वर, पुबह-२ Page #2 -------------------------------------------------------------------------- ________________ नमो तित्थस्स सिरिसंतिसूरिविरइअं चेइयवंदणमहाभासं (छायया सङ्कलितम्) : प्रकाशक: श्री जिनशासन आराधना ट्रस्ट . ७, ३-भोईवाडो, भुलेश्वर मुंबइ-२ मूल्य : रु. ३० संवत : २०४३ Page #3 -------------------------------------------------------------------------- ________________ પ્રાપ્તિસ્થાને : (૧) પ્રકાશક (૨) મળીબેન અંબાલાલ રતનચંદ જૈન ધર્મશાળા સ્ટેશન રોડ, વિરમગામ (૩) શ્રી જિનશાસન આરાધના ટ્રસ્ટ C/o. દીપક અરવિંદલાલ ગાંધી - ઘી કાંટા, વડફળી, વડોદરા (૪) શ્રી જિનશાસન આરાધના ટ્રસ્ટ C/o. સુમતિલાલ ઉત્તમચંદ મારફતીયા મહેતાને પાડે, ગળશેરી, પાટણ (૫) સરસ્વતી પુસ્તક ભંડાર હાથીખાના, રતનપોળ, અમદાવાદ' દ્રવ્યસહાયક શ્રી સુવિધિનાથ ભગવાન ટેમ્પલ ટ્રસ્ટ-યરવડા (જ્ઞાનખાતુ) મૂલ્ય : રૂ. ૩૦-૦૦ Page #4 -------------------------------------------------------------------------- ________________ દ્રવ્ય સહાયક છે પૂજ્યપાદૃ તપગચ્છગગનદિવાકર સિદ્ધાંતમહોદધિ સ્વર્ગસ્થ આચાર્યદેવ શ્રીમદ વિજય પ્રેમસૂરીશ્વરજી મહારાજાના પટ્ટાલંકાર વર્ધમાનતનિધિ ન્યાયવિશારદ પરમ પૂજ્ય આચાર્યદેવ શ્રીમદ્ વિજય ભુવનભાનુસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન શાસનરસી મુનિરાજ શ્રી વિશ્વકલ્યાણવિજયજી મ. ના ઉપદેશથી છે “શ્રી સુવિધિનાથ ભગવાન ટેમ્પલ ટ્રસ્ટ” (યરવડા) છે ના જ્ઞાનખાતામાંથી આ ગ્રંથના પ્રકાશનને સંપૂર્ણપણે . . લાભ લેવામાં આવેલ છે. આને અમે ભાવભરી અનુમોદના કરીએ છીએ લી. શ્રી જિનશાસન આરાધના દ્રસ્ટના ટ્રસ્ટીઓ Page #5 -------------------------------------------------------------------------- ________________ નિવેદન चैत्यवन्दनतः सम्यग शुभो भावः प्रजायते । तस्मात्कर्मक्षयः सर्व ततः कल्याणमश्नुते ॥ . (લલિતવિસ્તર) ચૈિત્યવંદનથી સમ્યમ્ શુભ ભાવ ઉત્પન્ન થાય છે તેથી કર્મક્ષય, થાય છે, તેથી સર્વ પ્રકારના કલ્યાણની પ્રાપ્તિ થાય છે. અનાદિ અનંતકાળથી જીવ સંસારમાં ભટકે છે. અનેક પ્રકારની યાતનાઓ ભોગવે છે તેનું મુખ્ય કારણ છે જીવ અને કર્મનો સંયોગ, કર્મના વિયેગથી જ જીવનો મોક્ષ થાય છે માટે બુદ્ધિશાળી હિતકામી આત્માઓએ કર્મને કા૫ જે રીતે થાય તે રીતે . પ્રવર્તન કરવું જોઈએ. કર્મના સંયોગનું કારણ જીવને અશુભભાવ છે. કર્મના વિયેગનું સાધન જીવને શુભ ભાવ છે માટે અશુભભાવથી નિવર્તન અને શુભભાવમાં પ્રવર્તન કરવું એજ મેક્ષ ભિલાષી આત્માઓનું કર્તવ્ય છે. પંચસૂત્રમાં પણ કહેલ છે. “gશરૂછ યુછિત્ત શુદ્ધધામ” આ સંસારને ઉછેદ (નાશ) શુદ્ધ ધર્મથી થાય છે. પણ શુભ ભાવ કેવી રીતે પ્રાપ્ત કરવા ? અનાદિ કાળથી વિષય કષાયની પ્રવૃત્તિથી રાગ-દ્વેષથી ખરડાયેલો આત્મા શુભ ભાવ પ્રાપ્ત કેવી રીતે કરે? એને ઉપાય ક્યો? દેવાધિદેવે સંસારી જીવોના અશુભ ભાવનો નાશ થાય અને શુભ ભાવની ઉત્પત્તિ થાય તેટલા માટે જિનશાસનમાં અસંખ્ય ગે બતાવ્યા છે, પરંતુ તેમાંથી સૌથી મહત્વને વેગ હોય તો તે જિનવંદના અર્થાતું ચિત્યવંદના છે. કેમ કે ચૈત્યવંદના એ ધર્મનું મૂળ છે. લલિતવિસ્તરામાં જણાવેલ છે. ધર્મ પ્રતિ મૂત્રમૂના વંના | અરિહંતે વિશ્વના સર્વ જીવોના ઉપકારી છે, છેલ્લે થી ત્રીજા ભવમાં જગતના પ્રાણી માત્રને સંસારના સર્વ દુઃખમાંથી ઉગારી મોક્ષમાં લઈ જવા માટેની ભાવના અરિહંત પરમાત્માના કરે છે, અને માત્ર ભાવના કરીને બેસી ન રહેતાં તદનુરૂપ પ્રવૃત્તિ કરે છે, એ પ્રવૃત્તિ કરતા કરતા એ તીર્થકર નામકર્મને ઉપાર્જન Page #6 -------------------------------------------------------------------------- ________________ કરે છે, અને છેલ્લા ભવમાં કેવળજ્ઞાન થતાની સાથે જ અરિહંતના જીને તીર્થકર નામકર્મને વિપાક ઉદય શરૂ થાય છે, તેના પ્રભાવે પ્રભુ તીર્થસ્થાપના કરે છે અને જીંદગીને છેડા સુધી ગામે ગામ વિચરી અનેક ભવ્યાત્માઓને પ્રતિબંધ કરે છે. કેવલજ્ઞાનની સાથે અરિહંત પરમાત્માઓ અષ્ટ પ્રાતિહાર્યથી સુભિત બને છે. વિહારમાં પણ છત્ર ચામર સિંહાસન દવજ વગેરે સાથે જ ચાલે છે. જઘન્યથી પણ કરેડ દેવતા સાથે જ હોય છે. પૃથ્વી તલ પર દેવે મુલાયમ એવા સુવર્ણ કમળને રચે છે, તેના પર પદન્યાસ કરતા પ્રભુ ચાલે છે, ત્યારે વૃક્ષે પ્રણામ કરે છે, પક્ષીઓ પ્રદક્ષિણા દે છે, વાયુ અનુકૂળ થાય છે, છએ ઋતુની સમૃદ્ધિ પ્રગટ થાય છે. આવા દેવાધિદેવનું એશ્વર્ય અનતુ છે, અલૌકિક છે, વર્ણનાતીત છે. પરમાત્માને ઉપકાર વિશ્વના સર્વે જીવો પર અનંત છે. પરમાત્માને પ્રભાવ પણ અલૌકિક કેટીને છે. દેવપાળ જેવા કંઈક ઢોર ચરાવતા રબારીઓ તથા ધન્ય જેવા નેકરે પરમાત્માની ભક્તિથી મહાન રાજ્યને તથા દેવલોકના સુખ ભોગવીને તીર્થંકર પદને પ્રાપ્ત કરી ગયા. નાગકેતુ જેવા કઈક છે પરમાત્માની પૂજા કરતા કેવલજ્ઞાન પામી ગયા, દેવાધિદેવની પૂજા ભક્તિથી સંખ્યાબંધ આત્માઓના વિદનો નાશ પામ્યા છે, આપત્તિઓ દર થઈ છે. વિપુલ સંપત્તિ પ્રાપ્ત કરવા પૂર્વક પરમાત્મદશાને પામ્યા છે, આવા દેવાધિદેવની ભક્તિ ભાગ્યવાન આત્માઓને જ પ્રાપ્ત થાય છે, આવા દેવાધિદેવને ભાવપૂર્વક વંદના કરવી એ જીવનનું મહત્વનું કર્તવ્ય છે. દેવાધિદેવને કરાતી આ વંદના ચિતામણિથી અધિક છે. . . દેવાધિદેવને કરાતી આ વંદના કલ્પવૃક્ષથી ચઢિયાતી છે. દેવાધિદેવને કરાતી આ વંદના ભદધિમાં અત્યંત દુર્લભ છે. દેવાધિદેવને કરાતી આ વંદના સઘળા કલ્યાણનું કારણ છે. માટે જ આનાથી બીજું અધિક કર્તવ્ય નથી, માટે જ ચૌદસે ચુમ્માલીસ શાસ્ત્રગ્રંથના રચયિતા આચાર્ય ભગવંત શ્રી હરિભદ્રસૂરિજી મહારાજ લલિતવિસ્તરામાં જણાવે છે કે, मिथ्यात्वजलनिलयानेककुग्रहनक्रचक्राकुले भवाब्धावनित्यत्वात् त्वायुषोऽतिदुर्लभमिदं सकलकल्याणैककारणं अधःकृतचिंतामणि कल्पद्रुमोपमम् Page #7 -------------------------------------------------------------------------- ________________ भगवत्पादारविंदवंदनम् कथंचिदवाप्तं न चातःपरम् कृत्यमस्तीति अनेनैव आत्मानं कृतार्थ मन्यमाना....प्रणिपातदण्डकसूत्रं पठति । અર્થ :- મિથ્યાત્વરૂપી જલના સમૂહથી તથા અનેક પ્રકારના કદાહરૂપી મગરાદિ જળચરોથી વ્યાસ ભવરૂપી સમુદ્રમાં આયુષ્ય અનિત્ય હોવાના કારણે અતિદુર્લભ, સકલ કલ્યાણનું એક માત્ર કારણ, ચિંતામણી અને કલ્પવૃક્ષને પણ જે નીચે ઉતારે છે (અર્થાત્ ચિંતામણી અને કલ્પવૃક્ષથી અધિક દુર્લભ) આ ભગવંતના ચરણારવિંદનું વંદન મને ગમે તે રીતે પ્રાપ્ત થયું છે, આનાથી બીજુ વિશેષ કઈ કર્તવ્ય નથી, એમ પિતાના આત્માને કૃતાર્થ માનતે, ......પ્રણિપાતદંડક સૂત્ર બેલે છે. પ્રસ્તુત ગ્રંથમાં. પરમાત્માને વંદનની વિધિ વિસ્તારથી આપેલ છે, વંદનના સૂત્રો, નમુત્થણું–લેગસ્સ-પુફખરવર-સિદ્ધાણું બુદ્ધાણુંજાવંતિચેઈઆઈ વગેરે સૂત્રોના સુંદર અર્થો, અને ભાવાર્થો પ્રગટ કર્યા છે, આ ગ્રંથના અધ્યયન, વાંચન, શ્રવણ અને નિદિધ્યાસનથી દેવાધિદેવ પ્રત્યે અદ્દભુત બહુમાનાદિના ભાવ પ્રગટ થાય છે, અને ચૈિત્યવંદનની વિધિ વગેરેની પણ સમજણ મળે છે, પરિણામે જીવનના એક મહાન કર્તવ્યરૂપ પરમાત્માનું ચૈત્યવંદન અત્યંત ઉલ્લાસ અને ભાવપૂર્વક થાય છે, અને તે દ્વારા, મિથ્યાવનો નાશ થાય છે, સમ્યફત્વ ન હોય તેને પ્રાપ્ત થાય છે, હોય તેનું નિર્મળ થાય છે,પરંપરાએ ચારિત્ર પામીને છેક મુક્તિ સુધી પહોંચી જવાય છે. પ્રસ્તુત ગ્રંથ પદ્યાત્મક છે. સંક્ષિપ્તમાં પણ ચિત્યવંદનને વિષય આમાં સુંદર રીતે વર્ણવેલ છે, સંસ્કૃત પાકૃત ભાષાના અભ્યાસીને માટે આ ગ્રંથને ગુજરાતીમાં અનુવાદ થ પણ અતિ આવશ્યક છે, અનુકૂળતાએ તે પણ કરવા કે કરાવવાની ભાવના છે. પ્રાંતે જિનશાસનની એક મહાન ચિત્યવંદનની ભાવપૂર્વક ક્રિયા કરી સકલ સંઘ સમ્યક્ત્વાદિ ગુણોની વૃદ્ધિ શુદ્ધિ કરી શીધ્ર નિર્વાણ પામે એ જ એક શુભભિલાષા.. લિ. શ્રી પ્રેમભુવનભાનુ પદ્મપાદરેણુ –પંન્યાસ હેમચંદ્રવિજય Page #8 -------------------------------------------------------------------------- ________________ પ્રકાશકીય સંસ્કૃત છાયાથી અલંકૃત પૂજ્યપાદ આચાર્યદેવ શ્રી શાંતિસૂરિજી મ. વિરચિત “ચેઈયવંદણમહાભાસ' નું પ્રકાશન કરતાં અમે અત્યંત હર્ષ અનુભવીએ છીએ. સંવત ૧૯૭૭ માં આત્માનંદ જૈન સભા તરફથી આ ગ્રંથની ૨૫૦ નકલ છપાયેલ. ૬૬ વર્ષ પૂર્વેને પ્રકાશિત આ ગ્રંથ જીર્ણ તથા અપ્રાપ્ય હેવાથી તેમજ જૈનસંઘમાં અતિશય ઉપયોગી હોવાથી આદ્ય પ્રકાશક આત્માનંદ જૈન સભા પ્રત્યે કૃતજ્ઞતાને ભાવ વ્યક્ત કરીને આ ગ્રંથનું અમે પુનઃપ્રકાશન કરીએ છીએ. ચૈત્યવંદન એ સાધુ અને શ્રાવકને અવશ્ય કરવાનું દૈનિક કર્તવ્ય છે, આ ગ્રંથમાં જ જણાવેલ છે કે સાધુએ અવશ્ય જ બે વાર ઉત્કૃષ્ટ દેવવંદન કરવું જોઈએ. શ્રાવકેએ ત્રણવાર કરવું જોઈએ, કારણવશાત્ આનાથી ઓછું થાય તે ચાલે પણ કઈ પણ જાતનું કારણ ન હોય તે અવશ્ય જણાવ્યા મુજબ કરવું જોઈએ. - ચૈત્યવંદનનું મહત્વ, વિધિ વગેરે બતાવતા આ ગ્રંથના વાંચન અને મનનથી દેવાધિદેવ પ્રત્યે અતિશય બહુમાન ઉત્પન્ન થાય છે, એટલું જ નહિ ચૈત્યવંદનાદિ વિધિમાં અતિશય ઉલ્લાસ પ્રવર્તે છે, અવિધિનું શક્ય નિવારણ થાય છે, અને તેથી સમ્યગ્દર્શનની શુદ્ધિ તથા કર્મ નિર્જરાના મહામૂલા લાભની પ્રાપ્તિ થાય છે. પૂજ્યપાદ સિદ્ધાંતમહેદધિ સ્વ. આચાર્યદેવ શ્રીમદ વિજય પ્રેમસૂરીશ્વરજી મહારાજાના દિવ્ય આશિષથી તથા તેઓશ્રીના પટ્ટાલંકાર વર્ધમાનતનિધિ આચાર્ય દેવ શ્રીમદ્દ વિજયભુવનભાનુસૂરીશ્વરજી મહારાજાના આશીર્વાદથી તથા તેઓશ્રીના Page #9 -------------------------------------------------------------------------- ________________ શિષ્યરત્ન સમતાસાગર પૂજ્ય પંન્યાસજી શ્રી પદ્યવિજયજી ગણિવર ના શિષ્યરત્ન પ. પૂ. પન્યાસજી શ્રી હેમચંદ્રવિજયજી મ.ની શુભ પ્રેરણાથી શ્રી જિનશાસન આરાધના ટ્રસ્ટ ના કાર્યો વેગપૂર્વક ચાલી રહ્યા છે, સાતક્ષેત્રોની ભક્તિ માટે સ્થપાયેલ આ ટ્રસ્ટ શ્રુતભક્તિના કાર્યમાં પણ ખૂબ પ્રગતિ કરી રહ્યું છે, જે આમાં જ શ્રુતભક્તિના કાર્યોની સૂચિ જોતા સમજી શકાશે. પ્રાતે દેવાધિદેવ અરિહંત પરમાત્માના અચિંત્ય સામર્થ્યથી, તેમ જ પૂજ્ય ગુરૂદેવની પુણ્ય કૃપાથી શ્રુતભક્તિના તથા પૂજ્યતમ શ્રી સંઘની ભક્તિના મહાન લાભો વિશેષ અને વિશેષ મળતા રહેં એવી શાસનદેવને ભાવભરી પ્રાર્થના છે. સંવત ૨૦૪ | લી સંવત ૨૦૪૩ શ્રી જિનશાસન આસધના ટ્રસ્ટ, Page #10 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ किञ्चित्प्रस्ताविकनिवेदनम् । ___ इह हि जगज्जन्तुनिष्कारणबन्धूनां परमपवित्रचरितां तीर्थकृतां विधिपूर्वकवन्दनविधानं विदधाति स्वर्गापवर्गादिसुखसंपत् हरति चानेकभवसश्चितदुष्कर्मकदम्बकमिति समवधार्य परमकारुणिकचेतोभिरवगतविशुद्धसिद्धान्तसारैः श्रीमच्छान्तिसूरिभिश्चतुर्विधश्रीसङ्घस्य परोपकृतये जिनागमआवश्यकनियुक्ति-विशेषावश्यक-पञ्चाशकाद्यनेकचिरलप्रकरणग्रन्थेभ्यः समुद्धत्य चैत्यवन्दनविधिबोधबन्धुरं पूजाविधिप्रमुखानेकविचारसारकलित प्रमाणभूतागमप्रमाणेन निराकृतानेकसन्देहं चैत्यवन्दनसूत्रव्याख्याप्रधानं चैत्यवन्दनमहाभाप्यनामा ग्रन्थः सङ्कलितः । . यद्यपि ग्रन्थस्यास्य प्रान्तवर्तिना-" इति श्रीशान्त्याचार्यविरचितं चैत्यवन्दनमहाभाष्यं सम्पूर्णम् ।” इत्यनेनोल्लेखेन श्रीशान्त्याचार्या ग्रन्थस्यास्य सङ्ग्रहीतार इति प्रकटमेवावसीयते, तथापीह जिनमतवर्तिप्वनेकेषु गच्छेपु-उत्तराध्ययनबृहद्वृत्तेः कर्ता स्थिरापद्रगच्छीयवादिवैतालश्रीशान्तिसूरिः १ तिलकमञ्जरीकथाटिप्पनकस्य रचयिता पूर्णतल्लगच्छीयश्रीशान्तिसूरिः २ वार्तिकवृत्तेविधायकश्चन्द्रकुलीयश्रीवर्द्धमानसूरिशिंप्यश्रीशान्तिसूरिः ३ धर्मरत्नप्रकरणस्वोपज्ञवृत्ति-बृहल्लघुपृथ्वीचन्द्रचरित्राणां विरचयिता चन्द्रकुलनभश्चन्द्रश्रीनेमिचन्द्रसू रिशिप्यश्रीशान्तिसू रिः ४ भक्तामरस्तोत्रवृत्तेः प्रणेता खण्डिल्लगच्छीयश्रीशान्तिसू रिः ५ प्रमाणप्रमेयकलिकावृत्तेनिर्माता श्रीशान्तिसू रिः ६ जीवविचारप्रकरणस्य विधाता श्रीशान्तिसू रिः ७ घटखर्परराक्षस-वृन्दावनकाव्यादिवृत्तीनां प्रथयिता श्रीशान्तिसूरिः ८ बृहच्छान्तेः कवयिता श्रीशान्तिसू रिः ९ पर्वपञ्चाशिकायाः (अभिषेकविधेः) प्रणेता श्रीशान्तिसू रिः १० पिण्डैपणाशतकस्य रचयिता श्रीशान्तिसू रिः ११ इत्येते ग्रन्थकर्तृत्वेन सुविदिता अभूवन् परमेतेषां मध्यात्कतमा अस्य प्रस्तुतग्रन्थस्य सङ्ग्रहीतारः श्रीशान्त्याचार्याः संभवेयुः ? कदा कतमं च १ एते श्रीशान्तिसूरयः पिप्पलगच्छप्रवर्तका भवेयुरिति संभाव्यते । Page #11 -------------------------------------------------------------------------- ________________ महीमण्डलं मण्डयामासुः ? इत्येतद्विषया जिज्ञासा तु-"श्रीशान्त्याचार्यविरचितं चैत्यवन्दनमहाभाष्यम् ।" इत्येतन्मात्रोल्लेखदर्शनेनं तथाविधस्वगच्छगुरुपरम्पराद्युपलम्भाभावेन च न परिशाम्यति । अस्य ग्रन्थस्य प्रेषकोपिपरिशोधन–त्रिशतगाथापर्यन्तच्छायाविधानसंपूर्णग्रन्थप्रुफावलोकनादिकार्य मुनिश्रीचतुरविजयादिना कृतम् । अवशिष्टाया दशोत्तरषट्शतगाथायाच्छायासम्पादनं समग्रग्रन्थस्योपरि उपयोगिटिप्पननिवेशनं च वेतनप्रदानेन पण्डितश्रीबेचरदासपात्किारितम् । अस्य ग्रन्थस्य विषयविवेचनं तु गाथोपरि यथास्थान सम्यक्प्रकारेण पण्डितश्रीबेचरदासेन निवेशितं तन्न पृथगकारि । अस्य संशोधनसमये गवेषणपरेणापि द्वे एव पुस्तके समुपलब्धे । तत्र प्रथमं श्रीअणहिल्लपुरपत्तनश्रीसङ्घचित्कोशीयं प्राचीनं नात्यशुद्धम् । द्वितीयं पुनः प्रवर्तकश्रीमत्कान्तिविजयकृतसङ्ग्रह पुस्तककोशीय चिरत्नं शुद्धम् । इत्येते द्वे पुस्तके समवलम्व्य संशोधितेऽप्यत्र निबन्धे यत्र कचनाशुद्धिरवशिष्टा भवेत्तत्र सशोध्य वाचनीयं धीधनैरिति प्रार्थयते-- भावनगरस्था श्रीजैन-आत्मानन्द-संसत् । [प्रथम प्रशननी प्रस्ता] . Page #12 -------------------------------------------------------------------------- ________________ ગ્રંથની આછી ઝલક ચૈત્યવંદન કેવી રીતે કરશે ? इह साहू सड्ढो वा, चेइयगेहाइउचियदेसम्मि । जह जोगं कयपूओ, पमोयरोमांचियसरीरो ॥ २६३ ॥ धन्नोहं कय पुन्नो, अणोरपारम्मि भवसमुद्दम्मि । जेण मए संपत्तं, जिणवंदणसुत्तबोहित्थं ॥ २६४ ॥ एयं परमं तत्तं, कायव्वमिओ वि नाऽवरं भुवणे । विज्जं पिव मंतं पिव, विहिणाऽऽराहेमि ता एयं ।। २६५ ।। પુર્વ સંસારમાળા, યુથીમવંતાડ્યો | अइयारभीरूयाए, पडिलेहपमज्जणुज्जुत्तो ॥ २६६ ।। उद्धामसरं वेयालिओव्व, पढिऊण सुकइबद्धाई । सपराणंदकराई, मंगलचित्ताई वित्ताई ।। २६७ ।। कयपचंगपणामो, दाहिणजाणुं महीए विणिहद्दु । - રૂથરું મMI અપ, વિકળ નીમડો | ૨૬૮ || जिणबिंबपायपंकयविणिवेसियनयणमाणसो धणियं । अक्खलियाइगुणजुयं, पणिवायथयं [तओ] पढइ ।। २६९ ॥ - સાધુ અથવા શ્રાવક ચૈત્યગૃહાદિમાં ઉચિત સ્થળે યથાયોગ્ય પૂજા વગેરે કરીને પ્રાદથી રેમાંચિત શરીરવાળો.. હું ઘન્ય છું, કૃતપુણ્ય છું, અપાર સંસાર સમુદ્રમાં મને જિનચંદનના સૂત્રરૂપી વહાણ પ્રાપ્ત થયું છે... આ જ પરમતત્ત્વ છે, આનાથી બીજુ વધુ ચઢીયાતું વિશ્વમાં કઈ પણ કર્તવ્ય નથી. માટે વિદ્યાની જેમ, મંત્રની જેમ વિધિપૂર્વક આની હું આરાધના કરું.” આ પ્રમાણે સંવેગરસાયણથી સર્વ અંગે સ્વસ્થ થતો, અતિચાર ભીરુપણાથી પડિલેહણ-પ્રમાર્જનામાં ઉદ્યમશીલ........... - વૈતાલિકની જેમ ઉદ્દામ સ્વરથી ઉત્તમ કવિઓના રચેલા સ્વપર આનંદજનક મંગલ સ્તુતિઓને બેલીને....” પંચાંગ પ્રણિપાત કરીને જમણા ઢીંચણને પૃથ્વી પર સ્થાપિત કરીને ડાબા ઢીંચણને ઉંચે રાખીને અંજલી કરીને....” Page #13 -------------------------------------------------------------------------- ________________ ૧૨ જિનપ્રતિમાના પાદપંકજ વિષે ચક્ષુ અને મનને ખરાખર સ્થાપિત કરીને અસ્ખલિતાદિ ગુણ યુક્ત પ્રણિપાતસ્તવ (નમ્રુત્યુણું વગેરે) બેલે... ચૈત્યવંદન કેટલી વાર કરશે ? सम्मद्दंसणविसुद्धिहेउं च । मिच्छा दंसण महणं વિવંતા વિધિળા, પાંચરાતિ || ૭૬૪ || जइ वि बहुहा न तीरइ, दो वाराओ अवस्स कायव्वं । સંવિળમુળીર્દિનો, બાન્ન વયિં ચૈવ || મિથ્યાત્વના મથન માટે, સમ્યગ્દર્શનની વિશુદ્ધિ વંદનાદિ વિધિપૂર્વક વીતરાગ ભગવ'તાએ બતાવેલ છે... ૭૬૬ || માટે ચૈત્ય જે ઘણીવાર ન કરી શકાય તે પણ સ`વિગ્ન મુનિઓએ બે વાર તેા અવશ્ય દેવવંદન કરવું જોઇએ. કેમકે સ`વિગ્ન પુરુષોએ એ મુજબ આચરેલુ' છે અને શાસ્ત્રામાં તે મુજખ વ વેલુ છે... શ્રાવકને રાજ ત્રિકાળ દેવવદન तो तिक्कालं गिहिणो, पंचहि सक्कत्थएहिं सा जुत्ता ! નદ્ તાવ વિત્તિવાહા, બસમાહિરી ન.સંમવર્॥ ૮.૦૬ II तब्भावे उ अवस्सं, नवभेयाए इमीए अनयरा । પરિમુદ્રા જાયા, હંસળદ્ધિ મહંતે || ૮૦૭ || नवभेया पुण एसा भणिया पुरिसेहि तत्तवेई हिं । संपुन्नमचायंतो, मा कोइ चएज्ज सव्वं पि ।। ८०८ ॥ . જો આજીવિકાદિના કારણે અસમાધિ ન થતી હોય તે ગૃહસ્થને ત્રણકાળ પાંચ શક્રસ્તવથી, જિનવદના કરવી જોઇએ. જે આજીવિકાદિનુ કારણ હોય તેા દર્શનશુદ્ધિને ઇચ્છતા શ્રાવકે નવભેદમાંથી કાઈ પણ એક ભેદથી ( જઘન્યાદિ ભેદવાળા ) શુદ્ધ ચૈત્યવદના કરવી. તત્ત્વજ્ઞ પુરુષાએ ચૈત્યવ'દનના નવભેદ એટલા માટે જ કહ્યા છે . કે ઉત્કૃષ્ટ દેવવંદન ન કરી શકનાર કેઇ સઘળુય ચૂકી ન જાય. Page #14 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ - मायाम्मोनिषिधीविजयानन्दरिपादपोम्यो नमः। सिरिसंतिसूरिविरह चेइयवंदणमहाभासं। तीर्थकुराः पणमह पणमंतसुरा-सुरिंदमणिमउडघट्टपयपीढं। अषमः सिप्प-कला-गम-सिवमग्गदेसयं जिणवरं उसह॥१॥ प्रणमत प्रणमत्सुरा-ऽसुरेन्द्रमणिमुकुटघृष्टपदपीठम् । शिल्प-कला-ऽऽगम-शिवमार्गदेशकं जिनवरमृषमम् ॥१॥ संगमयामरगयमाणमाणमायंगमद्दणमयंदं । वीरः पणमह वीरं तित्थस्स नायगं वट्टमाणस्स ॥ २॥ संगमकाऽमरगताऽमानमानमातङ्गमर्दनमृगेन्द्रम् । प्रणमत वीरं तीर्थस्य नायकं वर्त्तमानस्य ॥ २॥ संसारगहिरसायरपडंतजंतूण तारणप्पवणे। तीया ऽणागय-संते, वंदे सो वि तित्थयरे ॥३॥ संसारगमीरसागरपतजन्तूनां तारणप्रवणान् । अतीवा-नागत-सतो वन्दे सर्वानपि तीर्थकरान् ॥ ३॥ जम्मुहमहदहाओ, दुवालसंगी महानई बूढा। गणधराः ते गणहरकुलगिरिणो, सके वंदामि भावेण ॥ ४॥ यन्मुखमहाद्रहाहादशाङ्गी महानदी व्यूढा । तान् गणघरकुलगिरीन् सर्वान् वन्दे भावेन ॥ ४ ॥ नमिऊण समणसंघ, संघायारं समासओ वुच्छं। प्रथामिधेयं बेइयवंदणविसयं, सुत्तायरणाऽणुसारेणं ॥५॥ संघश्च नत्वा श्रमणस समाचार समासतो वक्ष्ये ।। यवन्दनविषयं सूत्राऽऽधरणानुसारेण ॥ ५॥ Page #15 -------------------------------------------------------------------------- ________________ पाचकसातर सिरिसंतिरिक्तिले संपो महापुमावो, अमरिंद-परिंदवदिजो एसो। सिपपरेहिरिनियमा, पणमिजद देसणारं ॥६॥ सोमहानुभावोऽनरेन्द्र नरेलबन्दित । तीन विमालालम्ब देशनारस्मे ॥६॥ ना एक्समाचारो, किपिजतो विरुणा कल्लाणं । पोसह पुनमउल, पायगवे जजो मपि ॥७॥ बत एकत्समाचार कार्यमानोऽपि करोति कल्याणम् । पोषयति पुग्यमतुलं वाचकान्ये यतो मणिवम् ॥ ७॥ अ तिवारीपामावा स्वर्णतरेहि परिकहिना। बहुसो नि तेति परिकिरण पूर्व लहा हि in ये वीर्यकरप्रणीता मावास्तदनन्तरैः परिकविताः । बहुशोऽपि ते परिकीर्तनेन पुण्वं समते पुष्टिम् ॥ ८॥ प्रन्बहेतुः अइगरुयमचिबहुमाणचोइजो मंदबुदिबोहत्वं । परिपरंपरपर्व, किमि अहं पितं ततो ॥९॥ अतिगुरुकमनिहुमानचोदितो मन्दबुद्धिबोधार्यम् । सूरिपरम्पया कीर्तयाम्यहमपि तं वः ॥ ९॥ अहिमारिणा उपले, कायना बंदचा जिवाई। सनमुदिनिमिर्ष, कम्मक्लयमिच्छमाणेन ॥१०॥ मधिकारिका तुपले वर्चव्या बन्दना जिनादीनाम् । पर्सनादिनिमि कर्मक्षयमिच्छता ॥ १०॥ . अधिकारी संवेगवरो जीवो, बहिमारी वंदपाएँ त। कालो र तिमि संझा, सामनेयेल विबेजो॥११॥ १.वालो नाम तत्वावधानन्यविधाता श्रीउमास्वातिवाचकः। १. बापाने पद्मावतं तदस्म-" तीवीता भावासदन्तः परिक पिवादे पर मीनि" सीन Page #16 -------------------------------------------------------------------------- ________________ चांदणमहाया। सकतरो जीवोऽधिकारी वन्दनायां तत्त्वेन । कालच तिसः सन्ध्याः सामान्येनात्र विशेयः ॥ ११ ॥ मावजिणप्पमुहाणं, सोसि चेव वंदणा जइ वि। चैत्यवन्दनार्यः जिणचेझ्याण पुरओ, कीरइ बिड़वंदणा तेण ॥१२॥ भावजिनप्रमुखाणां सर्वेषां चैव वन्दना यद्यपि । जिनचैत्यानां पुरतः क्रियते चैत्यवन्दना तेन ॥ १२ ॥ जिणबिंबामावे पुण, ठवणा गुरुसक्सिया विकीरंती । चिइवंदण चिय इमा, नायबा निउणबुद्धीहि ॥१३॥ जिनबिम्बाभावे पुनः स्थापना गुरुसाभिक्यपि क्रियमाणा। चैत्यवन्दना खल्विमा ज्ञातव्या निपुणबुद्धिमिः ॥ १३ ॥ अहवा जत्थ वि तत्थ वि, पुरओ परिकप्पिऊण जिणवित्र । कीरह बुहेहिँ एसा, नेया चिइवंदणा तम्हा ॥ १४ ॥ अथवा यत्रापि तत्रापि पुरनः परिकल्प्य जिनविम्बम् । क्रियते बुधैरेषा झेया चैत्यवन्दना तम्मान् ।। १४ ।। तीसे करणविहाणं, नजइ सुत्ताणुसारओ किं पि। सूत्रानुसारता, संविग्गायरणाओ, किंची उभयं पितं मणिमो॥१५॥णा तस्याः करणविधानं ज्ञायते सूत्रानुसारतः किमपि । संविमाचरणातः किश्चिदुभयमपि तद्भणामः ॥ १५॥ पुच्छइ सीसो भयवं!, सुत्तोइयमेव साहिउँ जुत्तं । शिष्यपृच्छा किं वंदणाहिगारे, आयरणा कीरइ सहाया? ॥१६॥ पृच्छति शिष्यो भगवन ! सूत्रोदितमेव कथयितुं युक्तम् । किं वन्दनाधिकारे आचरणया क्रियते सहायता? ॥१६॥ आयरिओदीसह सामनेणं, वुत्तं सुत्तम्मि वंदणविहाण। भाचार्यप्रतिनबह आपरणाओ, विसेसकरणकमो सस्स ॥ १७॥ वचः मंविनाऽऽच. Page #17 -------------------------------------------------------------------------- ________________ विरितिरिविरचं पापा:एक सामान्येनो स्त्रे बन्दनविधानम् । पारचे आचरणातो विशेषकरणामस्तस्य ॥ १० ॥ सपने सुच, बापरणाओ व गम्मइ तपत्यो। परसरामर सीसापरिपकमेव हि, नजते सिप्पसत्याई ॥१८॥ रममा सूत्रमाचरणातम गम्यते तदर्थः। शिवाचार्यकमेण हि सावन्ते शिल्पशास्त्राणि ॥ १८ ॥ शुतगाम्भीर्यम् अंगो-चंग-पइयमेवा सुजसागरो खलु अपारो। । को तस्स मुबह मजलं, पुरिसो पंडिलमाणी वि॥१९॥ वन्दनायाः सत्रविषेयता महो-पान-प्रकीर्णकमेदात् श्रुवसागरः खल्वपारः । कस्तस जानाति मध्यं पुरुषः पण्डितमानी अपि?॥१९॥ किंतु सुहमाणजणगं, जं कम्मखयावह अणुट्ठाणं । अंगसरहे रुद्दे, मणियं चिय तं तो भणियं ॥२०॥ किन्तु शुभध्यानजनकं यत्कर्मक्षयावहमनुष्ठानम् । अगसमुद्रे रौद्रे भणितं खलु तत्ततो भणितम् ॥ २० ॥ सबप्पवायमूलं, दुवालसंग जो समक्खायं । रवणायरतुल्लं खलु, ता सवं सुंदरं तम्मि ॥ २१ ॥ सर्वप्रवादमूलं द्वादशाङ्गं यतः समाख्यातम् । रत्नाकरतुल्यं खलु तस्मात्सर्व सुन्दर तस्मिन् ॥ २१ ॥ वोच्छिन्ने मूलसुए, दिंदुपमाणम्मि संपइ घरते । आयरणाओ नजइ, परमत्यो सबकओसु ॥ २२ ॥ । व्युच्छिन्ने मूल वे बिन्दुप्रमाणे सम्प्रति प्रियमाणे । बाचरणावोगावते परमार्थः सर्वकार्येषु ।। २१॥ . मूलश्रुतव्यु Page #18 -------------------------------------------------------------------------- ________________ इक्वंदनमहामा मणिर्व च, बहुसुयकमाणुपत्ता, आयरणा घरह सुचविरहे बि।बाबरनामा विज्ञाए वि पईवे, नजइ दिटुं सुदिट्ठीहि ॥ २३ ॥ परजीवरः मणितं - बहुश्रुवक्रमानुप्राप्ताऽऽचरणा प्रियते सूत्रविरहेऽपि । विम्यातेऽपि प्रदीपे ज्ञायते घटं सुदृष्टिमिः ।। २३ ।। जीवियपुर्व जीवइ, जीविस्सद जेन पम्मियजमम्मि गीत सार्व जीचं ति तेन मनाइ, आयरमा समयसलेहिं ॥२४॥ जीवितपूर्व जीवति जीविष्यति वेन धार्मिकजने। जी(वि)तम्' इति वेन मण्यते आचरणा समयकुशलैः २४ तमा अनावमला, हिंसारहिया सुझापजपषीय। गापरमायाः परिपरंपरपचा, सुच पमाणमायरवा ॥ २५॥ वास्तम् वस्मादशावमूला हिंसारहिता सुध्यानजननी च । प्रिपरम्पराप्राप्ता सूत्रमिव प्रमाणमाचरणा ॥ २५ ॥ जह एग जिणबिंब, तिमि व पंच व तहा चउहीसं। जिनबिम्बादिसचरसय पिकेई, कारेंति विचित्तपणिहाणा ।। २६ ।। प्रयोजन गये जिनविम्यं त्रीणि वा पच वा तथा चतुर्विशतिम् । सप्तविशवमपि केऽपि कारयन्ति विचित्रप्रणिधानात्(नाः) ।। बिणरिदिदसणत्यं, एग कारेइ कोइ मचिजुओ। पायडियपाडिहेरं, देवागमसोहियं चेक ॥ २७ ॥ जिनर्खिदर्शनार्थमेकं कारयति कोऽपि मक्तियुतः । प्रकटितपातिहार्य देवागमशोभितं चैव ।। २७ ।। दसण-नाण-चरिचा-ऽहणकजे जिणत्तिों कोइ । परमेटिनमोकारं, उजमियं कोई पंच जिणे ॥ २८ ।। वर्शन-बान-पारित्राऽऽराधनकायें जिनत्रिकं कोऽपि । परमेशिनमस्त्रारमुचमि कोऽपि पच जिनान् ।। २८॥ Page #19 -------------------------------------------------------------------------- ________________ प्रतिष्ठा सिरिसतिसूरिविरहवं कल्लाणयतवमहवा, उजमियं मरहवासमादि लि। बहुमाणविसेसाओ, केई कारेंति चउवीस ॥ २९ ॥ कल्याणकतपोऽथवोद्यसितं भरतवर्षभाविन इति । बहुमानविशेषात्केऽपि कारयन्ति चतुर्विंशतिम् ।। २९ ।। उकोस सत्तरिसयं, नरलोए विहरह चि मत्तीए । सत्तरिसर्य पि कोइ, बिंबाणं कारइ घणडो॥ ३० ॥ उत्कृष्टं सप्ततिशतं नरलोके विहरतीति भक्त्या ।। सप्ततिशतमपि कोऽपि बिम्बानां कारयति धनाढ्यः॥३०॥ सूरिविहित- इय बहुविहबिंबाई, सूरीहि पइट्ठियाई दीसंति। . भवियाणंदकराई, पभावगाई पवयणस्स ॥ ३१ ॥ . इति बहुविधबिम्बानि सूरिभिः प्रतिष्ठितानि दृश्यन्ते । भविका(व्या)नन्दकराणि प्रभावकाणि प्रवचनस्य. ॥३१॥ सूत्रविहित- सुते पुण अट्ठसयं, सासयभवणाण देवछंदेसु । सुबइ जिणपडिमाणं, न निसेहो अन्नहाकरणे ॥३२॥ सूत्रे पुनरशतं शाश्वतभवनानां देवच्छन्देषु । श्रूयते जिनप्रतिमानां न निषेधोऽन्यथाकरणे ॥ ३२ ॥ ता सुत्तापडिसिद्धा, पवयणसोहावहा चिरपवत्ता । सच्चा न दूसिअवा, आयरणा मुत्तिकामेहिं ॥ ३३ ॥ तस्मात्सूत्राऽप्रतिषिद्धा प्रवचनशोभावहा चिरप्रवृत्ता। सत्या न दूषयितव्याऽऽचरणा मुक्तिकामैः ॥ ३३ ॥ पृच्छा श्रीहरि- जइ एवं किंभणिया, तिविहा हरिभद्दसूरिणा सुत्ते । भद्रसूरिप्रामा जिणाबस्स पइहा?, जं मणिओ तत्य एमत्थो॥३४॥ यद्येवं किं भणिता त्रिविधा हरिभद्रसूरिणा सूत्रे । जिनविम्बस्य प्रतिष्ठा ? यद्भणितस्तत्रैषोऽर्थः ॥ ३४ ॥ १. याकिनीमहत्तरासुनुना हरिभद्रभगवता.। २. सूत्रे पोरशकरूपे । . जिनबिम्बम् ण्यं च - Page #20 -------------------------------------------------------------------------- ________________ बेइयवंदनापन। पलिका एना, सिलपाटा महापइटा य । एपे-पउवीत सचरसवान सा होइ अनुमतो ॥३५॥ मकिप्रतिटन क्षेत्राविता महाविद्या एक पतुर्विशति-सप्ततिशतानां सां मक्खनुशमनः॥३५॥ मन तिविहपइटाउवलक्खणमेव तत्व त मणिवं । अवधारणविरहाओ, ओसरणाइपइडाजो ॥ ३६॥ प्रतिवनः मण्यते त्रिविषप्रतिष्ठोपलक्षणमेव वत्र तणिनम् । अवधारणविरहादवसरपादिप्रविष्ठाः ॥ ३६ ॥ चोबमोसबमसंगवमेयं, रुढं जमषेविंबकारवर्ष । पृच्छा आसायना महंती, बं पयडा दीसए एत्य ॥ ३७॥ पोदक: सर्वमसंगतमेतदूरं यदनेकविम्बकारणम् । आशातना महती यत्प्रकटा दृश्यतेऽत्र ।। ३७ ॥ विवं महंतमेगे, सेसाणि लहूणि कारयंतेण । गरुखलहु तेसिं, फ्यडिजइ समगुणाणं पि ॥३८॥ बिम्बं महदेकं शेषाणि लघूनि कारयता । गुरुकलघुत्वं तेषां प्रकट्यते समगुणानामपि ॥ ३८ ॥ पूजआवंदणमाई, काऊगस्स सेसकरणम्मि । नायम-सेवगमावो, होइ को लोगनाहाणं ॥ ३९ ॥ पूजावन्दनादि कृत्वैकस्य शेषकरणे । नायक सेवकमावो भवति कृतो लोकनाथानाम् ॥३९॥ १. तत्र यदुकं तदेवम्-"व्यक्त्याख्या खल्वेका क्षेत्राख्या चाऽपरा महाख्या च।" अरमे षोडशके द्वितीयगावा, (पृ.१) एतदेवात्र प्राकृतभाषया निबद्धम् । २. एतद बाबा पोडश एवम्-यस्तीर्थक मदा किट तस तदायेति समयसिमाधानां तु तवा सर्वेषामेव मध्यमा आया । सप्तसपिवशतसत परेमाबिमे पोटाले (बा.१-१.४१) Page #21 -------------------------------------------------------------------------- ________________ सिरिसतिसरिविरह एस्सावरसारा, कीरह पूजावरेसि भोवरी। एसावि महाज्वमा, लक्खिज्जा निउपयुद्धीहिं ॥४०॥ एकस्सादरसारा क्रियते पूजाऽपरेषां खोकतरा । एषाऽपि महाऽवज्ञा लक्ष्यते निपुणबुद्धिमिः ॥ ४०॥ व्हाणोदगाइसंगो, लोगविरुदो परुप्परं तेसिं । लोगोत्तमभावाओ, बहु मनिजाइन हुबुहेहिं ॥४१॥ मानोदकादिसङ्गो लोकविरुद्धः परस्परं तेषाम् । लोकोत्तमभावाहु मन्यते न खलु बुधैः ॥ ४१ ॥ .. अह कोइ सबुद्धीए, हवेह एर्ग न सेसबिवाणि । पंतिगयवंचणं पिव, मने एवं महापावं ॥४२॥ अब कोऽपि स्वबुद्ध्या अपयत्येकं न शेषबिम्बानि । पडिगतवञ्चनमिव मन्ये एतन्महापापम् ॥ ४२ ॥ विणिवारिउं न सका, एवं आसायणा बहुपगारा। ता एगबिंबकरणं, सेयं ममामि गुरुराह ।। ४३॥ विनिवारयितुं न शक्यैवमाशातना बहुप्रकारा। तस्मादेकबिम्बकरणं श्रेयो मन्ये गुरुराह ।। १३ ॥ एवं जिणभवणम्मि वि, बीयं विंबं न कारियं जुवं । तत्थ वि संभवइ जओ, पुट्ठोइयदोसरिंगोली' ॥४४॥ एवं जिनभवनेऽपि द्वितीयं बिम्बं न कारितं युक्तम् । तत्रापि संभवति यतः पूर्वोदितदोषपङ्किः॥४४॥ परवचनम् भणइ परो सच्चमिणं, सम्मयमेयं पि सुहुमबुद्धीणं । प्रतिवचः भनइ गुरुणा सुंदर, सुत्तविरुद्धं इमं वयणं ॥४५॥ अणति परः सत्यमिदं सम्मतमेतदपि सूक्ष्मबुद्धीनाम् । मण्यते गुरुणा सुन्दर! सूत्रविरुद्धमिदं वचनम् ॥ ४५ ॥ १. देशीप्राकृतशन्दोऽयम् , तथा च-"रिंछोली पंतीए।" देशीनाममालायां सप्तमे वर्गे सप्तम्यां गाथायाम् । “ओली माग राई रिझोली आवली पंती" ॥१०६॥ पाइअलच्छीनाममाला. प्रतिवचः Page #22 -------------------------------------------------------------------------- ________________ देवमहामास । अहसर्व पडिमा, सासयमवणेसु वषिर्य सुते । अहाववम्मि चउवीस मजागेहे ततो बाहिं ॥ ४६॥ अष्टशतं प्रतिमानां शाश्वतमवनेषु वर्णितं सूत्रे । अष्टापदे चतुर्विशतिर्मध्यगेहे ततो बहिः ॥ ४६ ॥ घउनुह-तिदार मुहपेच्छ मंडवा थूम-पडिम-चिहरुक्खे। इंदमय-पुक्खरिणी, पत्तेयं चउसु वि दिसासु ॥४७॥ चतुर्मुख-त्रिद्वार-मुखप्रेक्षा-मण्डपाः स्तूप-प्रतिमा-चैत्यवृक्षाः । इन्द्रध्वज-पुष्करिणी प्रत्येकं चतसृष्वपि दिक्षु ।। ४७ ।। नंदीसरे वि दीवे, एसो चिय बाहिरो परीवारो। वनिजइ सिद्धते, पडिमहसयं च मज्झम्मि ॥ ४८ ॥ नन्दीश्वरेऽपि द्वीपे एष एव बाह्यः परिवारः । वर्ण्यते सिद्धान्ते प्रतिमाष्टशतं च मध्ये ॥ १८ ॥ इय सुचपमाणाओ, आयरणाओ य एगभवणम्मि । सइ सामत्थे जुत्तं, कारवणमणेगबिंबाणं ॥ ४९ ॥ इति सूत्रप्रमाणादाचरणातश्चैकमवने । सति सामध्ये युक्तं कारणमनेकबिम्बानाम् ॥ ४९ ॥ नायग-सेवगबुद्धी, न होइ एएसु जाणगजणस्म । पेच्छंतस्स समाणं, परिवारं पाडिहेराइ ॥ ५० ॥ नायक-सेवकबुद्धिर्न भवत्येतेषु ज्ञायकजनस्य । प्रेक्षमाणस्य समानं परिवार प्रातिहार्यादिम् ।। ५० ॥ ववहारो पुण पढमं, पइडिओ मूलनायगो एस । अवणिजइ सेसाणं, नायगभावो न उण तेण ॥५१॥. व्यवहारः पुनः प्रथमं प्रतिष्ठितो मूलनायक एषः । अपनीयते शेषाणां नायकमावो न पुनस्तेन ।। ५१ ॥ Page #23 -------------------------------------------------------------------------- ________________ सिरिसंतिसूरिविराज पंदन-पूवन-पलिढोषणेसु एगस्स कीरमाणेसु । बासायणा न दिवा, उपियपविपिस्स पुरिसस्सा ५२ वन्दन-पूजन-बलिढोकनेष्वेकस्य क्रियमाणेषु । आशातना न दृष्टोचितप्रवृत्तेः पुरुषस ।। ५२ ॥ कल्लाणगाइकज्जा, एगस्स विसेसपूअकरणे वि। . नावमापरिणामो, धम्मियलोअस्स सेसेसु ॥ ५३॥ कल्याणकादिकार्यादेकस्य विशेषपूजाकरणेऽपि। .. नावज्ञापरिणामो धार्मिकलोकस्य शेषेषु ॥ ५३ ॥ जह मिम्मयपडिमाए, पूआ फाइएहिं खलु उचियां। कणयाइनिम्मिआणं, उचिमतमा मजणाई वि॥५४॥ यथा मृन्मयप्रतिमायाः पूंजा पुष्पादिभिः खलूचिता । कनकादिनिर्मितानामुचिततमा मज्जनादयोऽपि ॥ ५४ ॥ उचियपवित्ती सबा, बुहेण आसायणा न वत्तदा । तयभावे पडिसेहो, पडिमाणाऽऽसायणा गर्छ ॥५५ उचितप्रवृत्तिः सर्वा बुधेनाशातना न वक्तम्या । तदभावे प्रतिषेधः प्रतिमानामाशातना गुर्वी ॥ ५५ ॥ जं वायगेण भणियं, अंगुद्वपमाणधिकारी वि। सग्गा-ऽपवग्गसंसग्गसुत्थिओ नियमओ होइ ॥५६॥ यद् वाचकेन भणितमङ्गुष्ठप्रमाणबिम्बकार्यपि । स्वर्गा-ऽपवर्गसंसर्गसुस्थितो नियमतो भवति ॥ ५६ ।। कारवणे पुमं विव, विवाण निवारणे महापावं । लामच्छेयं सुंदर, सम्म मावेति मजात्वा ।। ५७॥ कारणे पुण्यमिव विम्बानां निवारणे महापापम् । नामच्छेदं सुन्दर ! सम्बग्माववन्ति मभ्यताः ॥ ५० ॥ वाचकप्रमाणता Page #24 -------------------------------------------------------------------------- ________________ चेइक्वणनहाया। मिच्छासायणदंसी!, न मुणसि वितरायमइपावं । .विषसि सरेण वालं, चुकसि तं मंदरगिरिस्स ॥ ५८ मिथ्याशातनादर्शिन् ! न जानासि बिम्बान्वययमतिपापम् । विष्यसि शरेण व्यालं भ्रश्यसे त्वं मन्दरगिरेः ॥ ५८ ।। अबंच आसायणा अवना, अणायरो भोग दुप्पणीहाणं। आशातनाना अणुचियविची सबा, वजेयवा पयत्तेण ॥ ५९॥ मानि अन्यच आशावनाऽवज्ञाऽनादरो भोगो दुष्पणिधानम् । अनुचितवृत्तिः सर्वा वर्जयितव्या प्रयत्नेन ॥ ५९॥ पायपसारण पल्लत्थिबंधणं विवपट्ठिदाणं च । अवज्ञाशातना. उच्चासणसेवणया, जिणपुरओ भन्नइ अवन्ना ॥६०॥ खरूपम् पादप्रसारणं पर्यस्तिबन्धनं बिम्बपृष्ठिदानं च । उपासनसेवनता जिनपुरतो भण्यतेऽवज्ञा ।। ६० ॥ बारिसतारिसवेसो, जहा तहा जम्मि तम्मि कालम्मि । अनादराशातपूयाइ कुणइ सुनो, अणायरासायणा एसा ॥ ६१ ॥ नाखरूपम् याहक्ताहग्वेशो यथा तथा यस्मिंस्तस्मिन् काले। पूजादि करोति शून्योनादराऽऽशातनैषा ॥ ६१ ॥ मोगो दसप्पयारो, कीरंतो जिणवरिंदमवणम्मि। भोगाशातनाआसारण चि वाढं, वजेयहो जओ वृत्तं ।। ६२ ॥ वरूपम् मोगो दशप्रकारः क्रियमाणो जिनवरेन्द्रमवने । आशातनेति बाढं वर्जयितव्यो यत उक्तम् ॥ ६२ ॥ तम्बोल पाण-मोयण-चाणह-थीभोग-सुयण-निहुयणं । दशप्रकारो अनुसारं ज़्यं, बजे जिणमंदिरस्संतो॥ ६३॥ भोगः साम्यूम-पान-मोजनो-पान-स्त्रीमोग-स्वपन-निष्ठीवनम् । बोबार पूर्व वर्जवेजिनमन्दिरसान्तः ॥३॥ Page #25 -------------------------------------------------------------------------- ________________ १२ दुष्प्रणिधाना शातनासरूपम् अनुचित माशातया• खरूपम् सिरिसतिसर रागेण व दोसेज व मोहेण व दूसिया मनोवित्ती दुष्पडिहा भगर, जिजविसए तं न कामदं ॥ ६४ ॥ रागेण वा दोषेण वा मोहेन वा दुष्टा (दूषिता) मनोवृत्तिः । दुष्प्रविधानं मण्यते जिनविषये तन्न कर्त्तव्यम् || ६४ ॥ विकदा धरणयदार्थ, कलह विवामाइगेह किरियाओ । जणुचियवित्त सधा, परिहरियवा जिणगिहम्मि|| ६५ विकमा धरणकदानं कलह विवादादिगेहक्रियाः । अनुचितवृत्तिः सर्वा परिहर्षव्या जिनगृहे ॥ ६५ ॥ जर आसायणमील, सुंदर! एमाओ परिहरिज्जासु । अलियासायणसंकी, मा जिणभवणाइँ दूसेसु || ६६ || यथाशातनाभीरुः सुन्दर ! एताः परिहर ।. अलीकाशातनाशङ्की मा जिनभवनानि दूषय ॥ ६६ ॥ एगम्म वि जिगविंबे, दिडे हियमस्स होइ आनंदो । अहिग्राहियदंसणओ, अहम्यमाणो पवित्थरह ॥ ६७॥ एकस्मिन्नपि जिनबिम्बे हटे हृदयस्य भवत्यानन्दः । अधिकाधिक दर्शनतोऽतिप्रमाणः प्रविस्तृणोति ॥ ६७ ॥ अणुहवसिद्धं एवं पार्थ भवाण सुद्धबुद्धीणं । मयलिअर जाण मणो, अन्नाणवियंमियं तेसिं ॥६८॥ अनुभवसिद्धमेतत्प्रायो भव्यानां शुद्धबुद्धीनाम् । मलिन्यते येषां मन अज्ञानविजृम्भितं तेषाम् ॥ ६८ ॥ जो अगि, जिमदिविहावणे गुणो भणिओ । चवीसवट्टमाइसु, सो चैव युहेण विद्येओ ॥ ६९ ॥ य एकचैत्यगृहे जिनबिम्बविधापने गुणो भणित: । चतुर्विंशतिपट्टकादिषु स एव बुधेन विज्ञेयः ॥ ६९ ॥ Page #26 -------------------------------------------------------------------------- ________________ केवपंदपमहामासं । जं पुष लोगविरुद्धं, हाणुदयाईण संगमे भणसि । पुनः प्रतिवचः तत्व वि ममत्वमणो, निसुबसु साहेमि परमत्यं७० यत्पुनर्लोकविरुद्धं बानोदकादीनां संगमे भणसि । तत्रापि मध्यस्थमना निःशृणुकथयामि परमार्थम् ॥ ७० ॥ असुइमलपूरियंगा, खलिमलकलुसीकयं सिणाणजलं । अहिमाणघणा पुरिसा, अबोध नेव विसहति ॥७१।। अशुचिमलपूरितानाः कल्मलकलुषीकृतं नानजलम् । अभिमानधनाः पुरुषा अन्योन्यं नैव विषदन्ते ॥ ७१ ।। जुत्तो सो ववहारो, समाजपुरिसाण असुइदेहाणं । सुइपोग्गलपडिआणं, पडिमाण न जुजए वोत्तुं ॥७२ युक्तः स व्यवहारः समानपुरुषाणामशुचिदेहानाम् । शुभपुद्रलघटितानां प्रतिमानां न युज्यते वक्तुम् ।। ७२ ।। जलमज्झे घोलंत, नरपडिबिंब न दसए उदयं । पडिमाजलं पि एवं, अमोन्नं लग्गमाणं पि ॥ ७३ ।। जलमध्ये पूर्णमानं नरप्रतिबिम्बं न दूषयेदुदकम् । प्रतिमाजलमप्येवमन्योन्यं लगदपि ।। ७३ ॥ पडिमापडिबिंबाणं, मेओ विउसाण सम्मओ नेय । प्रतिमा-प्रति. विम्बयो: म. जं एगत्था सद्दा, एए अभिहाणकंडेसु ॥ ७४ ॥ मानार्थत्वम् प्रतिमा-प्रतिबिम्बयोर्भेदो विदुषां सम्मतो नैव। अभिधानका यदेकार्थाः शब्दा एतेऽमिधानकाण्डेषु ॥ ७४ ॥ पडिबिंब पडिरूवं, पडिमाणं पडिकियं पडिच्छंदं । पडिकायं च पडितणुं, भणंति पडिजायणं छाय।।७५ १ "भणिति" इत्यपि ॥ २ अमिधानवचनानि चैवम्-पडिमा पडिबिंब" (६६०) पाइअलच्छीनाममाला। "प्रतिमानं प्रतिबिम्ब प्रतिमा प्रतियातना प्रतिच्छाया। प्रतिकृतिर पुंसि प्रतिनिधिः ॥"-अमरकोशे २० वर्ग ३६ लोकः। "अर्चा तु प्रतेर्मा यातना निधिः ॥ ९॥ छाया छन्दः कामो रूपं निम्न मान-कती पिn" श्रीममिधानचिन्तामणी सामान्यबारे। ण्डमाश्यम् Page #27 -------------------------------------------------------------------------- ________________ सिरिसतिरिविरुण प्रतिविम्ब प्रतिरूपं प्रतिमानं प्रतिकृतं प्रतिच्छन्दः । प्रतिकार्य व प्रतितनु मणन्ति प्रतियातनां छायाम् ।। ७५ बहता ससरीराण वि, पडिबिंब नेव दसए उदयं । असरीराण जिणाणं, बिंबे काऽऽसायणासंका? ॥७६ यदि तावत् सशरीराणामपि प्रतिबिम्बं नैव दूषयेदुदकम् । . अशरीयणां जिनानां बिम्बे काऽऽशातनाशका ? ॥७६ ।। अशरीराणामा- जं पुण असरीराणं, अंगोवंगाइसंगया मुची। कारविधान तत्व वि निमित्तमेयं, उवइडं पुव्वसूरीहिं॥ ७७॥ . यत्सुनरशरीराणामङ्गोपाङ्गादिसंगता मूर्तिः । तत्रापि निमित्तमेतदुपदिष्टं पूर्वसूरिमिः ॥ ७७ ॥ स्मृतिनिमित्तं अरहंता भगवंता, असरीरा निम्मला सिर्व पचा । तेसि सैभरणत्यं, पडिमाओ एत्य कीरति ॥ ७८ ॥ . अर्हन्तो भगवन्तोऽशरीरा निर्मलाः शिवं प्राप्ताः । तेषां संस्मरणार्थ प्रतिमा अत्र क्रियन्ते ।। ७८ ॥ प्रतिमासंस्था- उद्धृहाणठियाओ, अहवा पलियंकसंठिा ताओ । मुरिमयाणं तासिं, जं तइयं नत्वि संठा ॥ ७९ ॥ ऊर्द्धस्थानस्थिता अथवा पल्यासंस्थिताखाः । मुक्तिगवानां तेषां यत्तृवीयं नासि संस्थानम् ।। ७९ ॥ मणिपंचउसमो अरिहनेमी, वीरो पलियंकसंठिया सिद्धा । अवसेसा तित्वयरा, उद्दवाषेष उवयंति ॥ ८ ॥ विम्बम् नम् "संभव" सपि पास। Page #28 -------------------------------------------------------------------------- ________________ चेइक्वंदणमहामास । मणितं - अचमोऽरिष्टनेमिवारः पस्यसखिताः सिद्धाः । अवशेषास्तीर्यकरा ऊस्थानेनोपवान्ति ॥ ८० ।। जे संठाणं तु इहं, मवं चयंतस्स चरिमसमयम्मि। आसी य पएसघणं, तं संठाणं तर्हि तस्स ॥ १ ॥ यत्संस्थानं त्विह मवं यजतश्चरमसमये । आसीच प्रदेशघनं तत्संस्थानं तत्र तस्य ॥ ८१ ॥ मुत्तिपयसंठियाण वि, परिवारो पाडिहेरपामोक्खो । प्रातिहार्यप्रयो. पडिमाण निम्मविजइ, अवत्थतियमावणनिमित्तं ८२ जनम् मुक्तिपदसंस्थितानामपि परिवारः प्रातिहार्यप्रमुखः । प्रतिमानां निर्माप्यतेऽवस्थात्रिकभावनानिमित्तम् ।। ८२ ।। जं पुण भणंति केई, ओसरणजिणस्स रूवमेयं तु । केषांचिन्मतम् जणववहारो एसो, परमत्थो एरिसो एत्थं ॥ ८३ ॥ यत्पुनर्भणन्ति केऽपि अवसरणजिनस्य रूपमेतत्तु । जनव्यवहार एष परमार्थ ईदृशोऽत्र ॥ ८३ !! सिंहासणे निसभो, पाए ठविऊण पायपीढरिम । करवरियजोगमुद्दो, जिणनाहो देसणं कुणइ ॥ ८४ ॥ सिंहासने निषण्णः पादौ स्थापयित्वा पादपीठे। करघृतयोगमुद्रो जिननायो देशनां करोति ।। ८४ ।। तेणं चिय सरिवरा, कुणंति वक्खाणमेवमहाए । जं ते जिणपडिरूवा, धरंति मुहपोत्तियं नवरं ॥८५॥ तेन खलु सूरिवराः कुर्वन्ति व्याख्यानमेतन्मुद्रया । यत्चे जिनप्रतिरूपा घरन्ति मुखबनिक नवरम् ॥ ८५ ॥ १६ गावा आवश्यक ९६९ तमा (पृ. ४)। Page #29 -------------------------------------------------------------------------- ________________ बाक्यम् सिरिसतियारिक्ति पुनरपि प्रति- सिदपडिमासु एवं, एर्गतसुईतु असुइसंकप्पो । आसायनमीलण वि, गुरुतरमासायनं अमर ॥६॥ सिद्धप्रतिमास्वेवमेकान्तशुधिषु अशुचिसंकल्पः । माशातनामीलणामपि गुरुतरामाशातनां करोति ॥८६॥ मलरहियाणं हाणं, कीरह पूजानिमित्तमेएसि। . न उ मलविगमनिमितं, सम्ममिणं मावियई तु ८७ मलरहितानां मानं क्रियवे पूजानिमित्तमेतेषाम् । न तु मलविगमनिमित्तं सम्यगिदं भावयितव्यं तु ॥८॥ ता एसो परमत्थो, सहावविमलाण मिणवरचिईणं । व्हाणजलं अनो, लग्गं न हु कुण्ड ते दोसं ॥८॥ तदेष परमार्थः स्वभावविमलानां जिनवरचितीनाम् । मानजलमन्योन्यं लग्नं न खलु करोति तं दोषम् ।।८८॥ निर्माल्यखस- निम्मलं पि न एवं, मनइ निम्मल्ललक्खणाऽभावा । भोगविणढं दवं, निम्मल्लं विति गीयत्था ॥ ८९ ॥ निर्माल्यमपि नैवं भण्यते निर्माल्यलक्षणाभावात् । .. भोगविनष्टं द्रव्यं निर्माल्यं ब्रुवन्ति गीतार्याः ॥ ८९ ॥ एत्तो चिय एगाए, कासाईए जिणेदपडिमाणं । अट्ठसयं लूहंता, विजयाई वभिआ समए ॥९॥ इतः खलु एकया काषाय्या जिनेन्द्रप्रतिमानाम् । अष्टशतं.मृजन्तः विजयादयो वर्णिताः समये ॥ ९० ॥ मत्तिभरनिन्भरमाणसेहिँ सहायरेण कीरंतं । सुहफलयं जिणमजणमासायणलक्खणामावा ॥११॥ भक्तिभरनिर्भरमानसैः सर्वादरेण क्रियमाणम् ।। शुभफलदं जिनमजनमाशातनालक्षणाभावात् ॥ ९१ ॥ पम् Page #30 -------------------------------------------------------------------------- ________________ बेइवदनमहागातं । आगमे क्या जर पडिर्निबनिमित्ता, हुंता आसावना तज कीस । जाखपडिमाइल्वो, परिवारो आगमे सिट्ठो १ ।। ९२ ॥ विबिम्बम् यदि प्रतिविम्वनिमित्ता अभविष्यन्नाशावनाः ततः कस्मात् । बक्षप्रतिमादिरूपः परिवार आगमे शिष्टः ? ॥ ९२ ॥ कह वा तित्षयरोवर, कीरह मालांघराइपरिवारो । खमतराडीकन म सो निन्हवियहो, सोहानासाइदोसाओ ॥ ९३॥ रणम् कथं वा तीर्थकरोपरि क्रियते मालाधरादिपरिवार: ? । न च स निह्रोतव्यः शोभानाशादिदोषात् ॥ ९३ ॥ जिगजलसंगनिवारणपरियरनीरं कई तु रक्खेसि १ । न्हवणे वा तं न कुणसि, करेसि उआलये नियमा ||९४ || जिनजलसङ्गनिवारणपरिकरनीरं कथं तु रक्षसि ? | अपने वा तन करोषि करोषि उज्वालने नियमात् ॥ ९४|| अह तं न करेसि तुमं, चिइमालिनं उवेहमाणस्स । महती तओं जवमा, तओ वि आसायणा न ना ||९५॥ अब तन करोषि त्वं चैत्यमालिन्यमुपेक्षमाणस्य । महती तवोऽवज्ञा ततोऽपि आशातना नान्या ॥ ९५ ॥ अनं च लोमकरणेण पीर्ड, उप्पायंतो वि सुद्धपरिणामो । जह सुद्धमणो समणो, होइ दर्द निज्जराभागी ॥ ९६ ॥ अन्यय लोचकरणेन पीडां उत्पादयन्नपि शुद्धपरिणामः । यथा शुद्धमनाः श्रमणो भवति दृढं निर्जराभागी ॥ ९६ ॥ जह वा कुसलो विओ, लंघण कडुगोसहाहदाणेणं । बिहियारोग्गो पावर, इच्छियमत्थं च किर्त्ति च ९७ ॥ १. मायाचरः प्रतिमावा उपरि रचनाविशेषः । Page #31 -------------------------------------------------------------------------- ________________ १८ उदाहरणम् सिरिसतिरिविरहणं वया वा कुशलो वैयो लङ्घन-कटुकौषधाविदानेन । बिहितारोग्यः प्राप्नोतीच्छितमर्थ च कीर्ति च ॥ ९७ ॥ एवं सुहभावजुअं, व्हाणं उज्जालणं च परिमाणं । भत्तीए कीरंतं, कम्मक्खयकारणं चैव ।। ९८ । एवं शुभभावयुतं स्नानमुज्वालनं च प्रतिमानाम् । भक्त्या क्रियमाणं कर्मक्षयकारणं चैव ।। ९८ ।। आहरणं पुण एत्थं, वीरजिनिंदस्स कमसल्लाई । अवणेत्तु सुहं पत्ता, सिद्धस्थवणी-वरयवेजा ॥ ९९ ॥ कुत्र • १. तचैवम् - " ततो भगवान् षण्माणीं नाम प्रामं गतः, तस्य बहिः प्रतिमां स्थितः, तत्र स्वामिसमीपे गोपो गावौ छर्दयित्वा प्रामे प्रविष्टः, दोहनानि कृत्वा निर्गतः तोच गावौ अटवीं प्रविष्टौ चरितव्यकस्य कार्ये, तदा स आगतः पृच्छति-देवायेक ! तौ बलीवर्दों ? भगवान् मानेन आस्ते तदा स परिकुपितः भगवतः कर्णयोः कटशलाके क्षिपति, एकाऽनेन कर्णेन, एकाऽनेन, यावद् द्वे अपि मिलिते तदा मूले भने, मा कश्चिद् उत्खनिष्यति इति । केचिद् भणन्ति - एका एव याबद् इतरेण कर्णेन निर्गता तदा भग्ना । कर्णयोः त्रपु तप्तं गोपस्य कृतं त्रिपृष्ठेन राज्ञा । कर्णयोर्वर्धमानस्य तेन क्षिप्मा कटशलाका । भगवतः तद्वारा वेदनीयं कर्म उदीर्णम् । ततः स्वामी मध्यमां गतः, तत्र सिद्धार्थो नाम वणिक्, तस्य गृहं भगवान् अतिइतकः- अतिगतः, तस्य च मित्रं खरको नाम वैद्यः, तौ द्वावपि सिद्धार्थस्य गृहे आसाते, स्वामी मिक्षायै प्रविष्टः वणिग् वन्दते, स्तौति च । वैद्यः तीर्थकर राष्ट्रा भणति - अहो ! ! ! भगवान् सर्वलक्षणसंपूर्णः किं पुनः सशल्यः ? ततः स बनि संभ्रान्तो भणति -- प्रलोकय कुत्र शल्यम् ? तेन प्रलोकयता दृटं कर्णयोः, तेन वणिजा भण्यते - गमय एतत् महातपस्विनः पुष्यं भविष्यति इति, तवापि ममाऽपि, भजति निष्प्रतिकमां भगवान् नेच्छति, तदा प्रतिचारितो यावद् दृष्ट उद्याने प्रतिमां स्थितः, तौ औषधानि गृहीत्वा गती, तत्र भगवान् तैलद्रोण्यां (तैलपूर्णमषायाम् ) निमज्जितः, क्षित । पश्चाद् बहुकैर्मनुष्य यन्त्रितः, आक्रान्तच पश्चात् संदंशकेन गृहीत्वा कर्षिते, तत्र सरुधिरे शलाके आकृष्ट, तयोश्व आकृष्यमाणयोभंगवता- आरसितम् तांच मनुष्यान् उत्पाव्य उत्थितः, महाभैरवमुद्यानं तत्र जानम्, देवकुलं च पश्चात् संरोहणमोषधं दत्तम्, येन तदैव प्रगुणः । तदा बन्दिवा, क्षमविला च नतौ" इति ॥ सिद्धार्थमिह - खरकवैद्योदाहरणं श्री आवश्यके ५२५ बाबायाम्, ततौ च (१० २२६ - २२७ ) Page #32 -------------------------------------------------------------------------- ________________ पोषणमहामा। माहरण पुनरत्र वीरजिनेन्द्रस्य कर्णशल्यानि । अपनीय सुख प्राप्तो सिद्धार्थवणिक-सरकतेयौ ॥१९॥ वह वाहिजो न मयवं, संगमयविमुक्ककालचकेणं । जह जाणिवमेवरवं, नीणिजंतेसु सल्लेसु ॥१०॥ तथा वाषितो न भगवान् संगमकविमुक्तकालचक्रेण । पथा अनितमैरवरवं नीयमानेषु शल्येषु ॥ १० ॥ सहविहविसुदमावा, जाया कल्लाणमायणं दो वि । सम्हा मावविशुद्धी, कम्पक्खयकारणं नेया ॥१०१शामावविशुद्धिः समाविषविशुद्धमावाजाती कल्याणमाजनं द्वावपि । तस्मादावविशुद्धिः कर्मक्षयकारणं शेया ।। १०१॥ जो मंदराग-दोसो, परिणामो सुद्धओ तओ होइ । मोहम्मिय पबलम्मि,न मंदया हंदि एएसि ॥१०२॥ यो मन्दराग-दोषः परिणामः शुद्धकलतो भवति । मोहे च प्रबले न मन्दता हन्त ! एतेषाम् ॥ १०२ ॥ जो मोहफलसियमणो, कुणइ अदोसे वि दोससंकप्पं । सो अपाणं पंचइ, पेयांवमगो वणिसेउ व ॥१०३॥ यो मोहकलुषितमनाः करोत्यदोषेऽपि दोषसंकल्पम् । स आत्मानं वश्चयते पेयावमको वणिक्सुत इव ॥१०३॥ मुई पि मत्तपाणं, कुणइ असुद्धं असुद्धसंकप्पो। संकाकलुसियचिचो, एसणनिरवेक्खमावोवा॥१०४॥ - १. पेयां पमति इति पेयावमकः । २.पेयावमकस्य उदाहरणमिदम्-"यः शशं करोति स विनश्यति, यथा स पेवाषमका, पेयायां माषा ये परिभृश्यमानास्ते क्षिप्ताः, अन्धकारके लेखशालात बामती द्वौ पुत्रौ पिवतः, एकचिन्तयति-एता मक्षिकाः, शश्या तस वल्गुलो बाबुर्जातः, मतब। द्वितीयचिन्तयति-न मम माता मक्षिका ददाति, जीवितः" आवश्यक सम्यक्लाधिकारे (पृ० ८३४) Page #33 -------------------------------------------------------------------------- ________________ " - . सिरिसतियासिकिरह शुद्धमपि भक्तपावं प्रोत्साशनमधला शालमिरजित एकानिरपेणमाको बा ॥ १०४ अवसवकल्पमारसुंदासजणो असुंदरं सवार इस सुंदरा वि किरिया, अमुहाला मलिणपिस्स अपशकुमकल्पनया सुन्दरवालमसुन्दरं, फलति इति सुन्दराऽपि क्रियाशुभफला मलिन्छस्यस ६११५॥ मुत्ताविरुद्ध किरियं, लिसंतो निययाडिसनीहि । पंडियभाणी पुरिलो, कालुसक्याचं बाजारस ॥ १.१६ सूत्राबिक्रिया क्षिपर निजकपटिनयुक्तिमिः पण्डितमानी पुरुषः कलुषयति भावं.बहुजनस्यः ॥ १.०६।। धम्मत्थी सुद्धजयो, अममणियम्मि लगाइ सुहेण । फुडमेयं मोहिजइ लोहिल्लो अलियबाईहि ॥१०॥ धर्मार्थी मुग्धजनोऽपूर्वभणिते लगति मुखेन (शुभेन ।): स्फुदमतमोह्यते लोभी अलीकवादिभिः ॥ ५५.७ ॥..... कह जाम भकारने चिरकालं परियडिस्य मेगागी । इस मेलइ जणसत्य नियए बोहे असागाही ॥१०८१ कथं नाम भकास्य चिरकालं पर्यदिष्याम्येकाकी... इति, मेलयति जत्तसाथ निजके बोधेऽसद्भाही ॥ १.१.८ ।। करं स्वा. धम्मरियणा हु कदम आगमतचं मध्ये घरेयई। तस्य पुष्पडमेर भणिय परमत्थपेच्छाहिं ।।१.०९।। धार्थिना खलु प्रथममागमतत्त्वं मनसि धर्वव्यम् ।......... तत्र पुनः प्रकटमेतद्भणितं परमार्थप्रेक्षिमिः ॥ १०९।।" ४९:४४: जो सडप वित्ती संघा, आणावा ति भवफला येव ।। मा तिव्ययरुहेसेणं वि, न तत्ओ सा तदुद्देसा ॥रना पाएकाच गावी अष्टप्रधाशके: “समतिषवित्ती सम्म भामाबजाति भवप्रकार जो नित्यगासेण वि ण तत्तओ सा तदुहेसा" AREERE उन्धम् +7 Page #34 -------------------------------------------------------------------------- ________________ सोमवणमहामास । समविप्रवृत्तिः सर्वा आशावामेति भवफला चैव। . तीर्षकरोरेशेनापि न वस्वतः सा रेशा ॥ ११॥ करमेव क्संगेणं, नोवाएवं नया विमोचई। समईएश्शुहानं, परिवामविसुद्धकामेहिं ॥ १११:॥ कतमत्र प्रसङ्गेन नोपादेयं न चापि मोक्तव्यम् । खमयाऽनुष्ठानं परिणामविशुद्धकामैः ॥ १.१.२ ।। पुनपुरिसप्पवझेमजणमलिले जिणेंदविवाणं । अमोनं लग्गंते, कलुसं चित्तं न कायदं ॥ ११२॥ .." पूर्वपुरुषप्रपने मञ्जनसलिले जिनेन्द्रबिम्बानाम् । अन्योन्यं लगति कलुष चिनं न कर्त्तव्यम ।। ११२॥ घय-खीरमजणाइ वि, वायगंगथेमु पयडमुवइटुं । वाचकोप.. पृयंतरायमीया, घम्मियपुस्सिा न वारेति ॥ ११३।। धृत-श्रीपमननाथापि. वाचकग्रन्थेषु प्रकटमुपदिश्म।" 'पूजान्तरायभीता धार्मिकपुरा न वारयन्ति ॥ १.१३ आह जह पुनपुरिमा. पमायो कत्र वि नियडिया कये। परंपरा ता किं संपयपुरिमा, नियतिन्थेव निक्डंतु? ॥ ११४॥ दुपारी आह यदि पूर्वपुषाः प्रमादतः कथमपि निपतिताः पे । तस्माकि साम्प्रतपुरुषा नियमानत्रै निपतन्तु ॥३१॥ जा आजम्मदारिहा, जैईधी विविधोनदियंगा। आसि नरा पुरिमिला, ताकि अम्हें नि भह होमों? ११५ यद्याजन्मदरिद्रा जात्यन्धा विविधरोगतमाङ्गाः । आसन्नराः पुराणास्तस्माकिं वयमपि तथा भवामः ११५ ... . .. १. वाचकमन्येषु प्रसमरतिप्रकरणमादिषु, तथा ब-चलायतनप्रस्थापनाने बहला शक्तिः प्रयतः। पूजाच गधमालाअधिवासभूपप्रदीपाचाः" ॥ ३०५ ॥ प्रशमरतो। Page #35 -------------------------------------------------------------------------- ________________ सिरिसतिरिविरान जह वाव बार-चोरा, सासी जीवषायगा इस। अमले आसि नरा, अम्ह विधम्मोसो पुणे११६ यदि सावजार-चौरा मांसाझिनो जीवपातकाः कराः । अस्माकं कुले आसमरा अस्माकमपि धमों व सतो युमा आचारिओखप्रतीकारः महा तुमं पायाडो, गार्ड धुन्नाहिजोति केजाऽदि । जंपति वा तेवा, तेवं मोहगहणहिजो ॥११७॥ आचार्य:भद्र! त्वं वाचाटो बार व्युरादितोऽसि केनापि । . जल्पसि या सहा तेनैवं मोहमराहीवः ॥ ११॥ अभट्ठा दिलुता, न जोइयबा हेण अमत्व। नो खलु चरणाहरणं, रेइ को वि संठदिन ॥११॥ अन्याय दृष्टान्ता न योजयितव्या पुषेनाम्यत्र । नो खलु चरणाभरणं राजति कर्णेऽपि संस्थापितम्।।११८॥ धम्माभिमुहोपुरिसो, न मुयह जो कुलकमाग मिच्छ। तस्स इमे दिद्वंता, सिहा दिढतवेईहि ॥ ११९ ॥ धर्मामिमुखः पुरुषो न मुथति यः कुलक्रमागतं मिप्यालम् । वस्येमे दृष्टान्ताः शिष्टा दृष्टान्तवेदिमिः ॥ ११९ ॥ तुममणवजं किरियं, धम्मियजणसंमयं चिराइ। दिटुंतेहिँ इमेहि, उज्यसि ता सुहु मूढो सि ॥ १२०।। त्वमनवद्या क्रियां धार्मिकजनसम्मतां चिराचीर्णाम् । दृष्टान्तैरेभिरुज्झसि तस्मात् सुषु मूढोऽसि ॥ १९० ॥ अह मणति सुत्तवृत्तं, जु काउं किमनस्सेिहि। सच्चमिणं सइ सुचे, अम्हाण वि संमयं एवं ।।१२१॥ अथ मणति सूत्रोकं युक्तं कर्तु किमन्यपुरुषैः । सत्यमिदं सति सूत्रे अस्माकमपि सम्मतमेतत् ॥ १२१॥ सूत्रप्रामाण्यम् Page #36 -------------------------------------------------------------------------- ________________ सरं जानि वई, ते सुर केन विरहवं मपतिः । बमबारपादेहि, ते गासि नव पिकरानतिः ॥१२२॥ - नवरं पृच्छामि अहं वत्सूत्र केन विरचितं मणसि! । यदि गणधरप्रमुखते मासन वेति कथं जानासि ? १२२ पर गुरुपरंपराए, तेसिं वयमम्मि कर पु पचिपसिः । मह सचवाइगो ते, कह पु असचं तपाइ॥१२३॥ . बदि गुरुपरम्परया तेषां वचने कयं नु प्रत्येषि । अब सत्यवादिनले कयं नु असत्यं तदाबीर्णम् ॥१२३॥ एतापामये, तेसि संबिम्गगीयपुरिसाणं । तित्वे तित्वयरम्मि य, उपजा संसो नियमा ॥१२४॥ एकान्ताप्रामाण्ये तेषां संविनगीतपुरुषाणाम् । तीर्थे तीर्यकरे च उत्पद्यते संशयो नियमात् ॥ १२४ ॥ जं मणसि सुत्तवृत्तं, पमाणमेयं पि वयणमेत्तं ने । 'जीत' व्यवहा. जंजीयववहारं, मुञ्चसि नै मुत्तपयर्ड पि ॥ १२५ ॥ गंतता .. गणसि सूत्रोक्तं प्रमाणमेतदपि वचनमात्रं ते । ____ बजीतव्यवहारं मुसि तत्सूत्रप्रकटमपि ॥ १२५ ।। मनहर-पापराईरइयं सुतं ति सञ्चमेवेयं । .. मम्ममणुसरंत, पमाणमो नवरम पि ॥ १२६ ॥ गणपर-पूर्वपराविरचितं सूत्रमिति सत्यमेवैतत् । तन्मार्गमनुसरन् प्रमाणं तु नवरमन्यदपि ॥ १२६ ॥ वित्वं पमावर्यता, संपइ करणो वि सुंदरा चैव । बमा जिगेंदसमए, पमावमा ते पहिति ॥१२७॥ वीर्य प्रमाणवन्तः संप्रति सक्योऽपि सुन्दरादेव । बसाबिनेन्समवे प्रभावकाने पम्पन्ते ॥ १२७॥ रस्य मूत्रान्त Page #37 -------------------------------------------------------------------------- ________________ प्रभावकाः युविपरित - साऽपि शो भगा भुतप्राइमतिपक्षः जमालि: संघापमान दूषणम् सिरितिरिव पार्ववणी भेम्मकडी, बोई नेमिचिजो तारेसी न विज-सिद्धी व कवी. अहेव पभावगा मणिजा १२८ प्राचनिको धर्मकमी वादी नैमिचिकखपखी च । विद्या- सिद्ध कविर प्रभावका भणिताः ॥ १२८ ॥ पक्वणपभावणकरं, सजुतिरहयं पि सोहनं नेयं । रोसो गेंतो रमणं, खारो वि पसंसिजो लोए ॥ १२९ ॥ प्रवचनप्रभावनाकरं स्व (स) युक्तिरचितमपि शोमनं ब्रेयम् । रोवाद् नयन रत्नं भारोऽपि प्रशंसितो लोके ॥ १२९ ॥ जो जो अ सुजग्गाहो, परिवन्खो तस्स तस्स मणिमहो। जो बायह पवणी, परिमत्थी(?) दिजए तो।। १३० यो यश्च श्रुतमाहः प्रतिपक्षः तस्य तस्म भणितव्यः । यतो वाति पवनः द्वारं दीयते ततः ॥ १३० ॥ संघ अवमतो, जाणगमाची जणो असम्गाही । कमवि मित्रं ममर, जमलिमुहाणमप्पानं १३१ संघमवमन्यमानो शायकमानी जनोऽसग्राही ।, कथमपि मिनं मन्यते जमालिप्रमुखेभ्य आत्मानम् १३१ संसिज्जर नियकिरिया, इसिज्जइ सगलसंघववहारो । कचो रचो वि परा, विमाणणा हंदि - संघस्सः ॥ १३२ ॥ शस्यते निजक्रिया दूष्यते सकलसंघव्यवहारः । कुत इतोऽपि परा विमानना हन्त ! सघस्य १ ॥ १३२ ॥ १. इयं गाया अप्रेऽपि ९०८ तमी । २. क्षारोऽपि समुद्रो रोषाद् रनं नवन् कोके प्रशस्यते इति तत्त्वमनुमीयते । ३. अयं शब्दो देश्यप्राकृतगतो द्वारवाची, गवाक्षबाची वा अवगम्यते । ४. जमालिः किल श्रीवीरजिनजामाता वीरवाक्यप्रविपन्थी च तचरितं च भीआवश्यकसूत्रे निन्हवप्रकरणे ( पृ० ३१२-३१३ ) तथा विशेषावश्यकप्रन्ये गावा २३०६-२३३२ तथा पचमाने श्रीभगवतीसूत्रे च बचने शतके त्रयत्रिंशोदेशके । Page #38 -------------------------------------------------------------------------- ________________ चेहवंदनमहामास । जो जिणसंघ हीलइ, संघावयवस्स दुक्कयं दटुं । सहजणहीलणिजो, मवे भवे होइ सो जीवो ।। १३३॥ यो जिनसङ्ख हेलति सङ्घावयवस्य दुष्कृतं दृष्ट्वा । सर्वजनहेलनीयो भवे भवे भवति स जीवः ॥ १३३ ॥ जइ कम्मवसा केई, असुहं सेवंति किमिह संघस्स? । विट्टालिज्जइ गंगा, कयाइ किं वासवारेहि ? ॥१३४॥ यदि कर्मवशात्केऽपि अशुभं सेवन्ते किमिह सङ्घस्य ? । विटाल्यते गङ्गा कदापि किं वासवारैः ? ।। १३४ ॥ जो पुण संतासंते, दोसे गोवेइ समणसंघस्स । विमलजसकित्तिकलिओ, सो पावइ निडुइं तुरियं१३५ यः पुनः सतोऽसतो दोषान् गोपायति श्रमणसङ्घस्य । विमलयशःकीर्तिकलितः स प्राप्नोति निवृतिं त्वरितम् ।। जह कणरक्खणहेउं, रक्खिजइ जत्तओ पलालं पि । सासणमालिनभया, तहा कुसीलं पि गोवेजा॥१३६॥ रथा कणरक्षणहेतुं रक्ष्यते यत्नतः पलालमपि । शासनमालिन्यभयात्तथा कुशीलमपि गोपायेत् ।। १३६॥ भणियस्स तत्तमेयं, संघस्सामायणा न कायवा । सोउं सगरसुआणं, दुविसहं दुक्खरिंछोलिं ॥ १३७॥ भणितस्य तत्त्वमेतत्सङ्घस्याशातना न कर्तव्या । श्रुत्वा सगरसुतानां दुर्विषहां दुःखपतिम् ।। १३७ ॥ अनओ भणेज कोई, ओसरणठियस्स वीयरागस्म । कस्यचिद इंदाइएहिँ न कया, मज्जण-मल्लाइणा पूआ॥ १३८॥मतम् अन्यो भणेत्कोऽपि समवसरणस्थितस्य वीतरागस्य । इन्द्रादिकैर्न कुता मजन-माल्यादिना पूजा ।। १३८ ॥ Page #39 -------------------------------------------------------------------------- ________________ २६ प्रतिवचः सिरिसंत्तिसूरिविरदवं जिगपडिछंदो परिमा, संपइ तासि पि सा न खलु जुचा रागाइसबपमासणमसंगयं वीनरागस्स ॥ १३९ ॥ जिनप्रतिच्छन्दः प्रतिमा सम्प्रति तासामपि सा न खलु युक्ता । रामाविशयप्रकाशनमसंगतं वीतरागस्य ॥ १३९ ॥ भवर गुरू मुत्ताणं, रागो आरोविज बि नारुहर । न हि निड्डे बीए, होइ पुणो अंकुरुप्पची ॥ १४० ॥ भणति गुरुर्मुक्तानां राग आरोपितोऽपि नाऽऽरोहति । न हि निर्दग्धे बीजे भवति पुनरङ्कुरोत्पतिः ॥ १४० ॥ आइदंसणाओ, रागित्तपकप्पणा न धमाणं । जायइ मावुल्लासो, कल्लाणपरंपरामूलं ॥ १४१ ॥ पूजादिदर्शनाद्रागित्वप्रकल्पमा न धन्यानाम् । जायते भावोल्लासः कल्याणपरम्परामूलम् ॥ १४१ ॥ बिम्बपूजा हेतुः जिणभवणबिंबपूआ, कीरंति जिणाण नो कए किंतु । सुहभावणानिमित्तं, बुहाण इयराम बोहत्थं ॥ १४२ ॥ जिनभवनबिम्बपूजा क्रियते जिनानां नो कृते किन्तु । शुभभावनानिमित्तं बुधानां इतरेषां बोधार्यम् ।। १४२ ॥ भणियं च - चेहरेण केई, पसंतरुवेण केई विवेश । पूआइसया अत्रे, बुज्यंति तहोवएसेज ॥ १४३ ॥ भणितं च चैत्यगृहेण केऽपि प्रशान्तरूपेण केऽपि बिम्बेन । पूजातिशयादन्ये बुध्यन्ते तयोपदेशेन ॥ १४३ ॥ ता पुप्फ-गंध-भूसन - विचिचवत्येहिं पूजनं नियं । जह रेहर तह सम्मं, कायां सुदचिचेहिं ॥ १४४ ॥ Page #40 -------------------------------------------------------------------------- ________________ सुन-गन्ध भूपक-विचित्रवनः पूजनं निलम् । बमा राजते तवा सम्बर कर्वव्यं शुद्धचित्तैः ॥ १४४ ॥ बने ति अजुर्न, पुरुवं वत्व-समाई। बचमतम् आरोवर्ण जिवाणं, उजियनिम्मल्लपागाचं ॥१५॥ बन्ने झुवतेऽयुठं पुनरकं वस-भूषणादीनाम् । भारोपणं जिनानामुक्षितनिर्मास्यप्रायाणाम् ॥ १४५ ॥ पतिवर्ष वेव इम, पूर्व निम्मल्ललक्खनाभावा। प्रतिवरः मोगविन दा, निम्मलं बजरंतेन ॥ १४६ ॥ प्रत्युकं चैवेदं पूर्व निर्मात्यलक्षणाभावात् । मोगविनहं द्रव्यं निर्माल्यं कवयता ॥ १४६ ॥ अलमत्व वित्वरेणं, आइ एवमाइ बहुमेकं । सन इसिबई, विसुद्धधम्मं महंतेण ।। १४७ ॥ मलमत्र विस्तरेण आचीर्णमेवमादि बहुभेदम् । सर्व न दूषयितव्यं विशुद्धधर्म कासचा ।। १४७ ।। बाह परो जिणवंदणविहाणमारंमिऊण किं जुतं? । चैत्यवन्दनाप्रअपत्थुषमाढविज, आइमवियारणं एवं ॥१४८॥ वाणी माह पये जिनवन्दनविधानमारभ्य युक्तम् । हेतुः नमस्तुतमारब्धमाचीर्णविचारणमेतत् ॥ १४८ ॥ नापत्वमेव जजो, एवं पिय अंतरंगमुवइडं । भावविसुद्धिसरूवं, पढमं ता वंदनविहानं ॥१४९॥ नाग्रस्तुतमत्र यत एतत्खलु अन्तरजमुपदिष्टम् । भावविशुविखरूपं प्रथमं ततो वन्दनविधानम् ॥ १४९॥ जम्पाहदूसियमणो, समुजमतो वि बज्मकिचेसु । विहिबंदणाणुरुवं, फलं न पावेइ दुबुद्धी ॥१५० ॥ १. "पुरतं तकर" :-1-11 इति सिबहेमसूत्रप्रामाबार अव्यव करणे आचर मेवा । Page #41 -------------------------------------------------------------------------- ________________ त्यवन्दना. प्रकाराः सिरिसतिसूरिविरह अमादूपितमनाः समुपच्छन्नपि पावत्येषु। विपिपन्दनानुरूपं फलं न प्राप्नोति दुईतिः ॥ १५ ॥ कोटरबलंतजलगो, आसिर्वतो विवारिपाराहि। विदि वरून पावर, किलिद्वचितस्स तह पम्मो १५१ फोटरबलज्वलन आसिच्यमानोऽपि वारिधारामिः। . वृति वहन प्राप्नोति लिष्टचित्तल क्या धर्मः ॥ १५१ ।। तम्हा कुग्गाहविसं, वमित्त पसमामयं च पाऊणं । ममत्थमणो महमं, करेज विश्वंदणं विहिणा १५२ . तस्मात्कुमाहविषं वमित्वा प्रशमामृतं च पीत्वा । मध्यस्थमना मतिमान् कुर्याचैत्यवदनां विधिना ॥१५२॥ बिहवंदणा तिमेया, जहन उकोस मसिमा वेव । एकेका वि तिमेया, जेह विजेहा कणिहा य॥१५३।। चैत्यवन्दना त्रिभेदा जपन्या उत्कष्टा मध्यमैव । एकैकाऽपि त्रिभेदा ज्येष्ठा विज्वेष्टा कनिष्ठा च ।। १५३ ।। एगनमोकारेणं, होइ कणिहा अहमिया एसा । जहसत्तिनमोकारा, जहनिया मगह विजेट्टा ॥१५४॥ एकनमस्कारेण भवति कनिष्ठा जपन्यका एषा। . यथाशक्तिनमस्कारा जघन्यका भण्यते विज्येष्ठा ।। १५४।। स चिय सकथयंता, नेया जिट्ठा जहनियासमा । स चिय इरिआवहिआसहिआ सकथयदंडेहिं १५५॥ सा खलु शकस्तवान्ता शेया ज्येष्ठा जपन्यकासंशा। सैवेर्यापविकीसहिता शकस्तवदः ॥ १५५ ॥ मझिमकमिटिगेसा, मजिसम[विजेडा उ होइ सा.पेव । न्येहमष. पेपदंख्ययुइएगसंगवा सबमनिमया ॥ १५६ ॥ . निष्ठजघन्य. ज्येष्ठजघन्य. अजघन्य. निष्ठमध्य. Page #42 -------------------------------------------------------------------------- ________________ अपमानिरिक्षक मयविमेन तु मपति सा चैव । वदनाकरतुत्येकसंगता सर्वसम्ममिका ।। १५६ ॥ मझिमजेहास चिय, तिमि ईजोसिलोवतियजुत्ता । ज्येष्ठमथ्यमा • उकोसकणिहा पुण, स चिय सकत्वबाइजुया १५७ कनिष्ठतिष्टा मध्यमज्येष्ठा सा खलु तिनः स्तुतयः लोकत्रिकयुक्ता । उत्कृष्टकनिष्ठा पुनः सैव शकतवावियुवा ॥ १५७ ॥ युइजुयलजुयलएणं, दुगुणियचे यथयाइदंडा जा। विज्येष्ठोत्कृष्टासा उकोसविजेहा, निहिट्ठा पुषसूरीहि ॥ १५८ ॥ खरूपम् स्तुतियुगलयुगलकेन द्विगुणितचैत्यस्तवादिदण्डा या । सा स्कटविज्येष्ठा निर्दिष्टा पूर्वसूरिभिः ॥ १५८ ।। योचपणिवायदंडगपणिहाणतिगेण संजुआ एसा। ज्योत्कृष्टास्वसंपुना विमेया, जेट्टा उकोसिआ नाम ॥१५९ ॥ रूपम् स्तोत्रप्रणिपातदण्डकप्रणिधानत्रिकेण संयुता एषा। संपूर्णा विज्ञेया श्रेष्ठा उत्कृष्टिका नाम ।। १५९ ॥ एसा नवप्पयारा, आइमा वंदमा जिणमयम्मि। वन्दनायाः कालोचियकारीमं, अबग्गहाणं सुहा सहा ॥१६० ॥ कर्तव्यता एषा नवप्रकारा आचीर्णा वन्दना जिनमते । कालोषितकारिणामनाप्रहाणां शुभा सर्वा ।। १६० ॥ उकोसा तिविहा वि हु, कायदा सत्तिओ उभयकालं । त्रिविधोत्कृष्टासड्डेहिँ उ सविसेसं, जम्हा तेसिं इमं सुत्तं ॥१६१॥ । सविशेषकर्तउत्कृष्टा त्रिविधाऽपि खलु कर्तव्या शक्तित उभयकालम् । व्यवम् भाद्वैस्तु सविशेषं यस्मात्तेषामिदं सूत्रम् ॥ १६१ ॥ वंदा उमओकालं, पि चेझ्याई थय-थुईपरमो। तत्प्रामाण्यम् जिणवरपडिमागर-धूव-पुष्प-गंधवणुजुत्तो ॥१६२॥ वन्दत उभयकालमपि चैत्यानि सब-स्तुतिपरमः। जिपपरप्रतिमा मगर-प-पुणवान्यानो १६२॥ याः धाडाना Page #43 -------------------------------------------------------------------------- ________________ कल्पभाष्यम् सिरिसतिरिविर शेषाणां साधु- सेसा न हम्मेया, कापमा देसकालमासज । श्रावकर्वव्यता समर्हि सावरहि, चेहमपरिवाडिमाईसु ॥ ११३॥ शेषा पुनः षड्नेदा कर्तव्या देशकालमासाद्य । अमणैः श्रावकैः चैत्यपरिपाट्याविषु ॥ १६३ ॥ . मणियं चनिस्सकडमनिस्सकडे, वा विवेहए सबहिं थुई तिथि। वेलं व चेइयाणि वि, नाउं एकेकिया वा वि॥१६॥ भणितं चनिश्राकृतेऽनिश्राकते वाऽपि चैत्ये सर्वत्र स्वतबस्तिमः । वेलां वा चैत्यानि वा ज्ञात्वा एकैकिका वापि ॥ १६४ ।। श्रीहारिभई व- एएसिं भेयाणं, उवलक्षणमेव वमिया तिविहा । न्दनपश्चाशकम् हरिभद्दसूरिणा विहु, वंदणपंचासए एवं॥१६५॥ एतेषां भेदानां उपलक्षणमेव वर्णिता त्रिविधा । हरिभद्रसूरिणाऽपि खलु वन्दनपश्चाशके एवम् ।। नवकारेण जहबा, दंडयधुइजुयल मम्मिमा नेया । संपुमा उक्कोसा, विहिणा खलु वंदणा तिविही ॥१६६॥ नमस्कारेण जघन्या दण्डकस्तुतियुगला मध्यमा आया। संपूर्णा उत्कृष्टा विधिना खलु बन्दना त्रिविधा ॥ १६६।। चन्दनाया ज- नवकारेण जहबा, जहमयजहमिया इमाऽऽक्खाया। धन्यादिमेदाः दंडयएगथुईए, विनेया मज्झमममिया ।। १६७ ॥ १. इयं गाथा कल्पमाप्यगता इति निम्नात् संवादाद् ज्ञायते-"एतच व्याख्या. नमिा कल्पगाथामुपजीव्य कुर्वन्ति, तद्यथा-निस्समनिस्सको वा विरोए सबहिं थुई विणि । वेठं व चेहयामि व नाउं एविबिया वा वि"। तृतीयपश्चाशकगतद्वितीयगावाटीकार्या श्रीअमयदेवपादाः। २. हवं भाषा श्रीहारि. मद्रीयतृतीयवन्दनपञ्चाशके द्वितीया-पशायडे (पृ. ५३)। Page #44 -------------------------------------------------------------------------- ________________ अन्यमतम् केहयवंदणमहामास । नमस्कारेण जपन्या जघन्यकजपन्यिका इवमाख्याता । दण्डकैकस्तुत्या विझेया मध्यमध्यमिका ॥ १६७ ॥ संपमा उकोसा, उकोसुकोसिया मा सिहा । उपलक्खणे खु एवं, दोहं दोहं सजाईए ॥१६८॥ संपूर्णा उत्कृष्टा उत्कृष्टोत्कष्टिका इयं शिष्टा । उपलक्षणं खल्वेवहयोयोः सजायोः ॥ १६८ ॥ अमे मतिपणिवायदंडगेणं, एगेण जहमवंदना नेया। बहुगतिगेण मया, उक्कोसा चउहिँ पंचहि वा।।१६९॥ मन्ये मपन्तिप्रणिपातदण्डकेन एकेन जघन्यवन्दना झेया। वहिकत्रिकेण मध्या उत्कृष्टा चतुर्भिः पञ्चमिर्वा ।।१६९।। हत्थसयाओ मज्झे, इरियावहियाअभावओ दुनि। एवं उक्कोसाए, चउरो पंच व सुषेया ।। १७० ॥ हखशतान्मध्ये ईर्यापविश्वभावतो । एवं उसयायां चत्वारः पत्र वा ज्ञातव्याः ॥ १७०॥ मणिऊन नमुकारे, सकत्वयदंडयं अ पढिऊणं । इरियं पडिकमंते, दो चउरो वा वि पणिवाया।॥१७१॥ मणित्वा नमस्कारान् शकतवदण्डकं च पठित्वा । ईवर्या प्रतिकाम्यन् हौ चत्वारो वापि प्रणिपाताः ॥१७१।। एवं पि जुसिजुलं, आइ जेण दीसए बहुसो। नवरं नवमेयाणं, नेयं उवलक्खणं तं पि ॥ १७२ ॥ एतदपि युक्तियुकं आचीर्ण येन दृश्यते बहुशः । नवरं नवमेदानां शेयं उपलसणं तदपि ॥ १७२ ।। Page #45 -------------------------------------------------------------------------- ________________ खरूपम् सिरितिरिविरह पाइकिरिवाणुसारा, मषिया चिइवंदगा इमा नवहा । बहिगारिक्सेिसा पुण, विविहा सक्षा वि भणियं१७३ पाठक्रियानुसायद् मणिता चैत्यवन्दनेयं नवधा । . अधिकारिविशेषात्पुनः त्रिविधा सर्वाऽपि यद् भणितम् ।। पवासासा- हवा वि भावमेया, ओहेणं अपुणबंधगाईणं । . सबा वि तिहा नेया, सेसाणमिमी न समेए१७४ भववाऽपि भावभेदादोघेन अपुनर्बन्धकादीनाम् । सर्वाऽपि त्रिधा या शेषाणामियं न यत्समये ।। १७४।। अपुनर्बन्धक मिच्छत्तुकोसठिई, न बंधिही अपुणबंधगो तेव। . समयसलेहि सो पुण, इमेहि लिंगेहि नायबो॥१७५ मिथ्यात्वोत्कृष्टस्थितिं न भन्स्यति अपुनर्बन्धकः तेन । समयकुशलैः स पुनः एमिलि तिव्यः ।। १७५ ॥ पञ्चाशकसा.. पावं न तिवभावा, कुणइन बहु मगर भवं घोरं । उपियहिई च सेवइ, सहत्व वि अपुणबंधो चि १७६ पापं न तीव्रभावात् करोति न बहु मन्यते भवं घोरम् । उचितस्थितिं च सेवते सर्वत्रापि अपुनर्बन्ध इति ॥१७६।। तत्थत्थे रोयंती, सम्महिही असग्गहविसको। . देसे-यरविरइजुओ, चारिची तुलियसामथो ॥१७७॥ तत्रार्थान् रोचयन् सम्यग्दृष्टिरसदहविमुक्तः। देशे-तरविरतियुतश्चारित्री तुलितसामर्थ्यः ॥ १७७ ।। अधिकारिवि. अहिगारीणमिमेसि, विभेया वंदणा तिहा कमसो। हीणा मज-कोसा, सेसाणहिगारिणो चेव ॥१७८॥ अधिकारिणामेषां विज्ञेया वन्दना विधा क्रमशः। हीना-मन्यो-कष्टाः शेषा अनधिकारिणश्चैव ॥ १७८ ॥ १. हवं गाथा श्रीयाकिनीमहत्तरासूनुप्रणीते तृतीये बन्दनपञ्चाशके तृतीयापचासके (पृ.५४)। २.इयं गावाऽपि तत्रैव चतुर्थी-पचास (पृ. ५४)। क्ष्यम् धेयम् Page #46 -------------------------------------------------------------------------- ________________ चोपदणमहामासं। शिवंदनासरूवं, मणियं वोच्छं विहाममेचाहे। तं पुण संपुनाए, संधुचं होह एवं तु ॥ १७९ ।। चैत्यवन्दनाखरूपं भणितं वक्ष्ये विधानमिदानीम् । तत्पुनः संपूर्णायाः संपूर्ण भवत्येवं तु ॥ १७९ ।। तिम्नि निसीही तिथि य, पयाहिणा तिमि चेव य पणामा । दश त्रिकाशि तिविहा पूला य तहा, अवत्थतियमावणं चेव ॥ १८० ॥ तिम्रो नैषेधिक्यः तिसश्च प्रदक्षिणाः त्रय एव च प्रणामाः। त्रिविधा पूजा च तथा अवस्थात्रिकभावनं चैव ॥१८०॥ तिदिसिनिरक्खणविरई, पयभूमिपमजणं च तिक्खुत्तो। बनाइतियं मुद्दातियं च तिविहं च पणिहाण।।१८१।। त्रिदिनिरीक्षणविरतिः पदभूमिप्रमार्जनं च त्रिकृत्वः। वर्णादित्रिकं मुद्रात्रिकं च त्रिविधं च प्रणिधानम् ।।१८१।। एयोसि गाहाणं, आयरियपरंपरेण पत्ताणं । पारम्पर्यम् मावत्यो साहिज़डू, सुहावबोहाहिँ गाहाहि ॥१८२॥ एतासां गायानां आचार्यपरम्परया प्राधानाम् । मावार्थः कथ्यते सुखावबोधामिर्गाथामिः ॥ १८२ ।। हड्डीपत्तो सट्ठो, मजण-भूसणसमुज्जलसरीरो। इभ्यश्राइम सालपरिवारकलिओ, विहवोचियवाहणारुढो १८३ भाविप्राप्तः भादो मजन-भूषणसमुज्वलशरीरः। सकलपरिवारकलितो विभवोचितवाहनारूढः ॥ १८३ ।। गंधागीय-वाइयकल-काहलरोलमुहलियदियंतो। तित्युबई कुणंतो, वचइ जिममंदिरदुवारं ॥ १८४ ॥ न्दिरगमनविधिः १. एतर् गाथादयं (१८०-१८१ गाया) तृतीये पञ्चाशके दशमीगाथा. गया 'तवेदम्' इत्युनिस्य निर्दिष्टवान् श्रीअमयदेवसूरिः-पञ्चाशके (पृ.५६) २. अप्रेतनं मायाद्वयं (१८०-१८१ गाथा) श्रीहरिमद्रतोऽपि प्राचीनमवसीयते, "एवासिं पाहाचं बावरिय-परंपरेप पत्ता" इति अवघरवचनात् । Page #47 -------------------------------------------------------------------------- ________________ पामगमा सिरिसंतिरिविरह गन्धर्षगीत-वादित्रकल-काहलकोलाहबमुखरितदिगन्तः । तीर्थोमति कुर्वन् ब्रजति जिनमन्दिरबारम् ॥ १८४.। जिणदिद्विगोयरगओ, ससंममं वाहमा समोपद। संचाप वाहमाई, राया उण रायकङ्कहाई ॥१८ जिनदृष्टिगोचरगतः ससंभ्रमं वाहनात्समवतरति। मुञ्चति च वाहनादि राजा पुना राजककुधानि तंबोलं कुसुमाई, बोसिरह करेइ उत्तरासंग। तो अहिगयगाहाए, अत्यो अवयरह एसाहे ॥१८॥ ताम्बूलं कुसुमानि व्युत्सृजति करोति उत्तरासाम् । . सतोऽधिगतगाथाया अर्थोऽवतरतीदानीम् ।। १८६ ॥ वह दुवारनियर्ड, काऊण य पाणिसंपुर्ड सीते। अद्धावणयपणाम, करेह रोमंचियसरीरो.॥ १८७॥ प्रजति द्वारनिकटं कृत्वा च पाणिसंपुटं शीर्षे । अर्धावनतप्रणामं करोति रोमाधितशरीरः ॥१८॥ नैषेधिकीत्रिक पविसंतो चेव बलाणयम्मि कुज्जा निसीहिया तिथि। घरवावारं सवं, इन्हि न काहामि मातो ॥१८॥ प्रविशन्नेव बलानके कुर्याऔषधिकीः तिनः। गृहव्यापार सर्व इदानीं न करिष्यामि भावयन् ॥१८॥ अद्धावणयपणाम, तत्तो काऊण भुवणनाहस्स। पंचगं वा काउं, मचिम्मरनिन्मरमणेणं ॥ १८९ ॥ अर्दावनतप्रणामं ततः कृत्वा भुवननायस्य । पञ्चाङ्गं वा कृत्वा भक्तिमरनिर्भरमनसा ।। १८९ ॥ पूयंगपाणिपरिवारपरिगओ गहिरमहुरघोसेण । पढमाणो जिणगुणगपनिबद्धमंगल वित्ताई ॥ १९०॥ पूजाङ्गपाणिपरिवारपरिगतो गमीरमधुरघोषेण । पठन् जिनगुणगणनिबद्धमङ्गल्यानि वृत्तानि ॥ १९०॥ करणम् Page #48 -------------------------------------------------------------------------- ________________ चेइयबंदणमहामास । ३५ करधरियजोगमुद्दो, पए पए पाणिरक्खणाउत्तो। प्रदक्षिणात्रिकदेजा पयाहिणतिगं, एगग्गमणो जिणगुणेसु॥१९१॥ करणम् करभृतयोगमुद्रः पदे पदे प्राणिरक्षणायुक्तः । दयात् प्रदक्षिणात्रिकं एकाप्रमना जिनगुणेषु ।। १९१ ॥ गिहिचेइएसु न घडइ, इयरेसु वि जइ वि कारणवसेणं । तह विन मुंचइ मइमं, सया वि तक्करणपरिणाम।।१९२॥ गृहचैत्येषु न घटते इतरेष्वपि यद्यपि कारणवशेन । तथापि न मुञ्चति मतिमान सदाऽपि तत्करणपरिणामम् ।।१९२ तत्तो निसीहियाए, पविसित्ता मंडवम्मि जिणपुरो। नषेधिकीपूर्वकः महिनिहियजाणुपाणी, करेइ विहिणा पणामतियं।।१९३॥ प्रवेशः, प्रणा मंत्रिकं च ततो नैषेधिक्या प्रविश्य मण्डपे जिनपुरतः। . महिनिहितजानुपाणिः करोति विधिना प्रणामत्रिकम १९३ तयणुं हरिसुल्लसंतो, कयमुहकोसो जिणेदपडिमाणं । निम ल्योनार. अवणेइ रयणिवासियं, निम्मल्लं लोमहत्थेणं ।। १९४ ।। णम् तदनु हर्षोल्लसन कृतमुखकोशो जिनेन्द्रप्रतिमानाम । • अपनयति रजनी-उपितं निर्माल्यं रोमहस्तेन ।। १९४ ।। जिणगिहपमजणं तो, करेइ कारेड वा वि अन्नेण। खयम् , अन्ये. जिणबिंबाणं पूरं, करेइ तत्तो जहाजोगं ॥ १९५ ॥ जिनगृहप्रमार्जनं ततः करोति कारयति वाऽप्यन्येन । जिनबिम्बानां पूजां करोति ततो यथायोगम ।। १९५ ।। अह पुत्वं चिय केणइ, हवेज पूया कया सुविभवेण। मुविभवना. तं पि सविसेससोहं, जह होइ तहा तहा कुज्जा ॥१९६॥ वनम अथ पूर्वमेव केनापि भवेत्पूजा कृता सुविभवेन। कृतिः तामपि सविशेषशोभा यथा भवति तथा तथा कुर्यात् ॥१९६ उचियत्तं पूआए, विसेसकरणं तु मूलविवस्म । मूलविम्वपूनाजं पडइ तत्य पढम, जणस्स दिट्ठी सह मणेण १९७ धिक्यम् न वा जिन न्य जायाः Page #49 -------------------------------------------------------------------------- ________________ १६ पूजाप्रयोजनम् कयकिचाण जिणाणं, पूज भविमाण भावजयनत्यं । सो पुण होइ विसिट्ठे, पलोइए मूलविंगमि ॥ १९८ ॥ कृतकृत्यानां जिनानां पूजा भब्बानां भावजननार्थम् । स पुनर्भवति विशिष्टे प्रलोकिते मूलबिम्बे ॥ १९८ ॥ पूजाविध्यम् अंगम्मि पढमपूया, आमिसपूजा तत्र भवे बीया । तया धुइ थोतगगय, तासि सरूवं इमं होइ ॥ १९९॥ अङ्गे प्रथमपूजा आमिषपूजा ततो भवेद्वितीया । तृतीया स्तुति - स्तोत्रकगता तासां स्वरूपमिदं भवति १९९ वत्था-ऽऽहरण-विलेवणसुगंधिगंधेहिं धून- पुप्फेहिं । कीर जिणंगपूआ, तत्थ विही एस नायंवो ॥ २०० ॥ वस्त्रा-ऽऽभरण-विलेपनसुगन्धिगन्धैर्धूप- पुष्पैः । क्रियते जिनाङ्गपूजा तत्र विधिरेष ज्ञातव्यः ॥ २०० ॥ वत्थेण बंधिऊणं, नासं जहवा जहा समाहीण । वयवं ति तया, देहम्मि वि कंडुयणमाई ।। २०१ ॥ वस्त्रेण बन्धयित्वा नासामथवा यथा समाधिना । वर्जयितव्यमिति तदा देहेऽपि कण्डूयनादि ॥ २०१ ॥ घय-दुद्ध-दहिय गंधोदगाइण्हाणं पभावनाजननं । सह गीर - बाइयाईसंजोगे कुणइ पसु ॥ २०२ ॥ घृत- दुग्ध - दधि - गन्धोदकादिखानं प्रभावनाजनकम् । स(दा) ति गीत-वादित्रादिसंयोगे करोति पर्वसु ॥ २०२ ॥ एमाइ अंगपूया, कायदा निगमजो ससचीए । सामत्याभावम्मि उ, घरेज तकरणपरिणामं ॥ २०३॥ १. इयं गाथा बतुपचाशके विशतितमा-पाशके (१० ७०)। अङ्गपूजा सिरिसंतिसूरिविरह उचितत्वं पूजाया विशेषकरणं तु मूलविम्बस्व । यत्पतति तत्र प्रथमं जनस्म दृष्टिः सह मनसा ॥ १९७ ॥ पूजाविधिः Page #50 -------------------------------------------------------------------------- ________________ श्ववंदनमहामाह। एवमाधापूजा कर्वव्या नियमतः खयतया । साममिावे तु धारयेत् तत्करणपरिणामम् ॥ २० ॥ जो पंचवसत्थिय-बहुविहफल-मक्स दीवदागाई। आमिषपूजा उवहारो जिणपुरओ, कीरइ सा आमिससवजा २०४ यः पञ्चलिस्तिक-बहुविषफल-मस्व-दीपदानादिः । उपहारो जिनपुरतः क्रियते साऽऽमिषसपर्या ॥ २०४ ।। गंधवनदृ वाइय-लवणजला-अतिवाइ जं किम् । आमिसप्याए चिय, सई पि तयं समोयरह॥२०५॥ गन्धर्वनाट्य-बावित्र-लवणजला-रात्रिकादि यत्कृत्यम्। आमिषपूजायामेव सर्वमपि वत्समवतरति ॥ २०५ ॥ पूयादुर्ग पि एवं, उचियं न हु साहु-साहुणिजगस्त । सावयजणस्स नियमा, उचियं सामग्गिसन्मावे ॥२०६॥ पूजाद्विकमप्येतदुचितं न खलु साधु-साध्वीजनस्य । श्रावकजनस्य नियमादुचितं सामग्रीसद्भावे ।। २०६ ॥ थुइपूजा विशेषा, वंदणकरणोचियम्मि देसम्मि। स्तुतिपूजा ठाऊण जिणामिमुहं, पढणं जहसचि विचाणं ॥२०७ स्तुतिपूजा विज्ञेया वन्दनकरणोचिते देशे। खित्वा जिनामिमुखं पठनं यथाशक्ति वृत्तानाम् ॥२०॥ असा वि तिहा पूया, मणिया सत्यंतरेसु सट्ठाणं । पूर्वसूरमः पूर्यासोलसए जं, मणियमिणं पुश्वसूरीहिं २०८ अन्याऽपि विधा पूजा मणिता शास्त्रान्तरेषु श्रादानाम् । पूजापोडशके यद्भणितमिदं पूर्वसूरिभिः॥२०८॥ - - १. पत्ताला न्यसाम्। २. श्रीहरिभद्रसूमिमीते पोरशारणे संपू गोरकं मममम, बदन सामित्वेनोदसि । Page #51 -------------------------------------------------------------------------- ________________ ६८ पूजाया मिन. प्रकारता पञ्चोपचारा- . अष्टोपचारा सिरिसंतिसूरिविरह पंचोर्वयारजुत्ता, पूया अट्ठोवयारकलिया य । इडिविसेसेण पुणो, मणिया सभोवयारा वि॥२०९॥ पशोपचारयुक्ता पूजाऽटोपचारकलिता च। ऋद्धिविशेषेण पुनर्भणिता सर्वोपचाराऽपि ॥२०९ ॥ तहियं पंचुवयारा, कुसुम-ऽक्खय-गंध-धूव-दीवहिं । फल-जल-नेवजेहिं, सहष्टरूवा भवे सा उ॥२१०॥ तथेयं पञ्चोपचारा कुसुमा-क्षत-गन्ध-धूप-दीपैः । फल-जल-नैवेद्यैः सहाऽष्टरूपा भवेत्सा तु ॥ २१० ।। अने अहवयारं, भणंति अहंगमेव पणिवार्य । सो पुण सुए नदीसइ, न य आइबो जिणमयम्मि २११ अन्येऽष्टोपचारां भणन्त्यष्टाङ्गमेव प्रणिपातम् । स पुनः श्रुते न दृश्यते न था णो जिनमते ।२११॥ सधोक्यारजुत्ता, व्हाण-प्रवण-न-गीयमाईहिं । पहाइएसु कीरइ, निचं का इडिमंतेहि ॥ २१२ ॥ सर्वोपचारयुक्ता साना-ऽर्चन-नृत्य-गीतादिभिः । पर्वादिकेषु क्रियते नित्यं वा ऋद्धिमादिः॥ २१२ ॥ अन्यमतम् १. तत्र चेदं संस्कृतवाण्या निर्दिष्टम्-“पञ्चोपचारयुत्ता काविचाधोपचारयुका स्यात् । ऋद्धिविशेषादन्या प्रोक्ता सर्वोपचारेति ॥"-नवमषोडशके गाथा (1) इदमेव संस्कृतं श्रीमता प्रन्यकृता प्राकृतभाषया परावर्त्य अत्र प्रामाण्येनोपन्यस्खम् । २. पूजायात्रैविध्ये पञ्चोपचार-अष्टोपचार-सवॉपचाररूपे ज्ञापनीये अत्र पूजाषोडश नवमं प्रमाणत्वेन संदर्शितम् , तञ्च टिप्पणे दर्शितमपि, परंतु तत्र टीकायां श्रीयशोभद्रसूरिणा, उपाध्यायश्रीयशोविजयेन च यत् पञ्चोपचारादिलक्षणं न्यरूपि तदतो मिन्नम् , तथैव अत्र “अन्ने अट्टवयारं भणंति" इति वाक्येन प्रदर्शितम् । तथाहियशोभद्रीयव्याख्यानम्-“पञ्चोपचारयुक्ता पञ्चाङ्गप्रणिपातरूपा, काचिद अष्टोपबारयुका स्याद् अष्टाङ्गप्रणिपातरूपा, ऋद्धिविशेषाद् अन्यो (ऋद्धिविशेषो दशार्णभद्रा. दिगतः) तस्माद् अपरा, प्रोका सर्वोपचारा इति-सर्वेः प्रकारैः अन्तःपुर-हस्त्य-बरथादिमिरुपचारो विनयो यस्यां सा सर्वोपचारा"-नवमषोडसके तृतीवगावाटीका (पृ. ४७) श्रीयशोविजयीयव्याख्यानमपि एवम् । विशेषलस तु ततोऽअसेयम् । Page #52 -------------------------------------------------------------------------- ________________ स्वनि. चेहदणमहामासं। तंहा विग्धोवसामिगेगा, जम्मुदयपसाहनी मवे बीया। पूजाफलम् नेवाणसाहणी तह, फलया उ जहत्यनामेहि।२१३॥ तथा विनोपशामिकैकाऽभ्युदयप्रसाधनी भवेहितीया । निर्वाणसाधनी तथा फलदा तु यथार्थनाममिः ॥२१३॥ पवरं पुष्पाईयं, पढमाए ढोयए उ तकारी। आप जायो आयेह अमनो विन, निओगयो बीयपूजाए॥२१४ पयोगीनि व. प्रवरं पुष्पादिकं प्रथमायां ढोकते तु तत्कारी। आनयसन्यतोऽपि खलु नियोगतो द्वितीयपूजायाम्।।२१४ भवणे वि सुंदरं जं, वत्था-ऽऽहरणाइवत्यु संभवइ । -मनसा संपाडइ, जिणम्मि एगग्गथिरचित्तो।।२१५॥ मुवनेऽपि सुन्दरं यवना-ऽऽमरणादिवस्तु संभवति । तन्मनसा संपादयति जिने एकापस्थिरचित्तः ॥ २१५ ॥ निचं चिय संपुना, जइ वि हु एसा न तीरए काउं। तह वि अणुचिहिअवा, अक्खइ-दीवाइदाणेण ॥२१६ नित्यमेव संपूर्णा यद्यपि खल्वेषा न तीर्यते (शक्यते) कर्तुम् । तथाऽप्यनुष्ठातव्याअत-दीपादिदानेन ।। २१६ ॥ मावेज अवत्थतियं, पिंउत्थ-पयाथ रूवरहियत्तं । जिनम्य अव. छउमत्य-केवलितं, मुत्तत्तं चेव तस्सत्थो । २१७ ॥ स्थात्रयम् - - - - - १. एतद् गायात्रयं ( २१३-२१४-२१५ गाथा) नवमे षोडशके एवम्-"विनोपशमन्याद्या गीताऽभ्युदयप्रसाधनी चान्या । निर्वाणसाधनीति च फलदा तु यथार्थसंज्ञामिः ॥१०॥ प्रवर पुष्यादि सदा चाचायो सेवते तु तदाता । आनयति चान्य. तोऽपि हि नियमादेव द्वितीयायाम् ॥ ११ ॥ त्रैलोक्यसुन्दरे यद् मनसाऽऽपादयति सत् तु मायाम् । अखिलगुणाधिकसद्योगसारसद्ब्रह्मयागपरः ॥ १२ ॥(.५.) Page #53 -------------------------------------------------------------------------- ________________ सिरिसंतितरिविरावं भावयेताऽवस्थात्रिकं पिण्डस्य-पदख-रूपरहितत्वम् । छपस-केवलित्वं मुक्मत्वं चैव तसार्वः ॥ २१ ॥ उभयकरधरियकलसा, गवगवरपरपुरस्सरा तिरसा। गायंता वायंता, उवरि जिणेदस्स निम्मविया॥२१८॥ उभयकरधृतकलशा गजगतसुरपतिपुरस्सरासिदशाः । गायन्तो वादयन्त उपरि जिनेन्द्रस्य निर्मिवाः ॥२१८॥ ठावंति भणे नूणं, संपइ अम्हारिसस्स लोयस्स । जम्मणसमयपयर्ट, मज्जममहिमासमारंभ ॥ २१९ ॥ स्थापयन्ति मनसि नूनं संप्रत्यस्मादृशख लोकस्य । . जन्मसमयप्रवृत्तं मजनमहिमासमारम्भम् ॥ २१९ ॥ वत्था-ऽऽहरण-विलेवण-मल्लेहि विभूतियोजिणवरिंदो। रायसिरिमणुहवतो, माविजइ भवियलोएण ॥२२०॥ वसा-ऽऽभरण-विलेपन-माल्यैर्विभूषितो जिनवरेन्द्रः । राज्यश्रियमनुभवन् भाव्यते भव्यलोकेन ॥ २२० ।। अवगयकेसं सीसं, मुहं च दिखै पि सुवणनाहस्स। साहेइ समणभावं, छउमत्यो एस पिंडत्यो ॥ २२१॥ अपगतकेशं शीर्ष मुखं च दृष्टमपि मुवननावल। कथयति श्रमणभावं छग्रस्थ एष पिण्डस्थः ।। २२१ ॥ कंकिल्लि कुसुमवुही दिवजणि चमरिधारिणो उमयो। सिंहासण भामंडल दुंदुहि छत्तत्तय वेव ॥ २२२ ॥ कहेलिः कुसुमवृष्टिः दिव्यध्वनिः चामरधारिण उभवतः । सिंहासनं भामण्डलं दुन्दुमिः छत्रत्रयं चैव ।। २२१ ।। तीर्थकरावस्था इय पाडिहेररिद्धी, अपमसाहारणा पुरा जासि । केवलियनाणलंमे, तित्वयरपयम्मि पचस्स ॥ २२३ १. अशोकवृक्षवावकोऽयं शब्दो देश्याहतः, तथा च "की बसोए"देशीनाममालायां द्वितीयवर्मे १२ छोकः । छग्रस्थावस्था Page #54 -------------------------------------------------------------------------- ________________ चेहयवंदणमहामास । इति प्राविहार्यऋद्धिरनन्यसाधारणा पुराऽऽसीत् । केवलिकसानलामे तीर्थकरपदे प्राप्तस्य ।। २२३ ॥ पलियंकसमिसमो, उहाणहिओ य किर मपर्व । मुक्तावस्था एए दो आयारा, अस्वभावे जिणवरानं ॥ २२४ ॥ पर्यसमिपण्ण ऊर्ध्वस्थानस्थितश्च किल भगवान् । एतौ द्वावाकारावरूपभावे जिनवराणाम् ॥ २२४ ॥ एवमवत्थाण तियं, सम्मं भावेज वंदपासमए । जिगविंबविहियनिश्चलनयणजुओ सुद्धपरिणामो २२५ एवमवस्थानां त्रिकं सम्यग् भावयेत वन्दनासमये । जिनविम्बविहितनिश्चलनयनयुगः शुद्धपरिणामः ॥२२५।। एसोय वाम-दाहिण-पच्छिमदिसिदंसणं परिहरेजा । त्रिदिग्निरीक्ष __णविरतिः तिदिसिनिरक्खणविरई,एवं चिय होइ नायवा २२६ । एतस्माष वाम-दक्षिण-पश्चिम दिग्दर्शनं परिहरेन् । त्रिदिनिरीक्षणविरतिरेवमेव भवति ज्ञातव्या ॥ २२६ ।। आलोयचलं चक्खु, मणो व तं दुकरं थिरं काउं । स्वेहि तहिं खिप्पइ, समावओ वा सयं चलइ २२७ आलोकचलं चक्षुर्मन इव तद्दुष्करं स्थिरं कर्तुम् । स्पैस्तैः मिप्यते स्वभावतो वा स्वयं चलति ।। २२७ ।। तह विहुनामियगीवो,विसेसओ दिसितियं न पेहेजा। तत्व उवओगमावे, वंदणपरिणामहाणी उ॥२२८॥ रवाऽपि खलु नामितप्रीवो विशेषतो दित्रिकं न प्रेक्षेत । वनोपयोगमावे वन्दनपरिणामहानिस्तु ॥ २२८ ॥ ठाऊण उचियदेसे,चिइवंदणकरणजोगभूमाए। त्रिवार पद दिट्ठीए पेहेत्ता, विहिणा उमओ पमजिजा ॥२२९॥ मिप्रमार्जनम् स्थित्वोचितदेशे चैत्यवन्दनकरणयोगभूभागे। रट्या प्रेक्ष्य विधिनोमवः प्रमार्जयेत् ।। २२९ ॥ Page #55 -------------------------------------------------------------------------- ________________ वर्ण-आदित्रिकम् वर्णस्वरूपम् सिरिसंतिसूरिविरह सममिउपम्हलचेलंचलेण सडो पमजणं कुणइ । तिक्खुचो बि-तिवारं,साह रयहरदसग्गेहि ॥२३० ।। सममृदुपक्ष्मलचेलापलेन भारः प्रमार्जनं करोति । त्रिकृत्वो द्वि-त्रिवारं साधू रजोहर(ण)दशाप्रैः ॥२३०॥ भावेज म बंदतो,वभाइतियं मणम्मि एगग्गो। .. तं पुण मणंति मुणिणो,वमत्थालंबणसरूवं ॥ २३१ ।। भावयेत च वन्दमानो वर्णादित्रिकं मनस्सेकाप्रः। .. तं पुनर्भणन्ति मुनयो वालम्बनस्वरूपम् ।। २३१ ।। थुइदंडाईवमा, उच्चरियथा फुडा सुपरिसुद्धा । सर-वंजणाइमिना, सपयच्छेया उचियघोसा ॥२३२॥ स्तुतिदण्डादिवर्णा उच्चरितव्याः स्फुटाः सुपरिशुद्धाः । स्वर-व्यञ्जनादि भिन्नाः सपदच्छेदा उचितघोषाः।।२३२६८ अर्थचिन्तना चिंतेयहो सम्म, तेसिं अत्थो जहापरिन्नाणं । सुनहिययत्तमिहरा, उत्तमफलसाहगं न भवे ॥२३३।। चिन्तयितव्यः सम्यक् तेषामर्थो यथांपरिज्ञानम् । शून्यहृदयत्वमितरथोत्तमफलसाधकं न भवेत् ।। २३३ ।। भावारिहंतपमुहं, सरेज आलंबणं पि दंडेसु । अहवा जिणबिंबाई, जस्स पुरो वंदणाऽऽरद्धा ॥२३४।। भावार्हत्-प्रमुखं स्मरेदालम्बनमपि दण्डेषु । अथवा जिनबिम्बादि यस्य पुरो वन्दनाऽऽरन्धा ॥२३४।। कवचंगपणामो, साणंदो वंदणे पपडतो। धारेज धीरचिचो, सदाओ तिमिजं मषियं ॥२३५। कृतपचारप्रणामः सानन्दो बन्दने प्रवर्तमानः । धारयेद् धीरचित्तो मुद्रास्तिस्रो गणितम् ॥ २३५ ॥ १. 'मद् भनितम्' इति पशाशके यद् मचितमिसक्सेनम् । आलम्बनस्मृतिः मुद्रात्रयम् Page #56 -------------------------------------------------------------------------- ________________ ४३ पश्चाशकसा. क्ष्यम् केववंदनमहामा। पगो पणिवाजो, युपाढो होइ जोगाए। बंद जिनमुहाए, पणिहार्ण मुत्सुचीए ॥ २३६ ॥ पचाः प्रणिपातः स्तुतिपाठो भवति योगमुद्रायाम् । बन्दनं जिनमुद्रायां प्रणिधानं मुक्ताशुत्वाम् ।। २३६ ॥ दो बार दोषि करा, पंचमयं होइ उत्तममं तु। पचान प्रणिसम्म संपषिवाओ, नेजो पंचंगपणिवाओ ॥ २३७॥ पातः हो जानू जौ करौ पचमकं भवत्युत्तमाकं तु । सम्यक् संप्रणिपातो शेवः पञ्चाङ्गप्रणिपातः ॥ २३७ ।। अबोमंतरियंगुलिकोसागारेहि दोहिं हत्येहि। योगमुद्रा पिहोवेरि उप्परसंठिएहि वह जोगमुद्द चि ॥२३८॥ अन्योन्यान्तरितालिकोशाकाराभ्यां द्वाभ्यां हस्ताभ्याम्। उदोपरि परखिताभ्यां तया योगमुद्रेति ।। २३८ ।। पचारि अंगुलाई, पुरजो ऊणाई जत्य पच्छिमओ। जिनमुद्रा पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥२३९॥ चत्वारोअलाः पुरत ऊना यत्र पश्चिमतः । पादयोरुत्सर्ग एषा पुनर्भवति जिनमुद्रा ।। २३९ ।। पचासुची मुद्दा, समा जहिं दो वि गन्मिया हत्या । मुक्ताशुफिमुद्रा ते पुन पिडालदेसे, लग्गा अंने अलग्ग ति ॥२४०॥ मुख तिर्मुद्रा समौ यत्र द्वावपि गर्मिती हस्तौ । जो पुनर्ललाटदेशे लपावन्येऽलमाविति ॥ २४.० ।। १. एतद् गावापरकं (२३६-२३७-२३८-२३९-२४० गाथा) तृतीये पश्चा. भडे (10-16-१९-२०-२१ माथा) वर्तते-(पृ०५९-६.) २. "पोर्ट उबरे"उदरे-देखीनाममात्रको पछे वर्ग मोके । "पिपरिर्परसंस्विताभ्याम्-पेश्य गदरत" इति-नृतीयपनासकटीयां श्रीअमयदेवसूरिः (पृ. ६.) ३. 'अमे' इति मन्ये खपरे भाचानाः" इति पशाशकटोका-(पृ.६.) Page #57 -------------------------------------------------------------------------- ________________ उत्तरम् सिरिसतिसरिविरह पोवनोवनाइसु उपोमो, जुग का पद एनसमबम्मि। दोउबजोमा समए, केवलियो वि हुन जइहा॥२४॥ पोदक: वर्णादिषूपयोगो युगपत्कर्ष पटव एकसमये । ... मथुपयोगौ समये केवलिनोऽपि सलु सपरिौ ॥२११ आयरिजोकमसो वि संमवंता, जुग नजति ते वि मिना । चिचस्स सिग्धकारिचषेण एगत्तमावाजो ॥ २४९.॥ आचार्य: क्रमशोऽपि संभवन्तौ युगपक्षायेते सावपि मित्रावति ।। चित्तस्य शीघ्रकारित्वेनैकत्वभावात् ॥ २४२ ॥,. मणियं चपचासकगाथा . सहत्व वि पनिहाणं, तम्मपकिरिया-मिहावन। अत्वे विसए य तहा, दिडतो छिबजालाए ॥२४३ ॥ भणितं च सर्वत्रापि प्रणिधानं बदतक्रिया-मिषान-पतु। . अयं विषये च तया दृष्टान्तः हिमालायाः ॥२४॥ अहवामानान्तरप्रा- केवलिणो उवजओपो, क्वइ जुगवं समत्यनेएसु छउमस्थस्सव एवं, अमित्रविसमासु किरिया ॥२४॥ अथवा- . केवलिन उपयोगो ब्रजति युगपत्समस्त (न)येषु । । छावस वा एवममित्रविक्यासु क्रियासु ॥ २४४ ॥ माण्यम् १.इ माथा टीवे पालक २३वमा-(पृ.१०) Page #58 -------------------------------------------------------------------------- ________________ चेहदनमहामासं । तथा चागमः मित्रविसर्ग निसिद्धं, किरियादुगमेगमा न एगम्मि । जोगतिगस्स वि भंगियसुते किरिया जो मणिया ।। तथा चागमः -- मिनविषयं निषिद्धं क्रियाद्विकमेकदा नैकस्मिन् । योगत्रिकस्यापि मनिसूत्रे क्रिया यतो भणिता ॥ २४५ ॥ एएन थोपटणं, कुणंति नो जे पयाहिणं देता । सि पि कुमइसलं उद्धरियं चैव दट्ठवं ॥ २४६ ॥ एतेन स्तोत्रपठनं कुर्वन्ति नो ये प्रदक्षिणां ददतः । तेषामपि कुमतिशल्यमुद्धरितमेव द्रष्टव्यम् ॥ २४६ ॥ अहवा चिंता न अनकअं, दूरं परिहरह अट्ट - रोदाई | एगम्ममणो वंदर, मणपणिहाणं हवइ एयं ॥ २४८ ॥ --- १५ कम् तिविहं पणिहाणं पुण, मण - वइ - कायाण जं समाहाणं । प्रणिधानत्रिराग-दोसाभावो, भावत्थो होइ एयस्स || २४७ || त्रिविधं प्रणिधानं पुनर्मनो - वाक्-व -कायानां यत्समाधानम् । राग-द्वेषाऽभावो भावार्थो भवत्येतस्य ॥ २४७ ॥ किमान्तरं कु सर्वतोऽपि स्वो त्रपाठः मनः प्रणिधा नम् अथवा चिन्तयते नान्यकार्ये दूरं परिहरत्यार्त्त - रौद्रे । वचः प्रणिषा एकाग्रमना वन्दते मनः प्रणिधानं भवत्ये (तन् ) त्रम् || २४८ ।। विगहा - विवायरहितो, वर्जितो मूय ढडुरं सदं । वंदइ सपयच्छेयं, वायापणिहाणमेतं तु ॥ २४९ ॥ नम् विकथा- विवादरहितो वर्जयन्मूक-ढब्रुरं शब्दम् । वन्दते सपदच्छेदं वाक्प्रणिधानमेतत्तु ॥ २४९ ॥ १. “मंमिखसुतं गुणंतो” भन्निकश्रुतम् दृष्टिवादान्तर्गतम्, अन्यद् वा - श्री आव श्वके हरिभद्रतौ (१०७७५ - ७७६) Page #59 -------------------------------------------------------------------------- ________________ सिरिसतिरिविरह भावरिया- पहन-समजतो, करेइ उमा-निसीयलाई । पातारंतररहिजो, बंदर बायपनिहा ॥ २५ ॥ प्रेक्षमाण-प्रमार्जयन् करोत्युत्वान-निवदनादिकम् । पापारान्तररहितो बन्दत इति कायमणिधानम् ॥२५०॥ एवं पुष तिविहं पिछ, बदतेणाइयो उ कायम् । जमा दह-तिषसारा, सुवंदना होइ एवं तु ॥२५१॥ एतत्पुनसिविधमपि खलु बन्दमानेनाऽऽदितस्तु कर्तव्यम्। यस्मादम-त्रिकसारा सुबन्दना भवत्येवं तु ॥ २५१ ॥ मणि चइस दह-तियपरिसुदं, वंदन जो बिमान तिकाल । पुणइ नरो उवउचो, सो पावइ सासर्व ठाकं ॥२५२॥ मणितं च इति दश-त्रिकपरिशुद्धं वन्दनकं यो जिनानां त्रिकालम् । करोति नर उपयुक्तः स प्राप्नोति शाश्वतं खानम्॥२५२॥ अन्यप्रकारेन अब पि तिप्पयारं, वंदणपेरंतमावि पणिहाणं । बन्दनत्रिवि. जम्मि कए संपुमा, उकोसा बंदणा होइ ।। २५३ ॥ अन्यदपि त्रिप्रकारं वन्दनपर्वन्तमावि प्रणिधानम् । यस्मिन् कृते संपूर्णोत्कृष्टा वन्दना भवति ॥ २५३ ॥ तत्खरूपम् इयगय साहुग, नाय वह य पत्यपालवं । एक्स्स पुण सहवं, सविसेसं उवरिवोच्छामि॥२५॥ चैत्यगवं साधुगवं ज्ञातव्यं तथा च प्रार्थनारूपम् । एतस्य पुनः स्वरूपं सविशेषमुपरि बस्थे । २५४॥ वंदणविहाणमेवं, संखेवेषं मए समक्खा । । अमणियपुर्व सेसं, अवसरपचं मणिस्सामि ॥२५५॥ बन्दनविषानमेतत्संक्षेपेण मया समास्यातम् । अमणितपूर्व शेषमवसरप्राप्तं मणिचामि ॥ २५५ ॥ . धता Page #60 -------------------------------------------------------------------------- ________________ इक्वंदणमहामासं । पाठः अनत्वाऽमणियं पिहु, आयरणाओ मए इमं मषियं । अस्य अन्यत्राजमावदसियावं, माषमणुम्गहटाए ॥ २५६ ॥ " मन्यत्रामणितमपि बालाचरणातो मयेवं भणितम् ।। जसमावदूषितानां मम्बानामनुप्रहार्यम् ॥ २५६ ॥ खरिपरंपरपत्तो, अत्यो सत्वे न मंथिजो जाव। पर्थग्रहणाऽश. वा घेत्तुं दाउं वा, न तीरए मंदबुद्धीहि ।। २५७॥ ॥ रिपरंपराप्राप्तोऽर्थः शाने न प्रथितो यावत् । तावद् प्रहीतुं दातुं वा न वीर्यवे(शक्यते)मन्दबुद्धिमिः ॥ सुहगहण-धारणत्यं, तेर्सि एवं समासो रहवं । बन्दनासूत्रार्यफुडवियडपायडत्यं, मणामि सुचत्यमेचाहे ॥२५८॥ निरूपणम् सुखमहण-धारणार्य तेषामेतत्समासदो रचितम् । म्फुटविकटप्रकटार्य मणानि सूत्रार्थमिदानीम् ॥ २५८ ॥ सो पुण पुन्यकई हिं, मणिओ चिय ललियवित्थराईसु । ललितविम्भारः किंतु महामइगम्मो, दुरवगम्मो पागयजणस्स ।। २५९ ॥ दयः स पुनः पूर्वकविभिर्भणितः खलु ललितविस्तरादिषु । किन्तु महामतिगम्यो दुरवगम्यः प्राकृतजनस्य ॥ २५९ ॥ दुकररोया विउसा, बाला मणियं पि नेव बुझंति । प्रयासप्रयोज. . तो मज्झिमबुद्धीणं, हियत्यमेसो पयासो मे ॥२६०॥ - दुष्कररोचा विदुषा बाला भणितमपि नैव बुध्यन्ते । वतो मध्यमबुद्धीनां हितार्थमेष प्रयासो मे ॥ २६० ॥ जं सम्मवंदणाए, जायह जीवस्स सुंदरो मावो।। तचो पुण कम्मखओ, तओ वि सबं सुकल्लाणं ॥२६॥ मत्सम्यगवन्दनायां जायते जीवस्य सुन्दरो मावः। ततः पुनः कर्मावततोऽपि सर्व सुखस्याणम् ॥२६१ ॥ १. पूर्वकविनिः श्रीहरिमद्राविमिः । Page #61 -------------------------------------------------------------------------- ________________ वन्दकविचा. रणा सिरिसतिसूरिविरह सम्मजिनवरण पुष, विहाण-जत्थावबोहजो हो । तत्व विहाणं मणिव, सुत्तपरत्वं अनोवोच्छार५२॥ सम्यग्जिनवन्दनं पुनर्विधाना-ऽर्थावबोधतो भवति । तत्र विधानं भणितं सूत्रपदार्थमतो वक्ष्ये ।। २६२ ॥ इह साहू सहो वा, चेहयगेहाइउचियदेसम्मि। .. जहजोगं कयपूओ, पमोयरोमंचियसरीरो ॥ २३ ॥ इह साधुः श्राद्धो वा चैत्यगृहाधुचितदेशे। . यथायोगं कृतपूजः प्रमोदरोमाञ्चितशरीरः ॥ २६३ ॥ . . धमोऽहं कयपुमो, अणोरपारम्मि मनसमुदम्मि। . जेण मए संपत्तं, जिणवंदणसुत्तबोहित्यं ।। २६४ ॥ . धन्योऽहं कृतपुण्योऽनवरपारे भवसमुद्रे । येन मया संप्राप्तं जिनवन्दनसूत्रबोहित्थम् ॥ २६४ ॥ एयं परमं तत्तं, कायद्यमिओ वि नावरं भुवषे । विजं पिव मंतं पिव, विहिणाऽऽराहेमि ता एवं॥ २६५ ॥ एतत्परमं तत्त्वं कर्तव्यमितोऽपि नापरं भुवने । विद्यामिव मत्रमिव विधिनाऽऽराधये तत एतत् ॥२६५॥ एवं संवेगरसायणेण मुत्थीमवंतसबंगो। अइयारमीरुयाए, पडिलेह-पमअणुजुसो ॥ २६६ ।। एवं संवेगरसायनेन स्व(मु)स्थीभवत्सर्वाङ्गः।। अतिचारभीरुतया प्रतिलेख(न)-प्रमार्जनोगुतः ॥ २६६ ।। उद्दामसरं वेयालिओ व पढिऊण सुकाइबद्धाई। सपराणंदकराई, मंगलचिचाई विचाई ।। २६७ । उद्दामस्वरं वैतालिक इव पठित्वा सुकविवद्धानि । स्वपरानन्दकराणि मालचित्राणि वृत्तानि ॥ २६॥ कमपंचंगपणामो, दाहिणजापुं महीऍ विणिहटु । भणविधिः इयरं मणा अलग्गं, ठविजय करंजलीमउलो ॥२६॥ प्रणिपातस्तव. Page #62 -------------------------------------------------------------------------- ________________ बोइयवंदणमहामास । कुतपञ्चाङ्गप्रणामो दक्षिणजानुं मयां विनिवृत्त । इतरं मनागलनं स्थापयित्वा कृतालिमुकुलः ।। २६८॥ जिणविपायपंकयविणिवेसियनयणमाणसो धणियं । अक्खलियाइगुणजुर्य, पणिवायथर्यतिओ पढइ ॥२६९॥ जिनबिम्बपादपङ्कजविनिवेशितनयनमानसोऽत्यर्थम् । अस्खलितादिगुणयुतं प्रणिपातस्तवं ततः पठति ।।२६९।। "नमोऽत्यु णं अरहंताणं भगवंताणं" इत्यादि ।। 'नमोऽस्तु अईन्यो भगवन्यः' इत्यादि ।। एयस्स उ क्क्खाणं, संहियमाई कमेण छम्मेयं । व्याख्यान पुग्यपुरिसेहि दिद, उवइहें तह य एवं तु ॥२७०॥ षोढावभ एतस्य तु व्याख्यान संहितादि कमेण पझेदम् । पूर्वपुरुषैदृष्टमुपदिष्टं तथा चैवं तु ॥ २७० ॥ संहिया य पयं चेर, पयंत्थो पयविग्गहो चालणं पनवत्थाण, उक्खाणं छविहं भयं ।। २७१।। १. गाढार्योऽयं देश्यः "धणिअं गाढम्'-देशीनाममालायां पञ्चमे वर्गे ५८ लोके । २. पूर्णमूलम्-नमु(मो)ऽत्युजं अर(रि)हंता णं, भगवंताणं ।। आइगराणं, तित्थयराणं, सयंसंबुद्धाणं ॥२॥ पुरिसुत्तमाणं, पुरिससीहा. पुरिसवरपुंडरीआणं, पुरिसवरगंधहत्थीणं ॥ ३॥ लोगुत्तमाणं, लोगना हाणं, लोगहिआणं, लोगपईवाणं, लोगपजोअगराणं ॥४॥ अभयदयान, चक्खुदयाणं, मग्गदयार्ण, सरणदयार्ण, बोहिदयाणं ॥ ५॥ धम्मदवाण धम्मवेसयाणं, धम्मनायगाणं, धम्मसारहीणं, धम्मवरचाउरंतचक्क हीणं ॥ ६ ॥ अप्पडिहयवरनाणदसणधराणं विअट्टछउमाण ॥ ७॥ जि. णाणं, जापयाणं, तिन्नाण, तारयाणं, बुद्धाणं, बोहयाणं, मुत्ताणं, मोशगाणं ॥ ८॥सव्वणं, सव्वदरिसीणं, सिव-मयल-मरुअ-सणंत-मस्वय मन्याबाह मपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्तार्ण, नमो जि. णाणं जिअभयाणं ॥ ९ ॥ ३. एतचैवं श्रीविशेषावश्यके १००७ पायावृत्तौ--- “ संहिता च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्या तन्त्रस्य षड्विधा" ॥१॥-(पृ.४७०) ४. 'चालणा य पसिद्धी य छव्विहं विदि लक्षणं । प्रश्ने कते सति पसिद्धिति पाउनायो सल्ला प्रसिद्धिः-समाधानम् ।' इति अनुयोगद्वारे पु. ७ Page #63 -------------------------------------------------------------------------- ________________ 10 सरिसतिसारविरानं संहिता प. पदं चैव पदार्थः पदविप्रहः । पाउनं प्रत्यवस्खानं व्याख्यानं परिषं मतम् ॥ २७१ ।। अक्खलियसुतुचारणरुवा इह संहिया मुणेयया । सा सिद्धि पिय नेया, विसुद्धसुतस्स पढणेण॥२७२॥ अस्खलितसूत्रोचारणरूपेह संहिता भावव्या । सा सिद्धिः खलु शेया विशुद्धसूत्रस पठनेन ॥ २७२ ॥ वह संपयनामाई, महापयाई हवंति नव एत्य । अत्यपयणा उ जम्हा, होई पर्य समयमासाए ॥२७३ तथा संपन्नामानि महापदानि भवन्ति नवात्र । . अर्थपचनात्तु यस्माद्भवति पदं समयभाषायाम् ॥२७३।। आलावयरूवाई, तेतीसं वनियाई सूरीहि। ' ताई पुण एवं खलु, संपयनवगे विहत्ताई ॥ २७४ ॥ आलापकरूपाणि त्रयस्त्रिंशद्वर्णितानि सूरिमिः । तानि पुनरेवं खलु संपन्नवके विभक्तानि ॥ २७४ ॥ दोतिय चउरोपंच य, पंच य पंच य दुगं चउक्कं च । तिनेव य आलावा, संपयनवगे अणुक्कमसो ॥२७॥ द्वौ त्रयश्चत्वारः पञ्च च पञ्च च पञ्च च द्वौ (द्विक) च ____ त्वारश्च (चतुष्कं च)। त्रय एव चालापा संपनवकेऽनुक्रमशः ॥ २७५ ।। 'नमोऽत्युंण एएसिं अत्यो पुण, नमोति नमणं इमो मम पणामो। अत्यु त्ति होउ संपजउ त्ति णं वकलंकारे ॥२७६ ॥ एतेषामर्थः पुनः 'नमः' इति नमनमयं मम प्रणामः । 'अस्तु' इति भवतु संपद्यतामिति 'ण' वाक्यालङ्कारे ॥२७६॥ अहत्शष्दार्थाः होउ पणामो एसो, अरहताणं ति एस संबंधो । अट्टविहपाडिहेरं, अरहंती तेण अरहंता ॥ २७७ ॥ · भवतु प्रणाम एषोऽईन्स इत्येष संबन्धः । अष्टविषप्राविहार्यमर्हन्ति तेनाईन्तः ।। २७७ ॥ . इत्यस्य अर्थः Page #64 -------------------------------------------------------------------------- ________________ माहवी चेहवबंदणमहामास । मणियं - असोगरुक्खो सुरपुष्फवुट्टी, दिछोणी चामरमासणंच । मामंडलं दुंदुहि याऽऽयवत्तं,सुपाडिहेराणि जिणाणमेव ।। मणितं च अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्वामरमासनं च। भामण्डलं दुन्दुमिश्चातपत्रं मुप्रातिहार्याणि जिनानामेव ।। अरहंति वंदणनमंसणाणि अरहंति पूयसकारं। नियुक्तिर्भाव सिद्धिगमणं च अरिहा, अरहंता तेण वुचंति।।२७९॥ " अर्हन्ति वन्दन-नमस्यनान्यहन्ति पूजासत्कारम् । सिद्धिगमनं चाहः अर्हन्तस्तेनोच्यन्ते ।। २७९ ॥ उत्तमगुणसंपना अरिहा, जोग्ग त्ति तेसि ते अंता । भुवणे वि जेण ननो, तेहिनो उत्तमो अत्थि।।२८०॥ उनमगुणसंपन्ना अहाँ योग्या इति तेषां तेऽन्ताः । भुवनेऽपि येन नान्यस्तेभ्य उत्तमोऽस्ति ॥ २८० ॥ न रहंति न चिटुंती, भवम्मि जं तेण वा वि अरहंता। अहव रहो पच्छन्नं, अंतो वा नत्थि नाणस्स।।२८१॥ न वसन्ति न तिष्ठन्ति भवे यत्तेन वाप्य रहन्तः । अथवा रहः प्रच्छन्नमन्तो वा नास्ति झानस्य ॥ २८१ ॥ अहवा अरिणो सत्त, हतारो तेसि तेण अरिहंता । अट्ठविहकम्मपमुहा, ते नेया जेणिमं सुत्तं ॥ २८२ ॥ अथवाऽरयः शत्रवो हन्तारस्तेषां तेनाऽरिहन्ताः । अष्टविधकर्मप्रमुखास्ते ज्ञेया येनेदं सूत्रम् ॥ २८२ ।। १. भयं चैवं संस्कृतः श्लोकः "अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनियामरमासनं च। भामण्डलं दुन्दुमिरातपत्रं सत्प्रातिहायाणि जिनेश्वराणाम्" ॥ २. इयं गाथा आवश्यकसूत्रे ९२१ तमा-आवश्यके (पृ. ४..)। Page #65 -------------------------------------------------------------------------- ________________ शिरिसतिसूरिविरह विधि अढविहं पि य कम्म, अरिभूर्य होइ सब्जीवाणं । तं कम्ममरि हता, अरिहंता तेष दुर्वति ॥ २८३ ॥ अष्टविधमपि च कारिभूतं भवति सर्वजीवानाम् । तं कर्मारि हन्ता अरिहन्ताः तेनोच्यन्ते ।। २८३ ॥ नियुक्तिः राग-दोस कसाए, इंदियाणि वि पंचवि। ऐए अरिणो हंता, अरिहंता तेण दुषति ॥ २८४ ॥ राग-द्वेष-कषायो इन्द्रियाण्यपि पचापि। ... एतेषां अरीणां हन्तारः अरिहन्तारः तेनोच्यते ॥२८४॥ संसारवल्लरे जं, पुणो न रोहंति खीणकम्मत्ता।.. अरुहंता णं तेसिं, होउ नमो वा वि मषिय।।२८५॥ . संसारवल्लरे यत्पुनर्न रोहन्ति क्षीणकर्मत्वान् । अरुहन्तः तेषां भवतु नमो वापि यद्भणितम् ॥२८५।। दडम्मि जहा वीए, न होइ पुण अंकुरस्स उप्पत्ती । तह कम्मबीयविरहे, भवंकुरस्सावि नो भावो॥२८६॥ दग्धे यथा बीजे न भवति पुनरङ्करस्योत्पत्तिः । तथा कर्मवीजविरहे भवाङ्कुरस्यापि नो भावः ॥ २८६ ।। नामाइचउम्भेया, अरहंता जिणमयम्मि मुपसिद्धा । योजनम् भावपडिवत्तिहेउं, भगवंताणं ति तो भणियं ॥२८७॥ नामादिचतुर्भेदा अर्हन्तो जिनमते सुप्रसिद्धाः। भावप्रतिपत्तिहेतुं भगवद्भ्य इति ततो भणितम् ।। २८७।। तत्थ भगो छभेओ, ईसरियाईण जं समग्गत्तं । ईसरियं रूव-जसो-सिरि-धम्म-पयत्तमेएसिं ॥२८८॥ १. इयं गाथा आवश्यकसूत्रे ९२० तमा-आवश्यके (पृ०४०६) २. “अत्र प्राकृतशैल्या छान्दसखात् 'सुपां सुपि' इत्यादिलक्षणतः एतेषामरीणां हन्तारः" इत्यावश्यकटीकायां सूनुर्याकिन्या महत्तरायाः । ३. "ऐपर्यस्य समप्रस्य रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य षण्णां मग इतीजना " इति प्रापनाति भगवत्-बन्दविवेचने श्रीमलयो भगवान् । भगवत्शब्दप्र. भगवत्श न्दार्थाः Page #66 -------------------------------------------------------------------------- ________________ दणमहाभासं । तत्र मगः पद ऐश्वर्यादीनां यत्समग्रत्वम् । ऐश्वर्य रूप-यशः - श्री - धर्म - प्रयत्नमेतेषाम् || २८८ ॥ ईसरिये पि पहुतं, ससुरासुरमणुयजीवलोगस्स । एएसिं संपुर्भ, रूवं पि जमाऽऽगमे मणियं ॥ २८९ ॥ ऐश्वर्यमपि प्रभुत्वं ससुरासुरमनुजजीवलोकस्य । एतेषां संपूर्ण रूपमपि यदागमे मणितम् ॥ २८९ ॥ ससुरा जइ रूवं, अंगुद्वपमाण विउबेजा । जिणपायगुडं पइ. न सोहए तं जहिँगालो ।। २९० ॥ ससुरा यदि रूपम उप्रमाणकं विकुर्युः । जिनपदाएं प्रति न शोभते तद् यथाऽङ्गारः ।। २९० ॥ मरियभुवणंतरालो, गोखीर- तुमार-हार समिधवलो । लोके गिर्जतो, जसो वि एएसि पडिपुन ||२९१ | भरतभुवनान्तरालं गोक्षीर- तुषार- हार - शशिधवलम् । त्रैलोक्ये गीयमानं यशोऽप्येतेषां प्रतिपूर्णम् ।। २९१ ॥ • भग - खरूपम् धम्मजमो पत्तो, संपुन चैव लोगनाहाणं । करसंठिए वि मोक्खे, करेति धम्मुजमं जेण ॥ २९४॥ नियुक्तिः पायारो - मरणाई, बाहिरलच्छी इमेसि संपन्ना | केवलियनाण- दंसणपामोक्खा अंतरंगा वि ।। २९२ ॥ प्राकारा - ऽवसरणादिवाह्यलक्ष्मीरेषां संपूर्णा । केवलिकज्ञान- दर्शनप्रमुखा अन्तरङ्गा अपि ।। २९२ ।। धम्मो वि हुएएस, संपुन चेव उ-फलस्वो | जं तेहिंतो वि वरं, धम्मफलं तिहुयणे नत्थि || २९३ धर्मोऽपि खल्वेतेषां संपूर्ण एव हेतु - फलरू .. । यतेभ्योऽपि वरं धर्मफलं त्रिभुवने नास्ति ।। २९३ ॥ १. आगमे नियुक्तिस्वरूपे । २. इयं गाथा आवश्यकसूत्रे ५६९ तमा( पृ० २३५ ) Page #67 -------------------------------------------------------------------------- ________________ सिरिसंतिरिविदा घोपमः प्रथमः संपूर्ण एव लोकनायानाम् । फरसंस्थितेऽपि मोक्षे कुर्वन्ति धर्मोघमं येन ॥ २९४ ॥ तित्थयरो चउनाणी, सुरमहिओ सिन्सियवयधुवम्मि । अणिग्रहियबलविरिओ, सहत्यामेण उज्जमइ ॥२९५॥ वीर्यकरश्चतुर्बानी सुरमहितः सेढव्यकधुने। .. . अनिहित-बलवीर्यः सर्वस्यानोपच्छति ॥ २९५ ॥ प्रथमा संपत् एसो छन्मेयभगो, विज्जइ तेसि तेण भगवंता। तेसिं लोगपहूणं, अत्यु नमो संपया पढमा ॥२९६॥ एष षड्नेदभगो विद्यते यत्तेषां तेन भगवन्तः। । तेषां लोकप्रभूणामस्तु नमः संपत्प्रथमा ॥ २९६ ॥ . इह पुण छविमत्ती, चउत्थिअत्यम्मि. होइ दवया । पुवमुणीहि पढिन्जइ, जं पाझ्यलक्खणे एवं २९७ इह पुनः षष्ठीविभक्तिः चतुर्थ्यर्थे भवति द्रष्टन्या । पूर्वमुनिमिः पठ्यते यत्प्राकृतलक्षण एवम् ।। २९७ ।। प्राकृतलक्षण- बहुवयणेण दुवयणं, छट्टविमत्तीए मबह चउत्थी । जह हत्या तह पाया, नमोऽत्यु देवाहिदेवाणं॥२९८॥ बहुवचनेन द्विवचनं षष्ठीधिमक्तौ भण्यते चतुर्थी। . यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ॥२९८॥ आइगरा ते भणिया, जम्हा उप्पलकेवला सखे । आई कुर्ण नियमा, सुयधम्म-चरित्तधम्मा।।२९९॥ आदिकरास्त भणिता यस्मादुत्पत्रकेवलाः सर्वे । आदि कुर्वन्ति नियमात् भुतधर्म-चारित्रधर्माणाम्।।२९९॥ जओनियुतिः अत्वं भासइ अरिहा, सुतं गंथति गणहरा निउणं । १. इयं गाषा भावश्यकसूत्रे ९१ तमा-(पृ.६०) साक्ष्यम् मादिकराः - Page #68 -------------------------------------------------------------------------- ________________ वेश्यांदनमहामाई। सासबस्स हियहाए, तो सुर्व पवाद ॥३०॥ वःअर्व भाषतेऽईन् सूत्रं प्रश्नन्ति गणधराः निपुणम् । शासनस्य हितार्थाय ततः सूत्र प्रवर्यते ॥ ३०० ।। सामाइयाइया वा, वय-जीवनिकायमावणा पढौ । एसो धम्मोवाओ, जिणेहिँ सहि उवइट्ठो ।। ३०१॥ सामायिकादिका वी व्रत-जीवनिकायभावना प्रथमम् । एष धर्मोपायो जिनैः सर्वैरुपदिष्टः ।। ३०१ ॥ तित्थं जिणेहि मणियं, संसारुतारकारणं संघो। वीर्यकराः चाउवलो नियमा, कुणंति तं तेण तित्थयरा ॥३०२॥ तीर्थ जिनर्भणितं संसारोत्तारकारणं साः। चातुर्वण्र्यो नियमात् कुर्वन्ति तत् तेन तीर्थकराः।।३०२॥ संयमेव जओ सम्मं, बुद्धा नन्त्रेण बोहिया सवे । खयंसंबुद्धाः द्वितीया सुपर तेण सयंसंबुद्धा, तेसि नमो संपया बीया ॥३०३ ॥ " स्वयमेव यतः सम्यग्बुद्धा नान्येन बोधिताः सर्वे । तेन स्वयंसंबुद्धास्तेषां नमः संपद्वितीया ।। ३०३ ॥ पुरिसा संसारिजिया, नर-नारय-तिरिय देवगइवासी । पुरुषोत्तमाः सवेसि तेसि पुज्जा, हवंति पुरिसोत्तमा तम्हा॥३०४॥ पुरुषाः संसारिजीवा नर-नारक-तिर्यग्देवगतिवासिनः । सर्वेषां तेषां पूज्या भवन्ति पुरुषोत्तमास्तस्मात् ॥३०४ ।। बीहंति न चेव जओ, उवसग्ग-परीसहाण घोराणं । पुरुषसिंहाः विअरंति असंकमणा, भन्नति तओ पुरिससीहा ॥३०५॥ बिभ्यति न चैव यत उपसर्ग-परीषहाणां घोराणाम् । विचरन्त्यशङ्कमनसो भण्यन्ते ततः पुरुषसिंहाः ।।३०५॥ १. इवं गावा आवश्यक २१ तमा (पृ.४०) Page #69 -------------------------------------------------------------------------- ________________ सिरिसतिरिक्ति पुणवरपुन परिसवरपुंडरीया, होति जिणा गरीयसाहम्मा । तं पुष वियारियां, एवं सत्वत्यकसलेहिं ॥३०६ ॥ पुरुषपरपुडरयिका भवन्ति जिनाः पुणरीकसापात् । तसुविचारितव्यमेवं शालार्थकुशलैः ॥ ३०६ ॥ के जा सलिलेण वडियं उवरि संठियं तेसि । . एवेवावि न छुप्पड़, जह पवरं पुंडरीयं ते ॥३०७॥ पहे जातं सलिलेन पर्खितमुपरि संखितं तेषाम् । । एकेनापि न स्पृश्यते यथा प्रवरं पुण्डरीकं वत्॥३०॥ एवं.सल तित्वपरा, जाया संसारकममम्मि। । पंचविहकाममोगोदएण संपाविया विद्धिं ॥ ३०८॥ . एवं खलु तीर्थकरा आताः संसारपामध्ये । पथविधकामभोगोदयेन संप्रापिता वृद्धिम् ।। ३०८ ॥ कुप्पति न एकेण वि, संपत्ता वीयरागपयमडलं । सासाइ सुरहिगंघ, वहति वा पुंडरीयं व ॥ ३०९ ॥ स्पृश्यन्ते नैकेनापि सप्राप्ता वीतरागपदमतुलम् । श्वासादि सुरमिगन्धं वहन्ति वा पुण्डरीकमिव ।। ३०९॥ बहुति व उबयारे, नर-तिरियाणं निरीहपरिणामा । पारिजति व सिरसा, नरा-भरीसेहिं नमिरेहिं ॥३१०॥ वर्धन्ते, चोपकारे नर-तिर्यचोर्निरीहपरिणामाः । धार्यन्ते वा शिरसा नरा-ऽमरेशैनौः ॥ ३१० ॥ परिसा वि जिला एवं; पचा वरपुंडरीयउवमाण । बह गंधहत्विउपमा, पचा तह संपर्य वोच्छ॥३१॥ पुरुषा अपि जिना एवं प्राप्ता वरपुण्डरीकोपमानम् । बमा गन्धहस्त्युपमा प्राप्तास्तथा सांप्रदं वक्ष्ये ॥ ३११ ॥ रणव- बह गंधहत्विगंध, असहंता कुंजरा पलायति । . कति नेव समरे, एमस्स वि ते अपेमा वि ॥३१२॥ Page #70 -------------------------------------------------------------------------- ________________ सेववंदनमहामास । स्था गन्धहस्तिगन्धमसहमानाः धराः पलावन्ते । डोकन्ते नैव समरे एकस्यापि तेऽनेके अपि ॥ ३१२ ॥ इय जत्य जिणो विहरइ, देसे जोयणसयाउ तत्तो उ । रोगो वसग्गकरिणो, सद्दे दरेण नासंति ॥ ३१३॥ इति यत्र जिनो विहरति देशे योजनशतात् सतस्तु । रोगो पसर्गकरिणः सर्वे दूरेण नश्यन्ति ॥ ३१३ ॥ तहाहिपुवुप्पमा रोगा, पसमंती ईति-चइरभारीजो। अइबुद्धि अणावुट्ठी, न होइ दुन्मिक्ख-उमरंवा ॥३१॥ तथाहिपूर्वोत्पन्ना रोगाः प्रशाम्यन्ति ईति-वैर-मार्यः । अतिवृष्टिरनावृष्टिर्न भवति दुर्भिक्ष-डमरं वा ॥ ३१४ ॥ पुरिसवरगंधहत्यीण ताण सोंडीरभावकलियाणं । तृतीया संपत् होउ पणामो एसो, चउप्पया संपया एसा॥३१५॥ पुरुषवरगन्धहस्तिभ्यस्तेभ्यः शौण्डीरभावकलितेभ्यः। . भवतु प्रणाम एष चतुष्पदा संपदेषा ॥ ३१५ ॥ लोगाईया पंच उ, आलावा संपया चउत्यी उ । तेसि पुण लोगसद्दो, जहजोगमणेगहा नेओ ॥३१६॥ लोकादिकाः पञ्च त्वालापा संपञ्चतुर्थी तु । तेषां पुनर्लोकशब्दो यथायोगमनेकधा झेयः ॥ ३१६ ॥ लोगस्स मछलोगस्स उत्तमाऽसन्नसिद्धिगामित्ता। लोकोत्तमाः लोगोत्तम त्ति तेसिं, तह चेव य लोगनाहाणं ॥३१७ लोकस्य भन्यलोकस्योत्तमा आसन्नसिद्धिगामित्वात् । लोकोत्तमा इति तेभ्यः तथैव च लोकनाथेभ्यः ॥३१॥ एत्यं पि लोगसद्दो, बीयाहाणाइउचियभवेसु। लोकनाथाः ते नाहा तस्स जओ, जोगक्खेमंकरा नाहा ॥३१८॥ Page #71 -------------------------------------------------------------------------- ________________ योग-क्षेमख. सिरिसतिसूरिबिरा अत्राऽपि लोकशब्दो वीजाधानागुचितमम्येषु । ते नावातल यतो योग-क्षेमारा नावाः ॥ ३१८ ॥ जोगो असंतदाणं, संतस्स उ पालणा मवे खेमे । बीयाहाणाइगुणे, देति पालेंति य जिणिंदा ॥३१९॥ योगोऽसहानं सतस्तु पालना भवेत्क्षेमम् । . ... बीजाधानादिगुणान् ददति पालयन्ति च जिनेन्द्राः॥३१९ लोकहिताः पंचत्थिकायमइयं, लोगं वरकेवलेण जाणेचा । ... अवितहमेव जणाणं, परूवयंति चि लोगहिया ॥३२०॥ पञ्चास्तिकायमयं लोकं वरकेवलेन ज्ञात्वा । अवितथमेव जनानां प्ररूपयन्तीति लोकहिताः॥३२०॥ लोगो व जीवलोगो, सओ य परमो य अवायरक्सणजो। तस्सेगंतेण हिया, लोगहिया जिणवरा तेण ॥ ३२१ ॥ लोको वा जीवलोकः स्वतश्च परतचापायरक्षणतः । तस्यैकान्तेन हिता लोकहिता जिनवरास्तेन ॥ ३२१ ।। लोकप्रदीपाः तह ते लोगपईवा, जम्हा सनिहियसबसत्ताणं । दीवेंति पईवा इव, जीवाइपयत्थवत्युगणं ॥ ३२२ ॥ तथा ते लोकप्रदीपा यस्मात्सन्निहितसर्वसत्त्वानाम् । दीपयन्ति प्रदीपा इव जीवादिपदार्थवस्तुगणम् ।। ३२२ ।। अहवा संसयतामसमसेसमासनसनिलोगस्स । अवणेति मणगिहाओ, लोगपईवा तओ इंति ॥३२३॥ अथवा संशयतामसमशेषमासन्नसंझिलोकस्य । अपनयन्ति मनोगृहाल्लोकप्रदीपास्ततो भवन्ति ॥ ३२३ ।। . लोगो वि सुद्धबुद्धी, सम्मदिट्टी विसेसओ तस्स । आइमुहुमे वि पयत्थे, पजोयंता सुजुचीहिं ॥३२४ ॥ Page #72 -------------------------------------------------------------------------- ________________ चेइननंदणमहाभासं । लोकोऽपि शुद्धबुद्धिः सम्यग्दृष्टिर्विशेषतस्तस्म । अतिसूक्ष्मेऽपि पदार्थे प्रद्योतयन्तः सुयुक्तिमिः ॥ ३२४ ॥ करावतुर्थी संपत् लोय (C) पयगरा, सूरा इव हुंति तेण तित्थयरा । लोकप्रद्योत - संखेचविचितत्था, विभेया संख्या एसा || ३२५ ।। लोके प्रद्योतकराः सूरा इव भवन्ति तेन तीर्थकराः । संक्षिप्तविचित्रार्या विज्ञेया संपदेषा ।। ३२५ ।। अभयाइपयत्थाणं, दायारो संपमा य पंचमिया । पंचहि परहिं मणिया, अभयाइसरूवमेयं तु ॥३२६|| अभयादिपदार्थानां दातारः संपच पश्चमिका । पथ्यमिः पदैर्भणिताऽभयादिखरूपमेतत्तु ॥ ३२६ ॥ तिविहतिविहेण वहकरणविरईओ जेहिँ सबकालं पि । अभयदया: दिन्नमभयं जिणाणं, अभयदयाणं नमो ताणं || ३२७ ॥ त्रिविधत्रिविधेन वधकरणविरतितः यैः सर्वकालमपि । दत्तमभयं जिनेभ्यो ऽभयदयेभ्यो नमस्तेभ्यः || ३२७ ॥ मोहंधी जंतुगणो, निम्मलसुयणाणचक्खुदाणेण । चक्षुयाः फुडदंसी जेहि कओ, चक्खुदयाणं नमो ताणं ।। ३२८ ॥ मोहान्धों जन्तुगणो निर्मल श्रुतज्ञानचक्षुर्दानेन । स्फुटदर्शी यैः : कृत: चक्षुर्दयेभ्यो नमस्तेभ्यः || ३२८ ।। अणुवकयपराणुग्गहपरेहि निवाणवरपुरीमग्गो । भवरने जेहि कओ, ते मग्गदया जओ मुत्तं ।। ३२९|| अनुपकृतपरानुग्रहपरैर्निर्वाणवरपुरीमार्गः । मार्गदया: भवारण्ये यैः कृतस्ते मार्गदया यतः सूत्रम् || ३२९ ।। संम्मदंसणदिट्ठो, नाणेण य तेहि सुहु उबलद्धो । निर्युक्तिः चरण - करणेहि पहओ, नेवाणपहो जिणंदेहिं ॥ ३३०॥ १. इयं माथा आवश्यके ९१० तमी. १९ Page #73 -------------------------------------------------------------------------- ________________ शरबदबा बोधिदयाः पञ्चमी संपत् सिरिसतिसरिविरहवं सम्यग्दर्शनदृष्टो झानेन च वैः सुष्ट्रपलब्धः । परणकरणैः प्रहतो निर्वाणपथो जिनेन्द्रः ॥ ३३० ।। भवमीयाण जियाणं, सरणागयवच्छला जओ ताणं । होति जिणेंदा नियमा, सरणदया तेण वुचंति ॥३३१॥ भवभीतानां जीवानां शरणागतवत्सला यतस्तेषाम् । भवन्ति जिनेन्द्रा नियमात् शरणदयास्तेनोच्यन्ते ॥३३१।। बोही जिणेहि भणिया, भवंतरे सुद्धधम्मसंपत्ती । जिणसंथवेण लगभइ, बोहिदया तेण वुञ्चति ॥३३२॥ बोधिर्जिनैर्भणिता भवान्तरे शुद्धधर्मसं(प्राप्तिः)पत्तिः । जिनसंस्तवेन लभ्यते बोधिदयास्तेनोच्यन्ते ॥ ३३२ ॥ अह छट्ठसंपयाए, धम्माईयाणि पंच उ पयाणि । धम्मो चरित्तधम्मो, किरियापरिणामस्वोसो ॥३३३ अथ षष्ठसंपदि धर्मादिकानि पञ्च तु पदानि । धर्मश्चारित्रधर्मः क्रियापरिणामरूपः सः ॥ ३३३ ॥ दुविहो वि हु संपज्जइ, जम्हा जिणचलणसेवणरयाणं । गिअंति जाणएहि, तम्हा ते तस्स दायारो ॥३३४॥ द्विविधोऽपि खलु संपद्यते यस्माजिनचरणसेवनरतानाम् । गीयन्ते झायकैस्तस्मात्ते तस्य दातारः ॥ ३३४ ॥ परहियकरणेकरया, जहजोगं उवइसंति जं धम्म । तो धम्मदेसया ते, तेसि चिय मे नमो होउ ॥३३५॥ परहितकरणैकरता यथायोगमुपदिशन्ति यं धर्मम् । ततो धर्मदेशकास्ते तेभ्य एव मे नमो भवतु ॥ ३३५॥ सो पुण होइ विसिट्ठो, तेसिं आणाइ वट्टमाणाणं । धम्मस्स नायगाणं, तत्तो तेसि मम पणामो ॥३३६॥ धर्मदयाः धर्मदेशकाः धर्मनायकाः Page #74 -------------------------------------------------------------------------- ________________ चेझ्यवंदणमहाभासं । स पुनर्भवति विशिष्टस्तेषामाज्ञायां वर्त्तमानानाम् । धर्मस्य नायकेभ्यस्ततस्तेभ्यो मम प्रणामः ॥ ३३६ ॥ ६१ - जह सारही सुकुसलो, तहा तहा खेड़ए रह तुरंगे । धर्मसारथमः जह नो होइ अवाओ, तुरंगमाणं रहस्सावि ||३३७॥ यथा सारथिः सुकुशलस्तथा तथा खेटयति रथ-तुरङ्गान् । यथा नो भवत्यपायस्तुरङ्गमाणां रथस्याऽपि ।। ३३७ ॥ एवं जिणुत्तमेहिं, वि उस्सग्ग - ववायपमुहजुतीहिं । एगंतहिओ धम्मो, उवहट्ठो धम्म - धम्मीणं ॥ ३३८ ॥ एवं जिनोत्तमैरप्युत्सर्गा - ऽपवादप्रमुखयुक्तिभिः । एकान्तहितो धर्म उपदिष्टो धर्म - धर्मिणाम् ॥ ३३८ ॥ इह धम्मो होइ रहो, तुरंगमा तस्स धारगा पुरिसा । उभयहियमुवसंता, जिणनाहा धम्मसारहिणो ।। ३३९ ॥ इह धर्मो भवति रथस्तुरङ्गमास्तस्य धारकाः पुरुषाः । उभयहितमुपदिशन्तो जिननाथा धर्मसारथयः ।। ३३९॥ घम्मवरचाउरंताइचक्कवट्टीणमेस खलु अत्यो । इह चाउरंतसद्दो, भारहवासम्म नायवो ॥ ३४० ॥ धर्मवरचातुरन्तादिचक्रवर्त्तिनामेष खलर्थ: । इह चातुरन्तशब्दो भारतवर्षे ज्ञातव्यः ॥ ३४० ॥ उत्तरओ हिमवंतो, पुद्दावरदाहिणा तओ अंता । लवणसमुद्दे पत्ता, तो भरहं चाउरंतमिणं || ३४१ ॥ उत्तरतो हिमवान् पूर्वापरदक्षिणास्ततोऽन्ताः । लवणसमुद्रं प्राप्तास्ततो भरतं चातुरन्तमिदम् ।। ३४१ ॥ एयरस य भरहाई, अहिवइणो चकवट्टिणो हुंति । धम्मवरचाउरंते, तित्थयरा चकवट्टिसमा ॥ ३४२ ॥ धर्मवर चातुर न्तचक्रवर्तिनः Page #75 -------------------------------------------------------------------------- ________________ सिरिसतिरिविरहवं एतल र मरतादेरधिपतयसवर्विनो भवन्ति । धर्मवरचातुरन्ते तीर्थकराश्चक्रवर्तिसमाः ॥ ३४२ ॥ अहवा चउदिसिधारं, चउरतं चकमेव निदिई । दाण-तव-सील-मावणचउधारं धम्मचक्कमिणं ॥३४३॥ अथवा चतुर्दिग्धारं चतुरन्तं चक्रमेव निर्दिष्टम् । .... दान-तपः-शील-भावनाचतुर्धारं धर्मचक्रमिदम् ॥३४३ ।। षष्ठी संपत् चउगइअंतकरं ता, धम्मो विहु चाउरंतचकसमो। वहति तेण वरधम्मचकवट्टी जिणा तम्हा ॥ ३४४ ॥ चतुर्गसन्तकरं ततो धर्मोऽपि खलु चातुरन्तचक्रसमः । वतस्ते तेन वरधर्मचक्रवर्तिनो जिनास्तस्मात् ॥ ३४४ ॥ अप्रतिहतवर- अप्पडिहयमक्खलियं, वरं पहाणं ति खाइगत्तेण । ज्ञान-दर्शन केवलियनाण-दंसणधराण एसो मम पणामो-॥३४५॥ अप्रतिहतमस्खलितं वरं प्रधानमिति क्षायिकत्वेन । केवलिकवरज्ञानदर्शनधरेभ्य एष मम प्रणामः ॥ ३४५ ।। व्यावृत्तछद्मानः विणियटें ति पणहं, छउमं चउपाइकम्मरूत्रं, तु । सप्तमी संपत् जेसिं तेसि नमो मे, सत्तमिया संपया दुपया॥३४६ विनिवृत्तमिति प्रणष्टं छद्म चतुर्घातिकर्मरूपं तु। . येभ्यस्तेभ्यो नमो मे सप्तमिका संपहिपदा ॥ ३४६ ॥ नणु अट्ट वि कम्माई, जिणाण नट्ठाइँ किं चउकेण? । सचं ओसरणत्थे,पडुच्च छउमक्खओ भणिओ॥३४७॥ नन्वष्टापि कर्माणि जिनानां नष्टानि किं चतुष्केण ?। सत्यमवसरणार्थे प्रतीत्य छद्मक्षयो भणितः ॥ ३४७ ।। जिन-आदिप. रागद्दोसजयाओ, होति जिणा जावया य अनसि । तिना य भवसमुदं, अन्नेसिं तारया य जिणा।।३४८॥ राग-द्वेषजयाद् भवन्ति जिना जापकाश्चान्येषाम् । . तीर्णाश्च भवसमुद्रमन्येषां तारकाच जिनाः ॥ ३४८ ॥ घराः शङ्का-समाधी दानि Page #76 -------------------------------------------------------------------------- ________________ चेहबवंदणमहामास । वृद्धा अवगयतत्ता, अमेसि बोहया व भगवंता। पुस्-प्रमुखप. कम्मट्ठबंधणाओ, मुका तह मोयगा वेव ।। ३४९ ॥ ' बुद्धा अवगततत्त्वा अन्येषां बोधकाश्च भगवन्तः । कर्माष्टबन्धनान्मुक्तास्तथा मोचकाश्चैव १॥ ३४९ ।। एसा चउपयमाणा, अहमिया संपया उ वक्खाया । अष्टमी संपत् नवमी तिपयपमाणा, सा सबभ्रूणमिचाइ ।। ३५०॥ एषा चतुष्पदमानाऽष्टमिका संपत्तु व्याख्याता । नवमी त्रिपदप्रमाणा सा सर्वज्ञेभ्य इत्यादि ॥ ३५० ॥ तत्थं जिणा भगवंतो, सवं जाणंति तेण सबलू । सर्वज्ञाः सर्व. दर्शिनः पासंति तेण सई, तो सबइसिणो हंति ॥ ३५१ ॥ तत्र जिना भगवन्तः सर्व जानन्ति तेन सर्वज्ञाः । पश्यन्ति तेन सर्व ततः सर्वदर्शिनो भवन्ति ।। ३५१ ॥ एगो एसालाबो, बीओ सिवमयलमाइओ एत्थ । तहओ नमो जिणाणं, जियभयाणं तु नायबो ।।३५२।। एक एप आलापो द्वितीयः शिवमचलमादिकोऽत्र । तृतीयो नमो जिनेभ्यो जितभयेभ्यस्तु ज्ञातव्यः ।।३५२।। सिवमुवसग्गविउत्तं, सिद्धसत्वं पयं च सिद्धाणं । शिवम्-अच. माहाविय-पाओगियचलणाभावाओतं अचलं।।३५३॥ शिवमुपसर्गवियुक्तं सिद्धस्वरूपं पदं च सिद्धानाम् । खामाविक-प्रायोगिकचलनाभावात्तदचलम् ॥ ३५३ ॥ अरुयं रोगाभावा, अणंतनाणोवओगोष्णंतं । भरुजम्-अन न्तम्-अक्षयम् नासनिमित्ताभावा, नायबं अक्खयं तं तु ॥ ३५४ ॥ मरुजं रोगाभावादनन्तज्ञानोपयोगतोऽनन्तम् ।। नाशनिमित्ताऽभावाज्ज्ञातव्यमक्षयं तत्तु ॥ ३५४ ।। अबाबाहं भणियं, वावाहाकारिकम्मविरहाओ। देह-मणोगयवाहाविरहियमाहारहीणता ॥ ३५५ ॥ लम् अबाबाधम् Page #77 -------------------------------------------------------------------------- ________________ सिरिसंतिरिक्रिहणं -अव्वाबाधं भणितं व्याबाधाकारिकर्मविरहात् । देह-मनोगतबाधाविरहितमाहारहीनत्वात् ।। ३५५ ॥ नावच नागच्छर, पुणो भवे तेण अपुणराविधि । संसारहेकम्माऽभावेण जओ इमं मणियं ।। ३५६ ॥ • नाऽऽवर्तते नागच्छति पुनर्भवे तेनाऽपुनरावृत्ति । संसारहेतुकर्माऽभावेन यत इदं भणितम् ॥ ३५६ ॥ सिद्धिगतिनाम - देडुम्मि जहा बीए, न होइ पुणरंकूरस्त उप्पत्ती । तह कम्पनीयनासे, पुणम्भवो नत्थि सिद्धाणं ॥ ३५७॥ दग्धे वषा बीजे न भवति पुनरङ्कुरस्योत्पत्तिः । तथा कर्मबीजनाशे पुनर्भवो नास्ति सिद्धानाम् || ३५७॥ सिज्यंति तत्थ जीवा, गम्मर जीवेहिं तेण सिद्धिगई । तं चैव नामधेयं, अमिहाणं तस्स ठाणस्स ॥ ३५८ ॥ सिध्यन्ति तत्र जीवा गम्यते जीवैस्तेन सिद्धिगतिः । तदेव नामधेयमभिधानं तस्य स्थानस्य ।। ३५८ ॥ धेयम् ६४ अपुनरावृत्ति स्थानम् संप्राप्ताः नवमी संपत् सम्म पत्ताणं, कम्मखएणं ति एत्थ भावत्यो । इहरा वि जंति जम्हा, सुहुमा एगिंदिया तत्थ ॥ ३५९ ॥ तत्सम्यक् प्राप्तानां कर्मक्षयेणेत्यत्र भावार्थ: । इतरथाऽपि यान्ति यस्मात्सूक्ष्मा एकेन्द्रियास्तत्र ॥ ३५९ ॥ तयप पडत्यं नमो जिणाणं जियम्भमाणं ति । निगमणवयमं एयं पुणरुत्तं नेव मंतद्वं ।। ३६० ॥ "" १. अनेन पद्येन सह तोयन्तु इदं पथम् - ' दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे नारोहति भवाङ्कुरः ॥ - तत्त्वार्थ- दशमाध्या• बेऽन्तिमसूत्रभाष्यप्रान्तभागेऽष्टमः श्लोकः । इदम् औपपातिकसूत्रगतं गद्यमपि अनेन प्राकृत श्लोकेन सह साधर्म्य संधयते - " बीयाणं अग्गिदड्डाणं पुणरवि अंकु रुपती न भवर, एवामेव सिद्धाणं कम्मबीए दडे पुणरवि जम्मुप्पत्ती न भवद्द"( पृ० १११ ) तथा इयं मामा २८६ तम - गाययाऽपि समाना । Page #78 -------------------------------------------------------------------------- ________________ चेवबंदणमहाभावं । तृतीयपचं प्रकटार्थ नमो जिनेभ्यो जिब्रभयेभ्य इझी । निगमनवचनमेतत्पुनरुक्तं नैव मन्तव्यम् ।। ३६० ॥ एत्यं पुण बहुवणं, पुरिसेमंतप्पचायनिम्महणं । ससि पि जिणार्ण, समगुणयाभावप्यनिमित्तं ।। ३६१ ।। अत्र पुनर्बहुवचनं पुरुषैकान्तप्रवादनिर्मथनम् । सर्वेषामपि जिनानां समगुणवाभावननिमित्तम् ॥ ३६१॥ विसयबहुचे किरिया, मावुल्लासाओ बहुफला होइ । पणिवायदंडगोवरि, मनइ तम्हा इमा माहा || ३६२॥ freeबहुत्वे क्रिया माबोल्लासाद्बहुफला भवति । प्रविपातदण्डकोपरि भव्यते तस्मादियं गाथा ।। ३६२ ।। ६५ सन्निहियं भावगुरुं, आपुच्छित्ता खमासमण-पुवं । इरियं पडिक्कमेजा, ठवणाजिणसक्खियं इहरा || ३६५ ॥ बहुवचनहेतुः "जे [अ] अईआ सिद्धा" इत्यादि ॥ एमाएं भावत्थं, सुगमं सम्मं मणम्मि भावेंतो । मण-वयण -कायसारं, करेज पंचगपणिवायं ॥ ३६३ ॥ “ये [च] अतीताः सिद्धाः” इत्यादि ॥ एतस्या भावार्थ सुगमं सम्यग्मनसि भावयन् । मनो-वचन-कायसारं कुर्यात् पञ्चाङ्गप्रणिपातम् ॥ ३६३ ॥ उति असंतो, तिविहं पायंतरं पमजिता । जिणमुद्दाट्ठियचलणो, इरियावहियं पडिक्कमइ ॥ ३६४ तिक्रमणविधिः ईर्यापथिकी उत्थायाऽसंभ्रान्तस्त्रिविधं पादान्तरं प्रमृज्य । जिनमुद्रास्थितचरण ईर्यापथिकीं प्रतिक्रामति ॥ ३६४ ॥ १. पूर्णमूलम् जे अईआ सिद्धा जे अ भविस्संतिऽष्णागर काळे । संपर अ वट्टमाजा सब्वे तिविहेण वंदामि ॥ S Page #79 -------------------------------------------------------------------------- ________________ संख्या सिरिसंतिशिविरह सनिहितं भावगुरुमापृच्छय क्षमाश्रमण-पूर्वम् । ईर्या प्रतिक्रामेत् स्थापनाजिनसाक्षिकमितरथा ॥३६५।। स्त्रम्-"हणमि" इत्यादि । संपत्-पद- इह वीसामा अट्ट उ, पयाई पत्तीम वेति गीयस्था । . तेसिं विरइविमामो, एएण कमेण विसओ।।३६६॥ सूत्रम्-"इच्छामि" इत्यादि । इह विधामा अष्टौ तु पदानि द्वात्रिसद् अवन्ति गीतार्थाः। तेषां विरतिविमाग पतेन क्रमेण विशेयः ॥ ३६६ ॥ : दुग दुग चउरोसचग, इमपरसर्ग हर्ग व विरईयो । इरियावहियासुचे, पचीस इति आलावा ।। ३६७ ॥ बौछौ चत्वारः सप्तकमेकं पच दशकमेव विरतयः । ईर्यापथिकीसूत्रे वात्रिंशदस्यालापाः ।। ३६७ ॥ ई-पथिकी- एएसि पयाणस्यो, इच्छामि अहिलसामि पडिकमिडं। सूत्रार्थः पडिकूल बटेऊँ, नियरिङ एस मावस्थो ॥ ३६८ ॥ एतेषां पदानामर्थ इच्छान्यमिलवामि प्रतिक्रमितुम् । प्रतिकूलं वर्तितुं मिवर्तितुमेष मावार्षः ।। ३६८ ॥ इरियावहियाऐं विराहणाएँ हरिया गइ चि तम्मग्गो। इरियावहो ति भइहरियावाहिया उ तप्यमवा ३६९ ईर्यापथिक्यां विराधनायामीर्या गतिरिति तन्मार्गः । ईर्यापथ इति भण्यते, ईर्यापथिकी तु तत्प्रभवा ॥३६९।। १. इच्छामि पडिक्कमिड इरियावहियाए विराहणाए गमणागमणे पाणकमणे बीअकमणे हरियकमणे ओसा-उसिंग-पणग-दग-महिमक्कडा संताणा संकमणे जे मे जीवा विराहिआ-एगिदिया, इंदिया, तेइंदिया, चउरिदिया, पंचिंदिआ, अमिहआ, पत्तिआ, लेसिआ, संघाइआ, संघट्टिआ, परिआविआ, किलामिआ, उहविआ ठाणाओ ठाणं संकामिआ, जीविआओ ववरोविआ तस्स मिच्छा मि दुखलं म Page #80 -------------------------------------------------------------------------- ________________ चेइयचंदणमहामास । ममा विराहणा खलु, इच्छामि अहं तओपडिकमिउं । ग्रमणं नियठाणाओ, आगमणं अन्नओमिमय।।३७० भण्यते विराधना खलु इच्छामि अहं ततः प्रतिक्रमितुम्। गमनं निजस्थानाद् आगमनमन्यतोऽभिमतम् ।। ३७० ।। तम्मि उ पाणाईणं, अक्कमणे विगलइंदिया पाणा । बीयाणि सालिमाई, हरियाणि वणप्फइविसेसा ३७१ तस्मिंस्तु प्राणादीनामाक्रमणे विकलेन्द्रियाः प्राणाः । बीजानि शाल्यादिः, हरितानि वनस्पतिविशेषाः ॥३७१।। एसा तइया विरई, ओसाउत्तिंगमाइया अवरा । तत्थोसा सुपसिद्धा, उत्तिंगो कीडियानगरं ॥ ३७२॥ एषा तृतीया विरतिः 'ओसाउत्तिङ्गा-'sऽदिका अपरा । तत्रोपा सुप्रसिद्धा उत्तिंगः कीटिकानगरम् ।। ३७२ ।। हरतणुगमाहु अन्ने, पणओ ओल्ली दगं जलं मट्टी। अन्यमतम् पुढवीकाओ भणिओ, मक्कडगा कोलिया भणिया ॥३७३ .. हरितनुकमाहुरन्ये पनक ओल्ली दकं जलं मृत्तिका । पृथिवीकायो भणितः, मत्कोटका कौलिका भणिताः॥३७३ संताणो समुदाओ, जालं वा तेसु विहियसंकमणे । एसा चउत्थविरई, विराहिया जे मए जीवा ॥३७४॥ संतानः समुदायो जालं वा तेषु विहितसंक्रमणे । एषा चतुर्थीविरतिर्विराधिता ये मया जीवाः ॥ ३७४ ।। १ "णिसजल-हिमेसु ओसा"-देशीनाममालायां प्रथमे वर्गे १६४ श्लोकः । २ "अवश्याय-उत्तिङ्ग-पनक-दग-मृत्तिका-मर्कटसंतानसंक्रमणे सति- अवश्यायो जलविशेषः, उत्तिङ्गा गर्दभाकृतयो जीवाः कीटिकानगराणि वा, पनकः फुलिः, दगम. त्तिका चिक्खलम् , अथवा दकग्रहणाद् अप्कायः, मृत्तिकाग्रहणात् पृथ्वीकायः, मर्कटसंतानः कोलिकजालम्"-आवश्यके हरिभद्रवृत्तौ (पृ० ५७३) Page #81 -------------------------------------------------------------------------- ________________ सिरिततिपरिचित एनपला पंचमिया, छटा एमिंदिया व पंचपना । विरइदुर्ग पि सुगम, सत्तमिया अमिहयाईया ॥ ३७५ एकपदा पथमिका षष्ठी एकेन्द्रियाश्च पचपदा । विरतिद्विकमपि सुगम सप्तमिका अमिहताऽऽदिका ॥३७५ अमिमुह हया अभिहया, गाढकंवा र वचिया नेया। अमोमं लिंगणयं, कारिया आलेसिया इंति ॥३७६॥ अमिमुखं हता अमिहता गाढाकान्ताश्च वर्तिता शेयाः । अन्योन्य लिङ्गनकं कारिता आश्लेषिता भवन्ति ॥३७६॥ संचाइया य पुंजीकय चि संघट्टिया व संपुट्ठा। . परिआविया य ईसिं, कयपीडा बहु किलामियया ॥ .. संपातिताश्च पुखीकृता इति संघट्टिता वा संस्पृष्टाः । . परितापिताश्च ईषत्कृतपीडा बहु कृमितकाः ॥ ३७७ ।। उदविया कयमुच्छा, ठाणा ठाणंतरं च संग(क)मिया । पाषेहि विप्पमुका, जीवा ववरोविया भणिया ॥३७८॥ द्रविताः कृतमूर्छाः स्थानात् स्थानान्तरं च संग(क)मिताः। प्राणैर्विप्रमुक्ता जीवा व्यपरोपिता भणिवाः ॥ ३७८ ।। तस्स य मिच्छा मि दुक्कडं ति आलावरण अहमिया । एमाए पुण अत्यो, एसो भणिओ मुणिंदेहि ॥३७९॥ तस्य च मिथ्या मे दुष्कृतमिति आलापकेनाष्टमिका । एतस्याः पुनरर्थ एष भणितो मुनीन्द्रः ।। ३७९ ॥ मध्यादुष्कृत- 'मि' तिमिउमद्दवचे, 'छत्ति यदोसाण छायणे होई । पदाक्षरार्थः 'मि त्ति य मेराइ ठिओ, 'दुत्ति दुगुंछामि अप्पाण।। १ एतर गावाचं (३८०-३८१) आवश्यके १५०५-१५०६ गाथारूपम् । (पू... ) तथा तत्रैव २६४ पृष्ठे (६८६-६८५) मावारूपम् , तथा श्रीप. शाशके द्वादशतमे पचाशके १२-१३ गाथारुपम्-(. १९७). Page #82 -------------------------------------------------------------------------- ________________ चेइक्वंदणमहामास । 'मि' इति मृदुमार्दवत्वे, '' इति च दोषाणां छादने मवति । 'मि' इति च मर्यादायां स्थितः, 'दु' इति जुगुप्से आत्मानम् ।। 'क' ति कर्ड मे पावं,'ड' ति य डेवेमि तं उवसमेणा एसो मि-च्छा-मि-दु-क-ड पयक्खरत्यो समासेण।।३८१॥ 'क'इति कृतं मया पापम् , 'ड' इति च डीये(लच्यामि)तदुपशमेन। एष मि-च्छा-मि-दु-क-ड-पदाक्षरार्थः समासेन ॥३८१॥ इरियावहियासुत्तं, एत्तियमेवं अओ परं सेसं। उन्मार्गकरणउम्मग्गकरणसुत्तं, तस्स य एयारिसो अत्यो॥३८२॥ सूत्रम् ईर्यापथिकीसूत्रमेतावन्मात्रम् , अतः परं शेषम् । उन्मार्गकरणसूत्रं तस्य च एतादृशोऽर्थः ॥ ३८२ ।। तेसि गमणागमाईसमत्थपावाण घायणणिमित् । उस्सग्गं ठामि अहं, उत्तरकरणाइहेऊहि ॥ ३८३ ॥ तेषां गमनागमादिसमस्तपापानां घातननिमित्तम् । उत्सर्ग विष्ठामि अहमुत्तरकरणादिहेतुभिः ॥ ३८३ ।। मणियं च खंडियविरहियाणं मूलगुणाणं सउत्तरगुणाणं । उत्तरकरणं कीरइ, जह सगड-रहंग-गेहाणं ॥ ३८४ ॥ भणितं च खण्डितविराधितानां मूलगुणानां सोत्तरगुणानाम् । उत्तरफरणं क्रियते यथा शकट-रथाङ्गोहानाम् ॥३८४ पावं छिंदइ जम्हा, पायच्छित्तं तु भन्नइ तम्हा। प्रायश्चित्तपाएण वा वि चित्तं, सोहयइ तेण पच्छित्तं ॥३८५॥ पदार्थः १"तस्स उत्तरीकरणेणं पायच्छित्तकरणेणं विसोहिकरणेणं विसलिकरणेणं पावाणं कम्माणं निग्घायणट्ठाए ठामि काउस्सग्गं" इत्येतदुन्मार्गकरणसूत्रमुच्यते । २ एतद् गाथाद्वयं ( ३८४-३८५) आवश्यके १५०७ -१५०८ गाधारूपम् (पृ. ७८२) ३. एषा षोडशे पश्चाशके तृतीयापशाशके (पृ. २५१ ). Page #83 -------------------------------------------------------------------------- ________________ विसल्यार्थः सिरिसंतिसूरिविरह पापं छियते यस्मात् प्रायश्चित्तं तु भण्यते तस्मात् । प्रायेण वापि चित्तं शोधयति तेन प्रायश्चित्तम् ॥३८५॥ विशोध्यर्थः दाविसोही वत्थाइयाण खाराइदधसंजोगा। भावविसोही जीवस्स निंद-गरहाइकरणाओ ॥३८६॥ द्रव्यविशोधिर्वस्त्रादिकानां क्षारादिद्रव्यसंयोगात् । भावविशोधिर्जीवस्य निन्दा-गर्दाऽऽदिकरणात् ॥ ३८६॥ कंटाइसल्लरहिओ, दवविसल्लो इहं सुही होइ । अइयारसल्लरहिओ, भावविसल्लो इह परत्थ ॥३८७॥ कण्ट(क)दिशल्यरहितो द्रव्यविशल्य इह सुखी भवति । अतिचारशल्यरहितो भावविशल्य इह परत्र ॥ ३८७ ॥ इच्चाइसुत्तविहिणा, काउस्सगं करेइ थिरचित्तो। ऊसासा पणुवीसं, पमाणमेयस्स निदिई ॥ ३८८ ॥ इत्यादिसूत्रविधिना कायोत्सर्ग करोति स्थिरचित्तः । उच्छासाः पञ्चविंशतिः प्रमाणमेतस्य निर्दिष्टम् ।।३८८॥ काऊण नमोकारं, अरिहंताणं ततो विहाणेण । पारियकाउस्सग्गो, चउवीसजिणत्ययं पढई ॥ ३८९॥ कृत्वा नमस्कारमर्हतां ततो विधानेन । पारितकायोत्सर्गः चतुर्विंशतिजिनस्तवं पठति ॥ ३८९ ॥ तो सक्कथयविहिणा, ठाऊणं मंगलथयं पढ़र । भुजो सक्कथयंते, आयरिआई उ वंदेइ ।। ३९० ॥ ततः शक्रस्तवविधिना स्थित्वा मङ्गलस्तवं पठति । भूयः शकस्तवान्ले आचार्यादींस्तु वन्दते ॥ ३९० ।। स्थापनाजिन- उहित्तु ठिओ संतो, पमोयरोमंचचिंचयगत्तो। दण्डकः चेइयगयथिरदिट्ठी, ठवणाजिणदंडयं पढइ ॥ ३९ ॥ १ चिंचइयं मण्डितम्-हैमव्याकरणे "मण्डेश्विश्व-चिश्चम-चिचिल्ल-रीड-टिविडि. काः" ॥८-४-११५ ॥ Page #84 -------------------------------------------------------------------------- ________________ चेहयवंदणमहामासं । उत्थाय स्थितः सन् प्रमोदरोमाञ्चमण्डित(पुलकित)गात्रः । चैत्यगतस्थिरदृष्टिः स्थापनाजिनदण्डकं पठति ।। ३९१ ॥ "अरिहंतचेइयाणं करेमि काउस्सग्गं वंदण वत्तियाए" इत्यादि सूत्रम् ॥ एत्य पुण वकछक, महापयाई हवंति अटेव । मालावा पोयालीस होति इमिणा विहाणेणं ॥३९२॥ "भरिहम्तचैत्यानां करोमि कायोत्सर्ग वन्दनवृत्तिकया" . इत्यादि सूत्रम् ॥ अत्र पुनर्वाक्यपटुं महापदानि भवन्ति अष्टैव । आलापाश्चतुश्चत्वारिंशद् भवन्यनेन विधानेन ॥ ३५२ ।। अभुवगमो निमित्तं, हेऊ एगवयणंत आगारा । बहुवयर्णता र तहा, उस्सग्गपमाणवक्काई ॥ ३९३ ॥ अभ्युपगमो निमितं हेतुरेकवचनान्ता आकाराः। बहुवचनान्ता तथा उत्सर्गप्रमाणवाक्यानि ॥ ३९३ ।। तिग छग सत्तग नवगं,तिग छग चउरो छगं च आलावा। नेा कमसो असु, पएमु नेसिं इमो अत्यो।।३९४।। त्रिकं पदं सरकं नवकं त्रिकं पटुं चत्वारः पटुं च आलापाः । श्रेयाः क्रमशोऽष्टसु पदेषु तेपामयमर्थः ॥ ३९४ ॥ अरहता पुन्बुत्ता, तेसिं पुण चेइयाइँ पडिमाओ। चैत्यार्थः तबंदणाइहेडं, करेमि नियकाय उस्सग्गं ॥ ३९५ ।। १ पूर्णमूलम्-(सव्यलोए) अरिहंतचेझ्याणं करेमि काउस्सग्गं, वंदणव. त्तियाए, पूअणयत्तिआए, सकारवत्तियाए, सम्माणवत्तियाए, बोहि लाभवत्तियाए, निरुवसग्गवत्तियाए, सद्धाए, मेहाए, धिईए, धार• णाए, अणुप्पेहाए वढमाणीए ठामि काउसग्गं ॥ २ "कायः शरीरम् , तस्य उत्सर्ग:-कृताऽऽकारस्य स्थान-मौन-ध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधि. इस परित्याग इत्यर्थः"-आवश्यकतत्तौ (पृ० ७८७ ) Page #85 -------------------------------------------------------------------------- ________________ बन्दनपूजनादीनां मिना. यंता सिरिसतिरिविरह अर्हन्तः पूर्वोकाः तेषां पुनवेत्यानि प्रतिमाः । तद्वन्दनादिहेतुं करोमि निजकाय-उत्सर्गम् ॥ ३९५ ॥ एसो पपसंटेको, करेमि अह विहेमि एचाहे। काओ मबह देहो, तस्सुस्सम्ग परिवायं ॥ ३९६ ॥ एष पदसंटकः करोमि अहकं विदधामि इदानीम् । कायो मन्यते देहः वसोत्सर्ग परिवागम् ॥ ३९६ ॥ बंदणवचियाए, वंदनानिमित्मेत्य परमत्यो। एवं पूयणमाईनिमिचमेसो विसेसोऽत्य ॥ ३९७ ॥ बन्दनवृत्तिकया बन्दनकनिमितमत्र परमार्थः। एवं पूजनादिनिमिचमेष विशेषोऽत्र ।। ३९७ ॥ वंदणममिवायणयं, पसत्यमय-वय-कायदावारो। मल्लाइअधणं पूयणं ति वत्यहि सकारो ।। ३९८ ॥ वन्दनमभिवादनकम्-प्रशस्तमनो-वचन-कायबापारः । माल्यावर्चनं पूजनमिति बरीः सत्कारः ॥ ३९८ ॥ सम्माणो माणसपीइसंगयया उचिपविनयपरिवची। कीरति किं निमिर्च, एएन बोहिलामत्वं ॥३९९॥ सम्मानो मानसप्रीतिसंगवता उरितविनयप्रतिपतिः। . क्रियन्ते कि निमित्तमेते। ननु बोधिलाभार्थम् ॥ ३९९ ॥ पेञ्च जिणधम्मलाभो, नोहीला तितं पिहु किमार्थ । मग्गेही निरुवसग्गो मोक्सोतप्पावणनिमिचं ॥४०० प्रेत्य जिनधर्मलामो बोधिलाम इति तमपि खलु किमर्थम्। मार्गयत ? निरुपसों मोक्षः तत्रापणनिमित्चम् ॥४०॥ पुच्छइ सीसो-जइ ता, पूयाइनिमिचमेस उस्सग्गो। कीरइ ता तेसिं चिय, करणं जुत्तं सुबुद्धीणं ॥४०१॥ पृच्छति शिष्यः- यदि तावत् पूजादिनिमित्तमेष उत्सर्गः। क्रियते ततखेषामेव करणं युद्धं सुबुद्धीनाम् ॥ ४०१ ॥ . पृच्छा Page #86 -------------------------------------------------------------------------- ________________ सर्वदणमहामात । रजिजइ मुद्धजनो, कजाकारीहिँ महुरवयहि । साघुवीयरागे, कजपहाणेहि होचवं ॥ ४०२ ॥ रज्यते मुग्धजनः कार्याऽकारिमिर्मधुरवचनैः । सर्वज्ञवीतरागे कार्यप्रधानैर्भवितव्यम् ॥ ४०२ ॥ पडिभणइ गुरू-सुंदर!, दुविहा वंदणविहाइणो पुरिसा । प्रतिवचः निग्गंथा य निहत्था, तत्थ गिहत्था जहासत्तिं ॥४०३॥ प्रतिभणति गुरु:-सुन्दर! द्विविधा वन्दनविधायिनः पुरुषाः। निर्मन्धाश्च गृहस्थाः इत्र गृहस्था यथाशक्ति ॥ ४०३ ।। नियमा कुणंति पूर्य, सकारं वा जिणेंदचंदाणं । जं च न तरंति काउं, तस्स कए होति उस्सग्गं॥४०४॥ नियमात् कुर्वन्ति पूजां सत्कारं वा जिनेन्द्रचन्द्राणाम् । यञ्च न शक्नुवन्ति कर्तुं तस्य कृते भवति उत्सर्गः।।४०४॥ समणा महाणुभावा, समग्गसावजजोगपडि विरया । सुहपणिहाणनिमित्तं, पढंति आलावगे एए ॥४०५।। श्रमणा महानुभावाः समप्रसावद्ययोगप्रतिविरताः । शुभ(सुख)प्रणिधाननिमित्तं पठन्ति आलापकान् एतान् ॥ . निग्गंथाण न अत्थो, अत्थाभावे न पूय-सक्कारा । तप्फललाभनिमित्तं, करेंति तो वंदणुस्सग्गं ।।४०६।। अथवानिम्न्यानां न अर्थः, अर्थाभावे न पूजा-सत्कारौ । तत्फललाभनिमित्तं कुर्वन्ति ततो वन्दनोत्सर्गम् ॥४०६॥ नणु पूआसक्कारा, नियमा दवत्थओ मुणिजणस्स । द्रव्यस्तवस्य तप्पणिहाणमजुत्, वहाहि पयर्ड इमं सुत्तं ॥४०७॥ युक्तायुक्तलम् Page #87 -------------------------------------------------------------------------- ________________ सिरिसंतिसरिविरहवं . ननु पूजा-सत्कारी नियमाद् द्रव्यखयो मुनिजनस। तत्प्रणिधानमयुक्तं, तथाहि-प्रकटसिदं सूत्रम् ॥ ४०७ ।। छजीवकायसंजमो, दात्यए सो विरुजाई कसियो । तो कसिणसंजमविऊ, पुप्फाईयं नइच्छति ॥४०८॥ षड्जीवकायसंयमो द्रव्यस्तव एष विरुध्यते कृतमः । ततः कृत्यासंयमवित् पुष्पादिकं न इच्छन्ति ॥ ४०८॥ संजमविरुद्धकिचे, पणिहाणं नेव जुजए काउं । चिंतिजियसावजो, पणिहाणं कुणह आरंमे ।।४०९॥ संयमविरुद्धकृत्ये प्रणिधानं नैव युज्यते कर्तुम् । .. चिन्त्यमानसावद्यः प्रणिधानं करोति आरम्भे ॥ ४०९।। प्रतिवाक्यम् भन्नइ गुरुणा-मद्दय!, नेगंतेणेस संजमविरुद्धो। . दबहो दबत्थओ, नय? उ तिविहतिविहेण ॥४१०॥ भण्यते गुरुणा भद्रक ! नैकान्तेनैष संयमविरुद्धः । द्रव्यार्थः द्रव्यस्तवो नयार्थे तु त्रिविधत्रिविधेन ॥४१०॥ पूयाफलपरिकहणं, पमोयणा चोयणा मुणिवरेहिं । अणुमोयणं पि कीरह, पमोय-उवव्हणाइहिं ॥४११॥ पूजाफलपरिकथनं प्रमोदना चोदना मुनिवरैः। . अनुमोदनमपि क्रियते प्रमोद-उपहणादिमिः ॥ ४११॥ सूरिमन्त्रः नंदीकरणे जिणपायपूयणं बं सुयम्मि उवइई। जिपबिंबाण पइट्टा वि सरिणा सरिमंतेन ॥ ४१२ ॥ नन्दिकरणे जिनपादपूजनं यत् श्रुते उपविष्टम् । जिनबिम्बानां प्रतिष्ठाऽपि रिणा सूरिमत्रेण ।। ४१२ ॥ तम्हा नेगंतेणं, सावजो एस वजमिजो का। . एयं पुण विधेयं, एयालावगद्गाओ वि ॥४१३ ॥ १. इयं गाथा श्रीआवश्यके १९३ तमा भाष्यमता-(पृ. ११) Page #88 -------------------------------------------------------------------------- ________________ बेइवणनहामास । तस्माद् नैकान्तेन सावद्य एष वर्जनीयो वा । एतत् पुनर्विज्ञेयमेतदालापकद्विकादपि ॥ ४१३ ॥ जे पुण सुत्ते मणियं, दक्षत्थए सो विरुवा कसिलो। सविसयारंभपसंगदोसविणिवारणत्वं तं ॥ ४१४ ॥ यत् पुनः सूत्रे भणितं द्रव्यस्तव एष विरुध्यते कृतताः । तद्विषयारम्भप्रसङ्गदोषविनिवारणार्थ तत् ॥ ४१४ ॥ दवत्ववाणुविद्धो, भणिजो मावत्यो अओ पेव । मंथंतरेसु एवं, नेयचं निउणबुद्धीहि ॥ ४१५ ॥ द्रव्यस्तवानुविद्धो भणितो मावस्तवोऽतश्चैव ।। प्रन्थान्तरेषु एवं नेतव्यं निपुणबुद्धिमिः ॥ ४१५ ॥ छबिहनिमिचमुच, एचो भवति हेउणो पंच । सद्धाए मेहाए, इचाईसत्तर्हि पएहिं ॥ ४१६ ॥ षड्विधनिमित्तमुक्तमितो भण्यन्ते हेतवः पञ्च । श्रद्धया मेधया इत्यादिसप्तमिः पदैः ॥ ४१६ ॥ सद्धा निओमिलासो, पराणुरोहामिओगपरिमुको । श्रद्धादिपवार तीए उ वडमाणीऍठामि उस्सग्गमिय जोगो॥४१७॥ नामर्थः श्रद्धा निजोऽमिलाषः परानुरोधाभियोगपरिमुक्तः । तया तु वर्धमानया तिष्ठामि उत्सर्गमिति योगः ॥४१७॥ एवं चिय मेहाए, मज्जायाए जिगोवइट्टाए । अहवा मेहा पना, तीए न उ सुभभावेण ॥ ४१८॥ एवमेव मेधया मर्यादया जिनोपदिष्टया। अथवा मेधा प्रज्ञा तया न तु शून्यभावेन ॥ ४१८ ॥ चिससमाही धीई, तपनचिंताविउत्तमणवित्ती । घरणं तित्थयरगुणाण नियमणे धारणा वुत्ता।।४१९॥ mumodan १. एतत् तु (४०८) दर्शितगाथायाः पूर्वार्धपादम् । Page #89 -------------------------------------------------------------------------- ________________ सिरिसंतिरिविरह त्तिसमाधिर्धतिस्तदन्यचिन्तावियुकमनोवृत्तिः । घरणं तीर्थकरगुणानां निजमनसि धारणा उक्ता ।। ४१९ ॥ अणुपेहा मंगलगस्स वितर्ण गुणगाण वा मणिया । एवाहिँ वडमाणीहि ठामि उस्सम्ममिति मनन ॥४२०॥ ____ अनुप्रेक्षा मालकस्य चिम्सनं गुणगणानां वा भमिता। एवाभिमानाभिसिमि उत्सर्गमिति सुनमम ॥४२२।। एवं निर्देशे एवासिं निदेसी, एवं लामामेण विभयो । प्रयोजनम् सद्धाभावे मेहा, सम्भाष घिति उचाई ।। ४२१ ॥ एतासां निर्देश एवं लाभमेण विज्ञेयः। . . श्रद्धामावे मेधा, सहाये धृतिस्तु इत्यादि ।। ५२१ ॥ अरणरहिवं की, पहाइयं जहन सिम्बाद कयाह । एवं एपार्ह विणा, काउस्मासन एसिडी॥४२२॥ कारणरहितं कार्य पटादिकं यथा न सिध्यति बहापि । एवमसामिविना कायोत्सर्गस्य न खलु सिद्धिः ॥ १२९॥ पृच्छा आह'करमि'मणिना,पुणो विठामिनि एक किंमणियो। नहि अस्थ कोइ भेजो, किरियाजुयलस्स एयस्म ।। ४२३ आह-करोमि' भणित्वा पुनरपि विष्ठामि इत्यत्र किं भगितम्। नपत्र कश्चिद् भेदः क्रियायुगलस्यैतस्य ॥ ४२३ ॥ प्रतिवाक्यम् भन्नइ-किरियाकालो, निहाकालोय ९ति सिय भिमा। किरियादुगेण इमिणा, निदंसिया एस भावरथो ४२४ भण्यते-क्रियाकालः निष्ठाकालश्च भवतः स्याद् मिनी । क्रियाद्विकेनानेन निदर्शितो एष भावार्थः ।। ५२४ ॥ अकए काउस्सग्गे, निहाकालो त्ति कि इमं जुर्स। . प्रतिवचः भन्नइ-आसबत्तेण कळमाण कडं जम्हा ।। ४२५॥ पृच्छा Page #90 -------------------------------------------------------------------------- ________________ ७७ चेहयवंदनमहामार। अकृते कायोत्सर्ग नियाकाल इति किमिदं युक्तम् ? । मण्यते-आसमत्वेन क्रियमाणं कृतं यस्मात् ॥ ४२५ ॥ कायस्स परिचाओ, सबपयत्तेण कीरमाणो वि । अदुविवारवाधारमावो होइ न हु सुद्धो ॥ ४२६॥ कायस्थ परित्यागः, सर्वप्रयत्नेन क्रियमाणोऽपि । अतिदुर्निवारव्यापारभावतो भवति न खलु शुद्धः।।४२६॥ तमा तस्सऽववाया, आगाग जिणवरेहि पन्नता। अन्यत्रोच्छुसि. अवस्थससिएणं, इवाइपएहि नहिं तु ॥ ४२७ ॥ तादि तस्मात् तम्याऽपवादा आकारा जिनवरः प्रशताः । अन्यत्रोसितेन, इत्यादिपरैनवमिस्तु ॥ ४२७ ।। एश्य य ताय विभनी, हवा पंचमीऐं अथम्मि । पञ्चम्यां तृ. अचस्थ ति पय पुण, पत्तेयं व जोएजा ।। ४२८॥ ता. भत्र घ तृतीया विभतिच्या पश्चम्या अर्थे । अन्यत्रेति पदं पुनः प्रत्येकमेव योजयेत् ।। ४२८ ॥ अन्नत्यूमसियाओ. नीमसियाओ म एम उस्सगो। एवं सहपानु घि, नवरमिमो एस्थ भावत्यो ।। ४२९ अन्यत्रोग्रासिता , निःश्वसितान स एप उत्सर्गः । एवं सर्वपदेष्वपि नवरमयमत्र भावार्थः ।। ४२९ ॥ सासस्स उड्डगमणं, ऊससियमहोगई उ निस्मसियं । उच्छसिनादि एवं दुगं पि मोत्तुं उस्सग्गो एस मे होउ ॥ ४३० ॥ पदा श्वासस्य ऊर्ध्वगमनमुच्छसितम , अधोगतिस्तु निःश्वसितम । एतद् द्विकमपि मुक्त्वा उत्सर्ग एप मम भवतु ॥ ४३० ॥ नीया पदाधः १. इमाने च नव पदानि-अन्नत्थ ऊससिएणं, नीससिएणं, खासिएणं, डीएणं, जम्भारपणं, उडुएणं, वायनिसग्गेणं, भमलिए, पित्तमुच्छाए, इत्यादि । Page #91 -------------------------------------------------------------------------- ________________ सिरितिसिमिस जजोआवश्यकम् ऊसासं न निरंभइ, आभिग्महिओ विकिमय पेहाउ। सज्ज मरणं निरोहे, सुकुसुस्सासं तु जवणाए।॥१३१॥ यतः.. उच्छासं न निरुणद्धि आमिप्रहिकोऽपि किमुत चेष्टा तु । सद्यो मरणं निरोधे सूक्ष्मोच्छासं तु यतनया ॥ ४३१ ॥ एवं च खासियाओ, छीमायो जंमियाओ अमत्थ । नवरं इमेसु जयणा, कायदा होइ एवं तु ॥ ४३२ ॥ एवं च कासितात् श्रुताद् जम्भिताद् अन्यत्र । नवरम्-एषु यतना कर्तव्या भवति एवं तु ॥ ४३२ ॥ खास-सुय-जिंभिए मा, हु सत्थमनिलोऽनिलस्स तिक्षुण्हो। असमाही य निरोहे, मा मसगाई य तो हत्यो ॥४३॥ कास-क्षुत-जृम्भिते मा खलु शस्त्रमनिलोऽनिलस्य तीब्रोष्णः । असमाधिश्च निरोधे मा मशकादिश्च ततो हस्तः ।। ४३३ ।। खासियमाई पयडा, उड्डुइयं वायनिग्गमुग्गारो। वायनिसग्गो पवणस्स निग्गमो जो अवाणेणा॥४३४॥ कासितादयः प्रकटाः ‘उडुइयं' (उद्रुतम्) वातनिर्गम उद्गारः। वातनिसर्गः पवनस्य निर्गमो योऽपानेन ॥ ४३४ ॥ भमली पित्तुदयाओ, भमंतमहिदंसणं निवडणं च । एवं तु पित्तमुच्छा, वि वेयणचं भमणरहियं ॥४३५॥ भ्रमरी पित्तोदयाद् भ्रमद्महिदर्शनं निपतनं च । एवं तु पित्तमूर्छाऽपि वेदनत्वं (वेपनत्व) भ्रमणरहितम् ॥ आवश्य १. इयं गाथा आवश्यके १५१० तमा-(पृ० ४८३) २. सं माथा मा वश्यके १५११ तमा-(पृ. ७८३) Page #92 -------------------------------------------------------------------------- ________________ ७२ चेइववधमहावासी एसुविजिणेहि जयणा, उवाद्वाजत्वबारणनिमित्तं । कारसा विहिणा, इमेण सिद्धरामनिएच ॥ ४३६॥ एप्वति निनैर्वतना उपदिष्टाऽनवारणनिमित्तम् । कर्तव्यैषा विधिना अनेन सिद्धान्तमणितेन ॥ ४३६ ॥ वायनिसर्गु-होए, जयणा सदस्स नेष म निरोहो। आवश्यकम् उडोए वा हत्यो, ममली मुच्छासु व निवेसो॥४३७॥ वातनिसर्गाद्वारे यतना शब्दस्य नैव च निरोधः । उद्गारे वा हस्तो भ्रमरी-मूर्छासु च निवेशः ।। ४३७॥ एसा चउत्यविरई, पंचमिए तिमि होति आलावा । तें पुष बहुवर्णता, नेया सुहुमेहि इचाइ ।। ४३८॥ एषा चतुर्थी विरतिः पञ्चम्यां त्रयो भवन्ति आलापाः । ते पुनर्वहुवचनान्ता झेयाः 'सूक्ष्मः' इत्यादि ॥ ४३८ ॥ अंगाईसंचाला, लक्खालक्स ति हुँति तो सुहुमा । वीरियसजोगयाए, बाहिं अंतो य ते इंति ॥ ४३९॥ अङ्गादिसंचारा लक्ष्यालक्ष्या इति भवन्ति ततः सूक्ष्माः। वीर्यसयोगतया बहिरन्तश्च ते भवन्ति ।। ४३९ ॥ मणि वीरियसजोगयाए, संचारा सुहुमवायरा देहे। आवश्यकम् बाहिं रोमंचाई, अंतो खेलानिलाईया ॥ ४४०॥ मणितं - वीर्यसयोगतवा संचाराः सूक्ष्म-बादरा देहे । बही-रोमाचादिः, मन्तः श्लेष्मा-ऽनिलादिकाः॥४४०॥ १. इयं गाथा आवश्यके १५१२ तमा। २. उतम्, वातंनिसर्गश्च । ३. मूठम्-"सुहुमहिं अंगसंचालेहि, सुहुमेहिं खेलसंचालेहि, सुरुमहिं दिद्विसंचालहिं" इति। ४. एतद् गाथात्रयं (४०-४१-४२) आव. स्यके (१५१३-१५१४-१५१५) गाथारूपम्-पृ. ( ७८३) Page #93 -------------------------------------------------------------------------- ________________ सिरिसतिरिविरा बालोयवलं चखं, मणी दुकरं चिरं । रूवेहि वयं खिप्पड़, सहावसोवा सर्व चला ४१॥ लोकपलं चक्षुः, मन इव वद् दुष्कर सिर पर्जुन । सपैस्तत् क्षिप्यते, स्वभावतो वा खये पळति ॥ ४४१॥ तहा-- न कुणइ निमेसजत्तं (जु), तत्युवओगेण माणसाएजा। एगनिसं(सिं) तु पवमो, ज्यायइ साहू अनिमिसच्छो वि। इत्यादि। तथा न करोति निमेषयनं (युक्त) तत्रोपयोगेन ध्यानं ध्यायेत् । एकनिशांतु प्रपन्नो ध्यायति साधुरनिमेषाशोऽपि ॥४४२॥ इत्यादि । एएसिं सवेसि, अन्नत्थ ममेस होउ उस्सग्गो। न य नाम एत्तिएहिं, अन्नेहि वि एवमाईहिं ।।४४३॥ एतेषां सर्वेषामन्यत्र ममैप भवतु उत्सर्गः । न च नाम एतावद्भिरन्यैरपि एवमादिभिः ।। ४४३ ॥ आगारेहि अभग्गो, होज्जा अविराहिओ ममुस्सग्गो । तत्थेए आगारा, आईसद्देण संगहिया ॥ ४४४ ॥ आकारैरभग्नो भवेदविराधितो ममोत्सर्गः । तत्रैते आकारा आदिशब्देन संगृहीताः ।। ४४४ ॥ अगणीउ व छिंदेज व, बोहियखोमाइ दीहडको वा । आगारेहिं अभग्गो, उस्सग्गो एवमाईहिं ।। ४४५ ॥ अग्नयो वा छिन्द्याद् वा बोधिकक्षोभादि दीर्घदष्टो वा। आकारैरभन्न उत्सर्ग एवमादिमिः ॥ ४४५ ॥ अन्याकारग्रहणम् १. मूलम्-"एवमाइएहिं आगारेहिं अभग्गो अविराहिओ दुख मे काउस्सग्गो"इति । २. इयं गाथा आवश्यके १५१६ तमा-(पृ. ७०३). Page #94 -------------------------------------------------------------------------- ________________ बेइमदनमहामास । अमणि सि पलीवणयं, उच्छिदेज व विराल-मुरिसाई । ममावत: बोहिय चौरविसेसा, तेसिं खोमे पलायषया।४४६॥ अपिरिति प्रदीपनकमुच्छिन्द्याद् वा बिडाल-पुरुषादि । बोधिका:-चौरविशेषास्तेषां झोभे पलायनंता ।। ४४६ ।। दीहो ति दीहपट्ठो, भुयंगमो तेण होज जइ डको । तो तस्स पडीयारं, कारेज करेज वा जइ वि ॥४४७॥ दीर्घ इति दीर्घपृष्ठो भुजंगमस्तेन भवेद् यदि दष्टः । ततस्तस्य प्रतीकारं कारयेन् कुर्याद् वा यद्यपि ॥ ४४७।। भग्गो सबविणट्ठो, विराहिओ देसनासमणुपत्तो । दोण्हं पि अभावाओ,उस्सग्गो होज मम सुद्धो॥४४८॥ भन्नः सर्वविनष्टो विराधितो देशनाशमनुप्रामः । द्वयोरपि अभावादुत्सर्गो भवेद् मम शुद्धः ।। ४४८ ।। सोलसभेयागारा, सवे चउहा समासओ होति । संक्षेपत आका. राणां चतुष्प्र. आगंतुका य सहया; नियोगजा तह य बज्झा य४४९।। कारतम षोडशभेदा आकाराः सर्वे चतुर्धा समासतो भवन्ति । आगन्तुकाश्च सहजा नियोगजास्तथा च बाह्याश्च।।४४९।। आगंतुगा य दुविहा, अप्पनिमित्ता य बहुनिमित्ता य। खासिय-खुय-जंभाइय,अप्पनिमित्ता इमे तिन्नि ४५०॥ आगन्तुकाश्च द्विविधा अल्पनिमित्ताश्च बहुनिमित्ताश्च । कासित-क्षुत-जृम्भादिका अल्पनिमित्ता इमे त्रयः।।४५० वायनिसग्गुडोया, भमली तह चेव पित्तमुच्छा य । एए य बहुनिमित्ता, अजिन्नपित्ताइवहुयत्ता ॥४५१॥ वातनिसर्गो दृता भ्रमरी तथैव पित्तमूर्छा च । एते च बहुनिमित्ता अजीर्ण-पित्तादिबहुकत्वात् ॥४५१॥ १ "बोधिकाः स्तेनकाः" आवश्यक हरिभद्रवचः-(पृ. ७८४ ) Page #95 -------------------------------------------------------------------------- ________________ હર आकाराणां किं. प्रयोजनम् ! उत्तरम् पश्चाशकसा• क्ष्यम् सिरिसंतिसूरिविरइअं ऊससियं नीससियं, दो सहजा तह निओगजा तिनि । खेल-ग-दिट्ठि-संचालनामया सेसया बज्झा ।। ४५२ ॥ उच्छ्रसितं निःश्वसितं द्वौ सहजौ तथा नियोगजास्त्रयः । श्लेष्मा-न-दृष्टि-संचालनामयाः (काः) शेषका बाह्याः ४५२ आह भ्रयणेक्कपहुणो, वंदणकजे पयट्टमाणस्स । सत्तवओ न हु जुत्तं, आयारपगप्पणं एयं । ४५३ ॥ आह भुवनैकप्रभोर्वन्दनकार्ये प्रवर्तमानस्य । सत्त्ववतो न खलु युक्तमाकार प्रकल्पनमेतत् ।। ४५३ ॥ जिणवंदणापयट्टो, पाणच्चायं करेज्ज जड़ जीवो । . मोक्खो वा सग्गो वा, नियमेण करट्ठिओ तस्स४५४ ॥ जिनवन्दनाप्रवृत्तः प्राणत्यागं कुर्याद् यदि जीवः । मोक्षो वा स्वर्गो वा नियमेन करस्थितस्तस्य ॥ ४५४ ॥ का भत्ती तित्थयरे ?, का वा एगग्गया मणे तस्स ? । जो वंदणापवत्तो, संभावर देहसुह - दुक्खे ।। ४५५ ।। का भक्तिस्तीर्थकरे ? का वा एकाग्रता मनसि तस्य ? | यो बन्दनाप्रवृत्तः संभावयति देहसुख-दु: : खानि ।।४५५ ।। आचार्य: - नो देहरक्खणट्टा, आगारपरूवणा इमा किं तु । सुविसुद्धपालणट्टा, भंगभया चेव भणियं च ॥ ४५६ ॥ आचार्य: नो देहरक्षणार्थमाकारप्ररूपणा इयं किन्तु । सुविशुद्धपालनार्थं भङ्गभयाञ्चैव भणितं वा ।। ४५६ ॥ वैयभंगो गुरुदोसो, वस्स य पालणा गुणकरी उ । गुरुलाघवं च नेयं, धम्मम्मि अओ य आगारा ४५७ || १. एषा माथा पश्चमे पञ्चाशके द्वादशी - ( पृ० ९५ ) । Page #96 -------------------------------------------------------------------------- ________________ केवबंदणमहामास । प्रतमहो गुल्दोषः खोकल व पालना गुणकरी तु । गुरु-लाप प शेयं धर्मेऽतश्राकाराः ॥ १५७॥ कि अविहिमरणं अकाले, सलहिज्जइ नेय धम्मियजणाणं । अप्पाणम्मि परम्मिय,जेण समो तेसि परिणामो४५८॥ ___ अविधिमरणमकाले साध्यते नैव धार्मिकजनानाम् । आत्मनि परे च येन समस्तेषां परिणामः ॥ ४५८ ।। जो मनियंमावियजिणवयणाणं, महत्तरहियाण नत्थि उ विसेमो। अप्पाणम्मि परम्मि य, तो वजे पीडमुमओवि४५९॥ यतो भणितम- . भावितजिनवचनानां महत्तरहृदयानां नास्ति तु विशेषः । आत्मनि परे च ततो वर्जयेन् पीडामुमतोऽपि ॥ ४५९ ॥ अह सत्तमविरईए, चउरो आलावगा इमे होति । जाव य अरिहंताणं, भगवंताणं च इच्चाई ॥ ४६० ॥ अथ सप्तमविरतौ चत्वार आलापका इमे भवन्ति । . . यावर अर्हतां भगवतां चेत्यादि । ४६० ।। जाव प सद्दो अवधारणम्मि कालप्पमाणविसयम्मि । अहंता भगवंता, भणियसरूवा इमेसिं च ॥ ४६१ ॥ यावर शब्दोऽवधारणे कालप्रमाणविषये। अर्हन्तो भगवन्तो भणितस्वरूपा एषां च ॥ ४६१ ॥ १. मूलम्-"जाव अरिहंताणं भगवंताणं नमुकारेणं न पारेमि ताव कार्य ठाणे मोजेणं झाणेणं अप्पाणं वोसिरामि" इति । Page #97 -------------------------------------------------------------------------- ________________ सिरितिरिहिम होउ नमो अरहताणं ति एवंकवो भवे नमुकारो। तेणं ति तदुच्चारणपुबमहं जा न पारेमि ।। ४६२ ॥ भवतु नमोऽर्हद्भ्य इत्येवंरूपो भवेद् नमस्कारः । तेनेति तदुवारणपूर्वमहं यावद् न पारयामि ॥ ४६२ ।। वाव वि तप्पमाणं, कालमह वोसिरामि अप्पाणं । पयसंबंधो एसो, केहि पुणो करणभूएहिं ? ॥४६३॥ तावदिति तत्प्रमाणं कालमहं व्युत्सृजाम्यात्मानम् । पदसंबन्ध एष कैः पुनः काणभूतैः ? ॥ ४६३ ॥. काओ देहो तस्स उ ठाण उडाइणा पगारेण । संठावणमेत्थं पुण, यहाणं खलु पहाणं ॥ ४६४॥ कायो देहस्तस्य तु स्थानमूर्खादिना प्रकारेण । संस्थापनमत्र पुनरूज़वानं खलु प्रधानम् ।। ४६४ ।। तेण उ उस्सग्गेणं, उस्सग्गो एस मज्झ दढयो । मोषण उ माथाए, निरोहरूवेण करणेणः ॥ ४६५ ॥ तेन तु उत्सर्गणोत्सर्ग एष मम द्रष्टव्यः। .. मौनेन तु सो निरोधरूपेण करणेन ॥ ४६५ ॥ माणेण पंचपरमेट्ठिसंथुईपमुहवत्थुचिंताए । किरियातिगेण सहिओ, अप्पाणं वोसिरामि चि॥४६६ भ्यानेन पचपरमेष्ठिसंस्तुतिप्रमुखवस्तुचिन्तया । कियात्रिकेण सहित आत्मानं व्युत्सृजामीतिः ॥ ४६६ ।। कायं च वोसिरामी, ठाणाईएहिं करणभूएहिं । अप्पाणं तिय निययं, परवडणाहोइ एवं पि॥४६७॥ कायं च व्युत्सृजामि स्थानादिकैः करणभूतैः । मात्यानमिति पनियर पदघटना सवति एवमपि ॥४६॥ Page #98 -------------------------------------------------------------------------- ________________ ८५ चेइयवंदणमहामास । एत्य उ भणेज कोइ, निरत्थया खासियाइआगात । पृच्छा मणिऊण नमुक्कारं, करेह खासाइचेहाओ ।। ४६८ ॥ अत्र तु भणेत् कश्चिद् निरर्थकाः कालिवाथाकाराः । भणित्वा नमस्कारं करोति कासादिचेष्टाः ॥ ४६८ ।। नक्कारपाढमेरो, काउस्सग्गो इहं पडिनाओ। तं पुण साहीणं चिय, किं पुण आगारकरण?॥४६९ नमस्कारपाठमर्यादः कायोत्सर्ग इह प्रतिमतः । वत् पुनः स्वाधीनमेव किं पुनराकारकरणेन ? ॥ ४६९ ॥ ऊससियं नीससियं, मोत्तुं अंगाइसुहुमचलणं च । सेसा णिरत्थय चिय, आगारा एत्थ गुरुसह ॥४७०॥ उच्छृसितं निःश्वसितं मुक्त्वाऽङ्गादिसूक्ष्मचलनं च । शेषा निरर्थका एव आकारा अत्र गुरुराह ॥ ४७० ।। संचमिह वंदणाए, अट्ठस्सासंतकाउसग्गेसु । प्रतिवचः सहज-निओगजवजा, पायं न घडंति आगारा ॥४७१।। सत्यमिह वन्दनाया अष्टोच्छासान्तकायोत्सर्गेषु । सहज-नियोगजवज्योः प्रायो न घटन्त आकाराः॥४७१।। किंतु जिणसासणे इह, गुरु-गुरुतरगा वि होंति उस्सम्गा। पक्ख-चउम्मासगाइसु, मासियमेयं जओ सुत्ते ॥ ४७२ ।। किन्तु जिनशासने इह गुरु-गुरुतरका अपि भवन्ति उत्सर्गाः पक्ष-चतुर्मासकादिषु भाषितमेतद् यतः सूत्रे ॥ ४७२ ॥ सायसवं योसि ऽद्धं तिन्नेव सवा हवंति पक्खम्मि । पंच य चाउम्मासे, अट्ठसहस्सं च वरिसम्मि ।।४७३॥ श्वासक्षवं गोषेऽर्ध त्रीण्येव शतानि भवन्ति पक्षे । पच च चतुर्मासे अष्टसहस्रं च वर्षे ।। ४७३ ॥ कारणनियमविसेसा, एत्तो ऊणाहिया ऽवि विजंति । सोसि तेसि करणे, एगो थिय दंडओ एसो॥४७॥ Page #99 -------------------------------------------------------------------------- ________________ सिरिसंतिदरिविसणं कारणनियमविशेषादित अनाधिका अपि विद्यन्ते । सर्वेषां तेषां करणे एक एव दण्डक एषः ॥ ४७४ ॥ नणं तयत्थमेए, परूविया बहुविहा ऽधि अववाया । नवकारपढणसीमाकरणे पुण एस भावत्थो । ४७५ ॥ नूनं तदर्थमेते प्ररूपिता बहुविधा अपि अपवादा: । नमस्कारपठनसीमाकरणे पुनरेष भावार्थ: ।। ४७५ ।। पुन्नम्मि वि उस्सग्गे, अमणियनवकारपारणे भंगो । दाकारणम् भणिए ऽवि तम्मि भंगो, नियनियमाणे अनम्मि४७६ नमस्कारमर्या - ८६ पूर्णेऽप्युत्सर्गेऽभणितनमस्कारपारणे भङ्गः । भणितेऽपि तस्मिन् भङ्गः निजनिजमानेऽपूर्णे || ४७६ ॥ ता सवं निरव, दंडयसुत्तं इमं मुणेयवं । hreat उस्सग्गो, दोसविमुको इमे ते उ ॥ ४७७ ॥ तस्मान् सर्व निरवद्यं दण्डकसूत्रमिदं ज्ञातव्यम् । कर्तव्य उत्सर्गो दोषविमुक्त इमे ते तु ॥ ४७७ ॥ घोडंग १ लया २ य खंभे ३, कायोत्सर्ग कुडे ४ माले य ५ सबरि ६ बहु ७ नियले ८ । दूषणानि लंबुत्तर ९ थण १० उद्धी ११, संजय १२ खलिणे य१३ वायस १४ कविट्ठे १५ ४७८ ।। घोटको १ लता च २ स्तम्भः ३, कुड्यं ४ मालश्च ५ शबरी ६ वधूः ७ निगडः ८ । लम्बोत्तरं ९ स्तनः १० ऊर्ध्व ११, संयतः १२खलिनश्च १३ वायसः १४कपित्थम् १५॥ ४७८ ॥ १. अत ४७८ आरभ्य ४९३ गाथापर्यन्ताः सर्वा गाथा: श्री आवश्यके ७९८ तमे पृष्ठे वर्तन्ते, तत्र आयं गाथाद्वयं मूले १५४६ - १५४७ तमं वर्तते, अन्याथ सर्वा वृत्तौ । Page #100 -------------------------------------------------------------------------- ________________ चेहबवंदणमहामासं। सीसोकंपिय १६ मई १७, अंगुलि १८ ममुहा य १९ वारुणी २० पेहा २१ । नामीकरयलकुप्परऊसारियपारियम्मि युई ॥ ४७९ ॥ शीर्षावकम्पितं १६ मूकी १७ अङ्गुली १८ भ्रश्च १९ वारुणी २० प्रेक्षा २१ । नाभीकरतलकूर्परोत्सारितपारिते स्तुतिः ।। ४७९ ॥ आसो व विसमपायं, गायं ठावित्तु ठाइ उस्सग्गं ।दूषणपदार्थः कंपड़ काउस्सग्गे, लय व खरपवणसंगेण ॥ ४८० ।। १ अश्व इव विषमपाद (प्राय) गात्रं स्थापयित्वा तिष्ठत्यु त्सर्गम। २ कम्पते कायोत्सर्गे लतेव खरपवनसंगेन ॥ ४८० ॥ खंभे वा कुडे वा, अवथंभिय कुणइ काउस्सगं तु । माले व उत्तमंगं, अवथंभिय कुणइ (ठाइ) उस्मगं । ३ स्तम्भे वा ४ कुड्ये वा अवष्टभ्य करोति कायोत्सर्ग तु । ५माले वा उत्तमाङ्गमवष्टभ्य करोति (तिष्ठति) उत्सर्गम ४८१ . सबरी वसणविरहिया, करेहि सागारियं जह ठएइ । ठइऊण गुज्झदेसं, करेहि इय कुणइ उसग्गं ॥४८२॥ ६ शबरी वसनविरहिता करैः सागारिकं यथा स्थगयति । स्थगयित्वा गुह्यदेशं करैरिति करोत्युत्सर्गम् ।। ४८२ ।। अवणामिउत्तिमंगो, ठाउ(काउ)स्सग्गं जहा कुलवहु(ब)म्म। निगलियओ विव चलणे, वित्थारिय अहव मेलविउं ॥ ७ अवनामितोत्तमाङ्गस्तिष्ठति (काय)उत्सर्ग यथा कुलवध्वाः (धूरिव )। ८ निगडित इव चरणान् विस्तार्य अथवा मेलयितुम्॥४८३ काऊण चोलपट्ट, अविहीए नाहिमंडलस्सुवरि । हिहा य जाणुमेत्तं, चिइ लंबुत्तरुस्सग्गं ॥ ४८४ ॥ Page #101 -------------------------------------------------------------------------- ________________ सिरिसंतिसूरिविरहवं ९ रुत्वा पोलपट्टमविधिना मामिमनलसोपार। अपाय जानुमात्रं तिष्ठति लम्बोत्तरोत्सर्गम् ॥ ४८४॥ उच्छाइऊण व थणे, चोल(ग)पट्टेण ठाइ उस्सन्न । दंसाइरक्खणहा, अहवा अनाणदोसेण ॥ ४८५ ।। १० अवच्छाद्य च स्तनान् चोल(क)पट्टेन तिष्ठत्युत्सर्गम् । दंशादिरक्षणार्थमथवा अज्ञानदोषेण ॥ ४८५ ॥ .. मेलित्तु पण्हियाओ, चलणे वित्थारिऊण बाहिरओ। ठाउस्सग्गं एसो, बाहिरउद्धी मुणेयहो ॥ ४८६ ॥ . ११ मेलयित्वा पृष्णिकावरणान् विस्तार्य बापतः। .. तिष्ठत्युत्सर्गमेष बाह्यो/ ज्ञातव्यः ।। ४८६ ॥ अंगुहे मेलविउं, वित्थारिय पण्डियाओ बाहिं तु । ठाउस्सग्गं एसो, मणिओ अभितरुद्धि त्ति ॥४८७।। अङ्गुष्ठान मेलयित्वा विस्तार्य पृष्णिका बहिस्तु । तिष्ठत्युत्सर्गमेष भणितोऽभ्यन्तरो/ति ॥ ४८७ ॥ कप्पं वा पट्टे वा पाउणिउं संजई व उस्सग्गे । ठाइ य खलिणं व जहा, रयहरणं अग्गओ काउं । १२ कल्पं वा पटुं वा प्रगुणयित्वा संयतीवोत्सर्गे।। १३ तिष्ठति च खलिनमिव यथा रजोहरणमग्रतः कृत्वा ॥४८८ भामेइ तहा दिहि, चलचित्तो वायसो व उस्सग्गे । छप्पइआण भएण व, कुणेई पर्ट कविहं व ॥४८९॥ १४ भ्रामयति तथा दृष्टिंच लचित्तो वायस इवोत्सर्गे । १५पट्पदिकानां भयेनेव(वा) करोति पढें कपित्थमिव४८९ सीसं पकंपमाणो, जक्खाइहो व कुणइ उस्सग्गं । मूओ व हुंहुयंतो, तहेव छिजंतमाईसु ॥ ४९० ॥ . १६ शीर्ष प्रकम्पमानो यक्षाविष्ट इव करोत्युत्सर्गम् । १७ मूक इव(वा) हुँहुकयन् तथैव छेयान्तादिषु ॥४९०॥ Page #102 -------------------------------------------------------------------------- ________________ बेववंदनमहामास । अंगुलि-ममहामो वि(वि)वचालितो तय कुमइ उस्सग्गं आलाक्पगनणहा, संठवणत्वं च जोपागं ॥ ४९१ ॥ १८ भली-भ्रुवोऽपि च (एव) चाळबन तथा[च] करोति. उत्सर्गम् । १९ मालापकगणनार्थ संस्थापनार्थ च योगानाम् ॥४९१ काउस्सग्गम्मि ठिओ, सुरा जहा बुडबुडेइ अब । अणुपेहतो तह वानरो व चालेइ उहउडे ॥ ४९२ ॥ २० कायोत्सर्गे स्थितः सुरा यथा बुडबुडयति अव्यक्तम् । २१अनुप्रेक्षमाणस्तथा वानर इव चालयति ओष्ठपुटानि४९२ एए काउस्सग्गं, कुणमाणेण वि बुहेण दोसा ओ। सम्मं परिहरियबा, जिणपडिकुट्ट त्ति काऊणं ॥४९३॥ एते कायोत्सर्ग कुर्वताऽपि बुधेन दोषास्तुः । सम्यक् परिहर्तव्या जिनप्रतिक्रुष्टा इति कृत्वा ॥ ४९३ ।। एए सामनेणं, दोसा एगवीस होति उस्सग्गे । अहिगारिविसेसाओ, केइ कस्सइ न हि घडंति ॥ एते सामान्येन दोषा एकविंशतिर्भवन्ति उत्सर्गे। अधिकारिविशेषात् केचित् कस्यचिद् न हि घटन्त।।४९४॥ लंबुत्तस्थणछायण, संजइदोसा न हुंति समणीणं । बहुलंबुचर-थणछावणं च दोसा न सड्डीणं ॥४९५।। लम्बोत्तर-स्तनच्छादनौ संयतीदोषौ न भवतः श्रमणीनाम् । वधू-लम्बोत्तर-स्तनच्छादनं च दोषा न श्राद्धीनाम्।।४९५।। खलिण-कविद्वदुगं पुण, अगीइसेहाइयाण संभवइ । संभवइ गिहत्थाणवि, कयाइ एगऽत्तभावम्मि॥४९६॥ खलिन-कपित्वद्विकं पुनरगीत-शैक्षादिकानां संभवति । संभवति गृहस्वानामपि कदाचिदेकत्वभावे ॥ ४९६ ॥ Page #103 -------------------------------------------------------------------------- ________________ संस्कृतभाषा सिरिसंतिरिविरह इस दोसविप्पमुक्को, उस्सम्गे चिंतिऊण मंगलगं । भणिऊण नमोकारं, पारइ विहिणा असंमंतो॥४९७॥ इति दोषविप्रमुक्त उत्सर्गे चिन्तयित्वा मङ्गलकम् । भणित्वा नमस्कारं पारयाते विधिनाऽसंभ्रान्तः ॥४९॥ परमेहिनमोकारं, सकइभासाइ भणइ थुइसमए । पुरिसो न चेव इत्थी, पायइभासानिबद्धं पि॥४९८॥ परमेष्ठिनमस्कार संस्कृतभाषया भणति स्तुतिसमये। . पुरुषो नैव स्त्री प्राकृतभाषानिबद्धमपि ।। ४९८ ॥ जइ एगो देइ थुई, अहणेगे तो थुइं पढइ एगो। . अने उस्सग्गठिया, सुर्णति जा सा परिसमत्ता ४९९ यद्येकः ददाति स्तुतिमथानके ततः स्तुतिं पठत्येकः। अन्ये उत्सर्गस्थिताः शृण्वन्ति यावत्सा परिसमाप्ता।।४९९।। एत्थ य पुरिसथुईए वंदइ देवे चऊविहो संघो । इत्थीथुइए दुविहो, समणीओ साविया चेव ॥५०॥ अत्र च पुरुषस्तुतौ वन्दते देवान् चतुर्विधः समः। स्त्रीस्तुतौ द्विविधः श्रमण्यः श्राविकाश्चैव ॥ ५०० ।। बिंबस्स जस्स पुरओ, पारद्धा वंदणा धुई तस्स । चेइयगेहे सामनवंदणे मूलबिंबस्स ॥ ५०१॥ बिम्वस्य यस्य पुरतः प्रारब्धा वन्दना स्तुतिस्तस्य । चैत्यगेहे सामान्यवन्दने मूलबिम्बस्व ॥ ५०१॥ जओ-. जेसिं भावजिणाणं, विहियं सकत्यएण संथवणं । जेसिं च चेहयाणं, कओ मए वंदणुस्सग्गो ॥५०२॥ यत:येषां भावजिनानां विहितं शकस्तवेन संस्तवनम् । येषां च चैत्यानां कृतो मया वन्दनोत्सर्गः ॥ ५०२ ॥ Page #104 -------------------------------------------------------------------------- ________________ ईवपदमबहामास । तेसिं खजगुरूपं, ससुरासुस्मणुक्वंदिवकमान । नामाणकितपेय, करेमि सुकयत्वमप्पा ॥५०३॥ तेषां मुवनगुरूणां ससुराऽसुरमनुजवन्दितकमाणाम् । नामानुकीर्तनेन करोमि सुकृतार्थमात्मानम् ।। ९०३ ॥ अहवा मारहवासे, एए आसमकालमाविता । आसमा मे उबयारहेयवो उसहपमुहजिणा ॥५०४॥ मववा भारतवर्षे एते आसमकालमावित्वात् । भासमा मम उपकारहेतव ऋषमप्रमुखजिनाः ।। ५०४॥ तम्हा जुजइ विहिणा, सविसेसमिमेसि बंदर्ष काउं । नामकिचनपुर, करेमि ता गरुषमचीए ॥ ५०५ ।। तस्माद् युज्यते विधिना सविशेषमेषां वन्दनं कर्तुम् । नामोत्कीर्तनपूर्व करोमि ततो गुरुकमक्त्या ॥ ५०५ ॥ एवं परिमावतो, पाए पाए पवत्तवीसामो। चतुर्विशतिस्तपउवीसत्ययसुरी, पढइ ठिओ जोगमुद्दाओ॥५०६॥ सूत्र तदधश्च एवं परिमावयन् पादे पादे प्रवृत्तविश्रामः । . चतुर्विंशतित्तवसूत्रं पठति स्थितो योगमुद्रातः ।। ५०६॥ “लोगस्सुजोयगरें" इत्यादि । एगो एत्व सिलोगो, छकं गाहाण होइ विनेयं । तह पायपमाणाओ, अट्ठावीसं च विरईओ ॥५०७॥ ___"लोकस्य उद्योतकरान्” इत्यादि ॥ एकोऽत्र लोकः षटुं गाथानां भवति विज्ञेयम् । तथा पादप्रमाणाद् अष्टाविंशतिश्च विरतयः॥ ५० ॥ १. पूर्णमूलम्-लोगस्सुजोयगरे धम्मतित्ययरे जिने । अरिहन्ते विचासं चपीसं पि केवली। Page #105 -------------------------------------------------------------------------- ________________ ९२ प्राकृतलक्षणम् सिरिसंतिसूरिविस्ह एत्थं पुण अरिहंते. कम्मपर्य कित्तइस्समिर किरिया । एयारो पुण सिद्धो, बीयविभत्तीए बहुवयणं ।। ५०८ अत्र पुनर् 'अर्हतः ' कर्मपदं 'कीर्तयिष्यामि' इति क्रिया । एकारः पुनः सिद्धः द्वितीयाविभक्तौ बहुवचनम् ||५०८|| भणियं च पाइयलक्खणे ए होइ अयारंते, एयम्मि बीयाए बहुसु पुंलिंगे । तह तहयाछट्ठीसत्तमीणमेगम्मि महिलत्थे ।। ५०९ ॥ भणितं च प्राकृतलक्षणे - 'ए' भवति अकारान्ते एकस्मिन्, द्वितीयाया बहुषु पुंलिङ्गे । तथा तृतीया - षष्ठी - सममीनामेकस्मिन् महिलार्थे (स्त्रीलिङ्गे ) ॥ ५०९ ।। एत्थ उदाहरणं ताविंतीए अमिते, तुह असिलट्ठीए पत्थिव ! रणम्मि । निद्यावंतीऍमणं, विष्फुरियं निययसेणाए । ५१० ॥ अत्रोदाहरणम् - तापयन्त्या अमित्रान् तव असियष्टघा पार्थिव ! रणे ! निर्वापयन्त्या मनाग् विस्फुरितं निजकसेनया ।। ५१० ॥ अट्ठविहपाडिहेरं, जम्हा अरहंति तेण अरिहंता । लोगस्सुजोयगरा, एयं तु विसेसणं तेसिं ॥ ५११ ॥ अष्टविधप्रातीहार्य यस्मादर्हन्ति तेनाईन्तः । लोकस्योद्योतकरा एतत् तु विशेषणं तेषाम् ॥ ५११ ॥ नामा भेभिन्नो, लोगो बहुहा जिणागमे भणिओ । पंचत्थिकायरूवो, घेतो एत्थ पत्थावे ।। ५१२ ॥ नामादिभेदभिन्नो लोको बहुधा जिनागमे भणितः । पथवास्तिकायरूपो ग्रहीतव्योऽत्र प्रस्तावे ॥ ५१२ ॥ Page #106 -------------------------------------------------------------------------- ________________ बेइयवंदणमहाभास । उजोओ वि हु दुविहो, नायबो दहमावसंजुत्तो। दछे,चंदाइकओ, केवलनाणुब्मवो मावो ॥ ५१३ ॥ उयोतोऽपि खलु द्विविधो ज्ञातव्यो द्रव्यमावसंयुक्तः । द्रव्ये चन्द्रादिकृतः केवलझानोद्भवो भावः ॥ ५१३ ।। मणियं च दबुजोउजोओ, पहा पयासेइ परिमियं खेत् । आवश्यकम् मावुजोउजोओ, लोयालोयं पयासेइ ॥ ५१४ ॥ भणितं चद्रव्योद्योतोयोतः प्रभा प्रकाशयति परिमितं क्षेत्रम् । भावोद्योतोद्योतो लोकालोकं प्रकाशयति ।। ५१४ ।। लोगस्सुजोयगरा, दव्वुजोए य न हु जिणा होति । भावुजोयकरा पुण, होति जिणवरा चउव्वीसं ५१५॥ लोकस्योद्योतकरा द्रव्योद्योते च न खलु जिना भवन्ति । भावोद्योतकराः पुनर्भवन्ति जिनवराश्चतुर्विंशतिः५१५।। देवे वत्थुसहावो, धम्मो गम्माइणं च ववहारो। कुप्पावयणगओवा, भावे सुय-चरणरूवो चि ॥५१६।। द्रव्ये वस्तुस्वभावो धर्मो गम्याऽऽदीनां च व्यवहारः । कुप्रावचनगतो वा भावे श्रुत-चरणरूप इति ॥ ५१६ ।। दोग्गइगमणपवत्तं, जीवं धारेइ घरइ मुद्धाणे । तो होइ भावधम्मो, सो नऽनो नाणचरणाणं ५१७॥ १. एतद् गाथाद्वयं आवश्यके १०६२-१६१ गाथारूपम्-(पृ. ४९७) । २. एतबैवं श्रीआवश्यके "दुह दव-भावधम्मो दव्वे दव्वस्स दध्वमेवऽहवा । तित्ताइसभावो वा गम्मा इत्थी कुलिंगो वा ॥ १०६३ ॥ दुह होइ भावधम्मो सुअ-चरणे य सुअम्मि सज्झायो। . चरणम्मि समणधम्मो खंती-माई भवे दसहा ॥ १०६४ ॥ एतयोच विवरण तत एवाऽवसेयम् । (पृ. ४९८) Page #107 -------------------------------------------------------------------------- ________________ सिरिसंतिसूरिविह दुर्गविगमनप्रवृत्तं जीवं धारयति धरति मूर्ति । बतो भवति भावधर्मः सो नान्यो शानपरणयोः ॥५१७॥ तित्वं जेण तरिजइ, दहे बह-सागराज ओपारो। जेपुचरति लोया, सुहेण समभूमिरुवेम ।। ५१८॥ तीर्थ येन तीर्यते द्रव्ये नदी-सागराणामवतारः। येनोत्तरन्ति लोकाः सुखेन समभूमिरूपेण ॥ ५१८ ॥ तं कह णु दतित्थं, जहा नेगतको तहिं तरण । जं तेणावि पइट्ठा, बुइंता केहदीसंति ॥ ५१९ ॥ · . तत्कथं नु द्रव्यतीर्थ यस्माद् नैकान्ततस्तत्र सरणम्।। . यत्तेनाऽपि प्रविष्टा ब्रुडन्तः केचिद् दृश्यन्ते ॥ ५१९ ॥ अचंतियं पि नो तं, पुणो पुणो तत्थ तरणसंभवओ। तम्हा तबियरीयं, विनेयं भावओ तित्यं ॥ ५२० ॥ आत्यन्तिकमपि नो तत् पुनः पुनस्तत्र तरणसंभवतः । तस्मात् तद्विपरीतं विज्ञेयं भावतस्तीर्थम् ॥ ५२० ॥ तरणिजे भवजलही, तित्यं तु चउबिहो समणसंघो। जे केइ मबजीवा, तरणत्यी तारुआ ते उ ॥ ५२१ ॥ तरणीयो भवजलधिः तीर्य तु चतुर्विधः श्रमणसाः। ये केऽपि मव्यजीवास्तरणार्थिनः तारकास्ते तु ॥५२१॥ एयम्मि संपविट्ठा, तरंति संसारसायरं नियमा। तिमो पुण मवजलही, न होइ भुजो वि तरियहो ॥५२२ एतस्मिन् संप्रविष्टास्तरन्ति संसारसागरं नियमात् । तीर्णः पुनर्भवजलधिन भवति भूयोऽपि तरीवन्यः५२२॥ अहवा दाहोवसमं तण्हाइच्छेयणं मलपवाहणं चेव । तिहिं अत्येहिँ निउत्तं, तम्हा तं दाजो तित्यं ।।५२३॥ १. अत भारम्भ मापात्रयम्-(५१३-५२४-५२५) आवश्यक (१.६६१०६-१०६८) गायारूपम्-(पृ. ४९८) Page #108 -------------------------------------------------------------------------- ________________ मेहबबंदणमहामास । भयवा काहोपशमः तृष्णादिच्छेदनं मलप्रवाहणं चैव । त्रिमिरनियुकं तस्मात् तत् द्रव्यवस्तीर्यम् ॥ ५२३ ॥ कोहम्मि उ निग्गहिए, दाहस्सुवसमणमाषओ तित्वं । लोहम्मि उ निग्गहिए, तण्हावोच्छेवणं होइ ॥५२४॥ क्रोधे तु निगृहीते दाहस्योपशमेन भावतस्तीर्थम् । डोमे तु निगृहीते तृष्णान्युच्छेदनं भवति ॥ ५२४ ।। अद्वविहं कम्मरय, बहुएहि मवेहिं संचियं जमा । तव-संजमेण धोयइ, तम्हा तं मावो तित्यं ॥५२५॥ अष्टविधं कर्मरजो बहुकैर्भवैः सचितं यस्मान् । तपः-संयमेन धावति तस्मात् तद् भावतस्तीर्यम्।।५२५॥ इस भावधम्मतित्थस्स करणसीले जिणे त्ति एसत्यो । जियरागदोसमोहे, अरहते कित्तइस्सं ति ॥ ५२६ ॥ इति भावधर्मतीर्यस्य करणशीलान् जिनानित्येषोऽर्थः । जितराग-दोष-मोहानर्हतः कीर्तयिष्ये इति ॥ ५२६ ।। चंउवीसं ति य संखा, मारहवासुन्मवाण अरहाणं । अवि सद्दाओ वंदे, महाविदेहाइपमवेवि ॥ ५२७ ।। चतुर्विशतिरिति च संख्या भारतवर्षोद्भवानामर्हताम् । अपि शब्दाद् वन्दे महाविदेहादिप्रभवान् अपि ॥५२७॥ केसिपं केवलकप्पं, लोगं जाणंति तह व पासंति । केबलचरिचनाणी, तम्हा ते केवली हुँति ॥५२८॥ १. एषा आवश्यक एवम् बलवीसं ति व संशा उसभाइमा उ मन्चमाषा उ । अवि-सम्बहना पुष एरवव-महाविदेहेसुं 11.00 (पृ. ५..) २. एषा आवश्यक १.७५ तमा गावा (पृ. ५..) Page #109 -------------------------------------------------------------------------- ________________ सिनी. साफल्यम् सिरिसतिसूरिविरह कृतसं केवलकल्पं लोकं जानन्ति तथा च पश्यन्ति । केवलपरित्रमानिनस्तस्मात् ते केवलिनो भवन्ति ॥५२८॥ इह अक्लेव-पसिद्धी उआक्षेप-प्र. जह पडदेसम्मि पडो, गामो वा गामएगदेसम्मि । लोगस्स एगदेसे, वह तह लोगसहोवि ॥ ५२९॥ इहाक्षेप-प्रसिद्धी तु यथा पटदेशे पटो प्रामो वा प्रामैकदेशे। लोकस्यैकदेशे वर्तते तथा लोकशब्दोऽपि ॥ ५२९॥ विशेषणानां लोगस्सुजोयगरा, चंदाईयावि तेण भमंति। ... तेसि वोच्छेयत्य, मणियमिणं धम्मतित्थगरे॥५३०॥ लोकस्योद्योतकराश्चन्द्रादिका अपि तेन भण्यन्ते । तेषां व्युच्छेदार्थ भणितमिदं धर्मतीर्थकरान् ॥ ५३०॥ नइमाईओयारं, धम्मत्थं जे कुणतीह सुगर्म । तेऽवि हु जणे पसिद्धिं, लहंति किर धम्मतित्ययरा ॥ नद्याद्यवतारं धर्मार्थ ये कुर्वन्तीह सुगमम् ।' तेऽपि खलु जने प्रसिद्धिं लभन्ते किल धर्मतीर्थकराः।।५३१ लेसिमजिणसभावा, विसेसणं इह जिण ति निदिई । ते उण छउमत्यजिणाऽवि हुंति तो केवली भणिया । तेषामजिनत्वभावाद् विशेषणमिह जिन इति निर्दिष्टम् । से पुनश्च्छग्रस्थ जिना अपि भवन्ति ततः केवलिनो मणिताः ॥ ५३२ ॥ केवलनाणगुणाओ, सामावि हु हवंति केवलिणो। तेसि अइसायणत्यं, अरहते इस पयं मणियं ॥५३३॥ केवलज्ञानगुणात् सामान्या अपि खलु भवन्ति केवलिनः। तेषामविशायनार्थम्-अर्हत इति पदं भणितम् ॥ ५३३॥ Page #110 -------------------------------------------------------------------------- ________________ सोमवनमहामास । नावाइमेवानिमावि, बिनवरा संमति अरहंता । मावारिहपडिवक्किारयं केवली-कपणे ॥ ५३४ ।। नामाविमेदमिना मपि जिनवराः संमवन्त्यहन्तः । मालाई प्रतिपतिकारकं केवलि-वचनम् ॥ ५३४ ॥ एवं खलु अमोम, कायद्या चालना पट्ठा उ । बुद्धिनिउबेहिश्य, दिसिमे दरिसियं एयं ॥५३५।। एवं खलु अन्योन्यं कर्तव्या चालना प्रतिष्ठा तु । बुद्धिनिपुणैरिह दिम्मानं दर्शितमेतत् ॥ ५३५ ॥ एसो संखेवणं, पढमसिलोगस्स मासिओ अत्यो। वित्वरको धेचदो, सिद्धंतमहानिहाणाओ॥५३६॥ एष संझेपेण प्रथमश्लोकस्य भाषितोऽयः । विस्वरतो ग्रहीतव्यः सिद्धान्तमहानिधानान् ॥ ५३६ ॥ "उसमजियं च" गाहा ॥१॥ ___"ऋषममजितं च गाथा ॥ १ ॥ "सुविहिं च पुष्कदंत' गाहा ॥२॥ "मुविधि च पुष्पदन्तं" गावा ॥२॥ "युं अरं" गाहा ॥३॥ सूत्रम् ॥ ___ "जयुमरं " गाथा ॥ ३ ॥ सूत्रम् । - १. पूनमूम उसममजिव वंदे संभवममिणंदणं च सुमरं च । पउमा पहं सुपासं जिणं व चंदप्पहं वंदे ॥२॥ ३. मुविहि च पुष्पदंतं सीअल-सिखंस-पासुपुजं च । विमलमणंतंच जिणं धम्म संति वदामि ॥३॥ ..कुंथु बरं व मलिं वंदे मुणिसुब्वयं नमिजिणं च। बंदामिऽरिनेमि पासं वह परमानं॥४॥ Page #111 -------------------------------------------------------------------------- ________________ हारः राणां नानां कारणानि? सिरिसंतिरिविरह अट्ठ उ नामाई, मणियाई एकमेकगाहाए । घउषीसत्ययसुत्ते, चउवीसाए जिणवराणं ॥५३७॥ अष्टाष्ट तु नामानि भणितानि एकैकगाथायाम् । पतुर्विशतिस्तवसूत्रे चतुर्विशतेर्जिनवराणाम् ॥ ५३७ ॥ पौनरुक्त्यपरि- जे पुण वंदइ किरिया-मणणं सुत्ते पुणो पुणो एत्थ। आयरपगासगचा, पुषरुत्वं तं न दोसगरं ॥ ५३८ ॥ यत् पुनर् 'चन्दते' क्रिया-भणनं सूत्रे पुनः पुनरत्र । . आदरप्रकाशकत्वात् पुनरुक्तं तन्म दोषकरम् ॥ ५३८॥ . कानि तीर्थक- एएसिं नामाणं, जे अत्या कारणाई बाई वा । । इच्छामि नाउमेयं, पुच्छइ सीसो गुरू आह ॥५३९॥ तदर्थाश्च के ? एतेषां नानां येऽर्थाः कारणानि यानि वा। इच्छामि ज्ञातुमेतत् पृच्छति शिष्यो गुरुराह ॥ ५३९॥ उसहो पहाणवसहो, दुइहभरवहणपञ्चलो होइ । इय दुवहधम्मधुरावहणखमो तो जिणो उसहो॥५४०॥ ऋषभः प्रधानवृषभो दुर्वहभरवहनप्रत्यलो भवति । इति दुर्वहधर्मधुरावहनक्षमस्ततो जिन ऋषभः ॥५४०।। जइ वा वसो ति धम्मो, मावइ दढं तेण तो भवें वसभो। जइ एवं सवे वि हु, वसहा किर किं न ममंति ? ॥५४१ यदि वा वृष इति धर्मः,मावयति दृढं तेन ततो भवेद् वृषभः । यद्येवं सर्वेऽपि खलु वृषभाः किल किं न भण्यन्ते ? ॥५४१॥ ऋषभविशे- सचमिणं किंतु फुडं, अनं पि हु एत्य कारणं अत्थि। पार्थः एयस्स ऊरुजुयले, तवियसुवबुञ्जरं घवलं ॥५४२॥ ऋषभसामान्यार्थः - - १. यानि चात्र तीर्थकरनामप्रदानकारणानि दर्शितानि तानि पर्वाण्येव श्रीआः वश्यके चित् प्रकारान्तरेण सकथानकानि १.८०..१.९१ गाथासु सुस्पष्टितानि-आवश्यके (पृ. ५०२-५०६) Page #112 -------------------------------------------------------------------------- ________________ चेहमवंदणमहामास । सत्यमिदं किंतु स्फुटमन्यदपि सल्वत्र कारणमस्ति : एतस्योरुयुगले तप्तसुवर्णोज्वलं धवलम् ।। ५४२ ।। अमोमामिाहं किर, वसहजुगं लंछवं रुइरमाति । सुमिणम्मि पढममुसमो, चोइससुमिणाण मज्मम्मि ५४३ अन्योन्यामिमुखं किल वृषमयुगं लाञ्छनं रुविरमासीन् । स्वप्ने प्रथममृषभश्चतुर्दशस्वप्नानां मध्ये ॥ ५४३ ॥ दिवो मरुदेवीए, तेष कर उसहनाममेयस्स । तुद्वेषाऽमरवाणा, अमेसि पुष ठिई एसा ॥५४४॥ प्टो मरदेव्या तेन छतमृषमनामैतस । तुटेनाऽमरपतिना अन्येषां पुनः खितिरेषा ॥ ५४४ ।। गय-वसह-सीह-अमिसेय-दाम-ससि-दिणयरं ज्झयं कुम । पउमसर-सागर-विमाण-भवण-रयणुच्चय-सिहिं च ।।५४५॥ गज-वृषभ-सिंह-अभिषेक-दाम-शशि-दिनकरं ध्वजं कुम्भम् । पग्रसरः-सागर-विमान-भवन-रत्नोपय-शिखिनं च ॥५४५॥ परिवाडीह इमाए, जगणीओ सुमिणयाइँ पेच्छंति । गम्भावयारसमए, तित्यंकर-चकवट्टीणं ॥ ५४६ ॥ परिपाटबाऽनया जनन्यः स्वप्नान प्रेक्षन्ते । गर्भाववारसमये तीर्थकर-चक्रवर्तिनोः ॥ ५४६ ॥ इंदिय-विसम-कसायाइएहिँ घोरंतरंगवेरीहिं। अजितसामानजिओ मन पिजओ, भनइ अजिओ जिणो वेण ५४७ न्यार्थः इन्द्रिय-विषय-कषायादिकै?रान्तरङ्गवैरिमिः । न जितो मनागपि यतो भण्यतेऽजितो जिनस्तेन ॥ ५४७॥ जबे वि तेहि न जिया, अजिया तो ते वि किं न उचंतिः। . मा विसेसकारणमनं पिहु ममवओ अत्यि॥५४८॥ Page #113 -------------------------------------------------------------------------- ________________ मजितविशे पार्य: न्यार्थः सिरिततिरिविरह अन्येऽपि तैर्न जिता अजिताततस्तेऽपि कि.नोज्यन्ते । भण्यते विशेषकारणमन्यदपि खलु भगवतोऽसि ॥१४॥ जियसत्तुनिवेण सम, कीलंती अक्खयकीलाए। न कयाइ जयं पत्ता, विजया देवी पुरा काले ॥५४॥ जितशत्रुनृपेण समं क्रीडन्ती अक्षयूतक्रीडायाम् । . . न कदाचिद् जयं प्राप्ता विजया देवी पुरा काले ॥५४९॥ . भन्भगए भगवंते, न जिया ईसि पि सा नरेंदेण। . जायस्स तेण पिउणा, अजिओ ति पइडियं नामः ॥५५०॥ गर्भगते भगवति न जिता ईषदपि सा नरेन्द्रेण। .. जासस्य तेन पित्रा 'अजितः' इति प्रतिष्ठितं नाम ॥५५०॥ शंभवसामा- संसोक्खं ति पञ्चद, दिडे त होइ सबजीवाणं । तो संभवो जिणेसो, सो वि हु संभवा एवं ॥५५१॥ शं सौख्यमिति प्रोच्यते दृष्टे तद् भवति सर्वजीवानाम् । ततः शंभवो जिनेशः सर्वेऽपि खलु शंभवा एवम्॥५५१॥ शंभवविशे- भन्नति भुवणगुरुणो, नवरं अन्नं पि कारणं अत्थि । सावत्थीनयरीए, कयाइ कालस्स दोसेण ॥ ५५२ ॥ भण्यन्ते भुवनगुरवः, नवरमन्यदपि कारणमस्ति । श्रावस्तीनगर्या कदाचित् कालस्य दोषेण ॥ ५५२ ॥ जाए दुभिक्खभरे, दुत्थीभूए जणे समत्थे वि । अवयरिओ एस जिणो, सेणादेवीए उयरम्मि।।५५३॥ जाते दुर्भिक्षभरे दुःस्थीभूते जने समस्तेऽपि। , अवतीर्ण एष जिनः सेनादेव्या उदरे ॥ ५५३ ॥ सयमेवागम्म सुराहिवेण संपूइया तओ जणणी। वद्धाविया य भुवणेकमाणुवणवस्स लामेणं ॥५५४॥ षार्थः Page #114 -------------------------------------------------------------------------- ________________ मान्यार्थः चेहयवंदणमहामास । खयमेवाऽऽगम्य सुराधिपेन संपूजिता ततो जननी । वर्धिता (वर्धापिता) च भुवनैकभानुतनयस्य लाभेन।।५५४॥ तहियह चिय सहसा, समत्थसत्येहि धमपुबेहिं । सबत्तो इंतेहि, सुहं सुमिक्खं तहिं जायं ॥ ५५५ ॥ तदिवसादेव सहसा समर्थसाथैर्यान्यपूर्णैः । सर्वत आग्रदिः सुखं सुमिक्षं तत्र जातम् ।। ५५५ ।। संभवियाई जम्हा, समत्तसस्साई संभवे तस्स । · तो संभवो त्ति नाम, पइडियं जणणि जणएहिं ॥५५६॥ संभूतानि यस्मात् समस्तसस्यानि संभवे तस्य । ततः संभव इति नाम प्रतिष्ठितं जननी-जनकाभ्याम् ॥५५६।। अभिणंदा आणंदइ, स्वाइगुणेहि तिहुयणं सयलं। अमिनंदनसाअमिणंदणो जिणो तो, अन्नं पि हु कारणं वीय।।५५७॥ " अभिनन्दति आनन्दति रूपादिगुणैस्त्रिभुवनं सकलम् । अभिनन्दनो जिनस्ततोऽन्यदपि खलु कारणं द्वितीयम् ॥ गम्भगए तम्मि जओ, जणणीमचंतभत्तिसंजुत्तो। अभिनन्दनविअमिनंदइ अमिक्खं, सक्को अभिणंदणो तेण ॥५५८॥ शपाथ गर्भगते तस्मिन् यतो जननीमत्यन्तभक्तिसंयुक्तः । अभिनन्दत्यभीक्ष्णं शक्रोऽभिनन्दनस्तेन ॥ ५५८ ॥ पावायारनिमित्ता, मोक्खामिमुहा सुहा मई जस्म । सुमतिसामा. सो सुमई तित्थयरो, जइ एवं सुमइणो सवे ॥५५९॥ पापाचारनिमित्ता मोक्षाभिमुखा शुभा मतिर्यस्य । स सुमतिस्तीर्थकरो यद्येवं सुमतयः सर्वे ॥ ५५९ ॥ एत्थ विसेसकारणं अचिरागयवणिमरणे, दोण्ह सवत्तीण दारओ एगो । सुमतिविशेबालगहम्गह दोण्ह वि, ववहारो मेहनिवपुरओ॥५६०॥ पार्थः न्यार्थः । Page #115 -------------------------------------------------------------------------- ________________ १०२ सिरिसंतिसूरिविरह .. मत्र विशेषकारणम् अचिरागतवणिग्मरणे द्वयोः सपल्योरिक एकः । बालप्रहामहो द्वयोरपि व्यवहारो मेघनृपपुरतः ॥५६॥ रमो चिंताइसओ सगे-यरा कहमिमीण विनेया। चिंताकारणपुच्छा, देवीए राइणो कहियं ॥ ५६१ ॥ . राजश्चिन्तातिशयः स्वके-तरा कथमनयोज्ञिया । । चिन्ताकारणपृच्छा देव्या राज्ञः कवितम् ॥ ५६१ ॥ तीऍ भणियाओ ताओ, पुतं वित्तं च कुणह दोभाए। पडिवनममायाए, मायाए जंपियं देवि ॥ ५६२ ॥ । तया भणिते ते पुत्रं वित्तं च कुरुत द्विभागे । प्रतिपन्नममात्रा मात्रा कथितं देवि ! ॥ ५६२ ॥ मा माऽऽणवेसु एवं, दवं सर्व पि देहि एयाए । अप्पेहि मज्झ पुत्तं, जीवंतं जेण पेच्छामि ॥ ५६३॥ मा माऽऽज्ञापय एवं द्रव्यं सर्वमपि देहि एतस्यै । अर्पय मम पुत्रं जीवन्तं येन प्रेक्षे ॥ ५६३ ॥ एसा सग ति नाउं, पुत्तो वित्तं च तीइ दिमाई । निद्धाडिया य इयरी,रना अलिय चिकुविएण।।५६४॥ एषा स्वकेति ज्ञात्वा पुत्रो वित्तं च तस्यै दत्तानि । निर्धाटिता चेतरा राज्ञाऽलीकेति कुपितेन ॥ ५६४ ॥ . गभगए जं जाया, मंगलदेवीऍ एरिसा सुमई । तुट्टेण ततो रना, जिणस्स सुमई कयं नामं ॥५६५॥ गर्भगते यद् जाता मङ्गलदेव्या एतादृशी सुमतिः । तुष्टेन ततो राज्ञा जिनस्य सुमतिः कृतं नाम ।। ५६५ ॥ पद्मप्रभसामा- पउमं बहुप्पयारं, तहवि हु रत्तुप्पलं इहं पगयं । न्यार्थः तस्सरिसी जस्स पहा, सो खलु पउमप्पहो अरहा।।५६६॥ Page #116 -------------------------------------------------------------------------- ________________ चेयवंदणमहामासं । पद्मं बहुप्रकारं तयाऽपि खलु रक्तोत्पलमिह प्रगतम् । वत्सदृशी यस्य प्रभा स खलु पद्मप्रभोऽईन् ॥ ५६६॥ ૨૦૧ पार्थः जइ वि इह वासुपुओ, एरिसवमो तहाऽवि हु विसेसो । पद्मप्रभबिचेपउमसयणम्मि जणणीऍ डोहलो तेण पउमाभो ५६७ ault इह वासुपूज्य एतादृशवर्णस्तथाऽपि खलु विशेषः । पद्मशयने जनन्या दोहदुस्तेन पद्माभः || ५६७ ॥ न्यार्थः पासा देहविभागा, सुसोहणा जस्स सो खलु सुपासो । सुपार्श्व सामास व एरिस चिय, एत्थ वि हेऊ इमो अन्नो || ५६८ पार्श्वानि देहविभागाः सुशोभना यस्य स खलु सुपार्श्वः । सर्वेऽप्येतादृशा एवात्राऽपि हेतुरयमन्यः ॥ ५६८ ॥ गब्मगए जं जणणी, जायसुपासा तओ सुपासजिणो | सुपार्श्वविशेचंदसमा देहपहा, जस्स उ चंदप्पहो सो उ ।। ५६९॥ गर्मगले यद् जननी जातसुपार्श्वा ततः सुपार्श्वजिनः । चन्द्रसमा देहप्रभा यस्य तु चन्द्रप्रभः स तु ॥ ५६९॥ सुविहिजिणो विहु एवंविहो ति भन्नह विसेसहेऊ तो । चन्द्रप्रभविशे. चंदपियणम्मि जणणीऍ डोहलो तेण चंदाभो ॥५७० ॥ सुविधिजिनोऽपि खल्वेवंविध इति भण्यते विशेषहेतुस्ततः । चन्द्रपाने जनन्या दोहदुस्तेन चन्द्राभः ॥ ५७० ॥ पार्थः चन्द्रप्रभसामा न्यार्थः पार्थः न्यार्थः सुविहिं च पुष्पदंतं, सुविही नामं विसेसणं वीयं । विधिसा॒मातत्थ विही विहाणं, किरिया सा सोहणा जस्स५७१ सुविधिं च पुष्पदन्तं सुविधिर्नाम विशेषणं द्वितीयम् । तत्रापि विधिर्विधानं क्रिया सा शोभना यस्य ॥५७१ ॥ सो सुविही नामसत्थो, कारणमेयस्स जेण से जणणी । सुविधिविशेसङ्घविहीसु वि कुसला, गब्भगए तेण सुविहिजिणो५७२ पार्थः स सुविधिर्नामसार्थः (शस्तः) कारणमेतस्य येन तस्य जननी। • सर्वविधिष्वपि कुशला गर्भगते तेन सुविधिजिनः ॥ ५७२॥ Page #117 -------------------------------------------------------------------------- ________________ बन्दमतम् न्यार्थः पार्थः १०१ सिरिसतिसरिविरइम इंदकुसुमाणुरूवा, दंता जं तस्स पुप्फदंतो तो। अमे एवं नाम, सुविहिं च विसेसनं देति ॥५७३ ॥ कुन्दकुसुमानुरूपा दन्ता यत्तस्य पुष्पदन्तखतः। अन्ये एतनाम सुविधि च विशेषणं ददति ॥ ५७३ ।। शीतलसामा- सीयलवयणो लेसाएँ, सीयलो तेण सीयलो मयवः । सबै वि एरिस चिय, विसेसहेऊ इमस्सेसो ॥५७४॥ शीतलवच(द)नो लेश्यया शीतलस्तेन शीवलो भगवान् । सर्वेऽपि एतादृशा एव विशेषहेतुरस्यैषः ।। ५७४ ॥ शीतलविशे. गन्महिए जिणेंदे, जणणीहत्येण फुसियदेहस्स। . पिउणो दाहोवसमो, संजातो सीयलो तेग ॥ ५७५॥ गर्भस्थिते जिनेन्द्रे जननीहस्तेन स्पृष्टदेहस । पितुर्दाहोपशमः संजातः शीतलस्तेन ॥ ५७५ ॥ श्रेयांससामा• सेया पसंसणिज्जा, अंसा देहस्स अवयवा जस्स । सो सेजंसो भनइ, एसो अबो वि पजाओ ॥५७६।। श्रेयांसः(श्वेताः) प्रशंसनीया अंशा देहस्य अवयवा यस। स श्रेयांसो भण्यते एष अन्योऽपि पर्यायः ॥ ५७६ ॥ श्रेयांसविशे महरिहसेजारुहणम्मि डोहलो आसि जेण जणणीए.। षार्थः गन्भगए भगवंते, सा किर सेजा अपरिमोगा।।५७७॥ महार्हशय्यारोहणे दोहद आसीद् येन जनन्याः । गर्भगते भगवति सा किल शय्या भपरिभोगा ॥५७०॥ कुलदेवयाणुभावा, न सहइ सयणतरस्स अमस्स । तत्थ य सुत्ता देवी, सहसा कुलदेवया नहा ॥५७८।। कुलदेवतानुभावाद् न सहते खजनान्तरखान्यल। वत्र च सुप्ता देवी सहसा कुलदेवता नष्टा ।। ५७८ ॥ तुडेण तो पिउणा, सेज(ज)सोएस जिणवरोमणियो। वासुपूज्यः तह होइ वासुपुञ्जो, वसुपुअनिवस्स जमवर्ष ।।१७९॥ न्यार्थः Page #118 -------------------------------------------------------------------------- ________________ देववंदनमहामास । हेन ततः पित्रा श्रेयांस एष जिनपरो भणितः । स्या भवति वासुपूज्यो बसुपूज्यनृपस बदपत्यम् ॥ ५७९॥ अहवापएर वासवो जंजणणिं गम्भट्ठियम्मि जिणनाहे। आणंदनिम्मरमणो, वत्थाहरणेहि अणवरयं ॥५८०॥ भयवापूजयति वासवो यद् जननीं गर्भस्थिते जिननाये । आनन्दनिर्भरमना बसाभरणैरनवरतम् ।। ५८० ।। सम्हा तिलोयपहुणो, पिऊणा तुडेण सयणपञ्चक्खं । नाम पि वासुपुजो, पइट्ठियं भुवणसुपसिदं ॥५८१ ॥ तस्मात् त्रिलोकप्रमोः पित्रा तुष्टेन खजनप्रत्यक्षम् । नामाऽपि वासुपूज्यः प्रतिष्टितं भुवनसुप्रसिद्धम् ॥५८१॥ . अंगमलं कम्ममलं, विगयं दुविहं मलं जिणिदस्स । विमलसामा. विमलो तितेण बुचर,सबे विहुकिंन तोविमला? ५८२ न्यार्थः अगमलः कर्ममलो विगतो द्विविधो मलो जिनेन्द्रस्य । विमल इति तेनोच्यते सर्वेऽपि खलु किं न ततो विमलाः?॥ अत्यि विसेसनिमित्तं, जह भणियं सुमइनाममायाए । विमलविशेपुरविवाए महिलादुगस्स नवरं अह विसेसो ॥५८३॥ षार्थः अस्ति विशेषनिमित्तं यथा भणितं सुमतिनाममातुः । पुत्रविवादे महिलाद्विकस नवरमथ विशेषः ॥ ५८३ ॥ रायंगणम्मि चिट्टइ, एसो अहिणवसमुग्गओ भूओ। पुत्तो य मज्ज उदरे, अत्थि महाबुद्धिसंपभो ॥५८४॥ राजाङ्गणे तिष्ठति एष अमिनवसमुद्को(तो) भूतः । पुत्रा ममोदरेऽस्ति महाबुद्धिसंपन्नः ॥ ५८४ ॥ एसो जोधणपतो, इमस्स वरपायवस्स छायाए । एयं तुम्ह विवायं, छिंदिस्सइ नेत्य संदेहो ॥५८५॥ . मुत्पत्तिरमा सय्यासहः, श्वेताऽसः, श्रेयोऽसः इत्यपि. Page #119 -------------------------------------------------------------------------- ________________ सिरिसंतिसूरिविरह एष यौवनप्राप्तोऽस्य वरपादपस्य छायावाम् । स्तं तव विवादं छेत्स्यति नाऽत्र संदेहः ।। ५८५ ॥ तत्तियमेत्तं कालं, ता चिहह ताव निभुया तुम्मे । पडिवनममायाए, माया न खमइ मुहुत्तं पि ॥५८६॥ तावन्मानं कालं ततः तिष्ठत तावत् निभृता यूयम् । प्रतिपन्नममातृकया माता न क्षमते मुहूर्तमपि ।। ५८६ ।। भणइ य फिट्टइ गेहं, एवं दुण्ह वि विभिन्नचित्ताणं । जं वा तं वादाओ अप्पिजइ देवि! मम पुत्तो ॥५८७॥ भणति च स्फेटयति गेहमेवं द्वयोरपि विभिन्नचित्तयोः। यद् वा तद् वादादzते देवि! मम पुत्रः ॥ ५८७ ।। नियमइ कोसल्लेणं, सामा नाऊण तासि परमत्थं । छिंदइ तं ववहारं, पुलुत्तकमेण नीसेसं ॥ ५८८ ॥ नियमयति कौशलेन श्यामा ज्ञात्वा तयोः परमार्थम् । छिनत्ति तं व्यवहार पूर्वोक्तक्रमेण निःशेषम् ।। ५८८ ॥ एवं विमलं बुद्धिं, कयवम्मनराहिवेण नाऊण । एसो गम्भपभावो, सुयस्स विमलो कंयं नाम ॥५८९॥ एवं विमलां बुद्धिं कृतवर्मनराधिपेन ज्ञात्वा । एष गर्भप्रभावः सुतस्य विमलः कृतं नाम ।। ५८९ ।। अनन्तसामा- नाणं जेण अणंतं, बलं च विरियं च सासयसुहं च । तेण जिणेदोऽनंतो(नऽनो), अनं पिहु कारणं अत्थि५९० ज्ञानं येन अनन्तं बलं च वीर्य च शाश्वतसुखं च । तेन जिनेन्द्रोऽनन्तो(नान्यो)ऽन्यदपि खलु कारणमस्ति ५९० अनन्तविशे जम्हाऽवयारसमए, जएकनाहस्स दिट्ठमंबाए । रयणविचित्तमणंतं, दामं सुमिणे तओष्णंतो ॥५९१॥ यस्मादवतारसमये जगदेकनाथस्य दृष्टमम्बया । रत्नविचित्रमनन्तं दाम स्वप्ने ततोऽनन्तः ॥ ५९१ ॥ . न्यार्थः षार्थः Page #120 -------------------------------------------------------------------------- ________________ न्यार्थः बेहबदबहामास । १०७ धम्मफलस्वरूवाइगुनगयो पम्मदेसजो सो सो। धर्ममामापक्खो धम्मो इच, मबइ धम्मो जियो तेण ॥५९२॥ धर्मफलभूतरूपादिगुणगयो धर्मदेशकः समः। प्रत्यक्षो धर्म इव भव्यते धर्मों जिनतेन ॥ ५९२ ॥ अहवा अहिओ धम्मुच्छाहो, जाओ जमणीए तम्मि उअरन्थे। धर्मविशेषार्थः तुटेण तेष पिउणा, जिणस्स धम्मो कवं नाम ॥५९३॥ अथवा अधिको धर्मोत्साहो जातो जनन्या: तस्मिनुदरस्थे । तुष्टेन तेन पित्रा जिनस धर्मः कृतं नाम ॥ ५९३ ।। संती पसमो ममइ, अबइरित्तो य तीए तो सन्ती । शनिमामारागद्दोसविउत्तो, मावत्यो होइ एयस्म ॥ ५९४ ॥ शान्तिः प्रशमो मण्यतेऽव्यतिरिक्तश्च तया ततः शान्तिः। रागद्वेषवियुक्तो भावार्थो भवत्येतस्य ।। ५९४ ॥ अब पि एत्य कारणमिमस्स नामस्म गयउरे नयरे । मारिन असे बायं महंतमसिवं, खुद्दसुरकोवदोसेण ।। ५९५ ॥ अन्यदप्यत्र कारणमस्स नाम्नो गजपुरे नगरे । जातं महदशिवं क्षुद्रसुरकोपदोषेण ॥ ५९५ ॥ अइरादेवीउयरे, अवयरिए सोलसम्मि तित्थयरे । असिर्व जाचि पणहूँ, तिमिरं व समुग्गए सूरे ॥५९६॥ अचिरादेव्युदरेऽवतीर्णे षोडशे तीर्यकरे । अशिवं झटिति प्रणष्टं तिमिरमिव समुद्गते सूर्ये ।।५९६॥ जाया पुरम्मि संती, तत्तो तुट्टेण वीससेणेणं । संति ति कयं नामं, तिलोपचूडामणिजिणस्स ॥५९७।। जावा पुरे शान्तिः ततस्तुष्टेन विश्वसेनेन । शान्तिरिति का नाम त्रिलोकचूडामणिजिनस ॥५९॥ Page #121 -------------------------------------------------------------------------- ________________ १०८ सिरिसंतिरिविरहवं रखषमयमहामं, दद्दूण घरंगषागयं सुमिणे । जं पडिबुद्धा देवी सुयस्स कुंथु कयं नाम ॥ ५९८ ॥ रत्नमयमहास्तूपं दृष्ट्वा गृहागणागतं स्वप्ने । यत् प्रतिबुद्धा देवी सुतस्य कुन्युः कृतं नाम ।। ५९८ ॥ परसामान्याः नो राइ नो पयच्छइ, सावं वाऽणुग्गहं च जीवाणं । राग-दोसविउत्तो, होइ जिणेंदो अरो तेण ॥५९९॥ नो राति नो प्रयच्छति शापं वाऽनुप्रहं च जीवानाम् । राग-द्वेषवियुक्तो भवति जिनेन्द्रोऽरस्तेन ॥ ५९९ ।। अहवाभरविशेषार्थः उत्तमरहंगजोगो, लद्धो सुमहारिओ अरो सुविणे । जणणीए तेण कयं, अरो चि नामं जिणेदस्स ॥६००॥ अथवा उत्तमरथाङ्गयोगो लब्धः सुमहाहोऽरः स्वप्ने। . जनन्या तेन कृतमर इति नाम जिनेन्द्रस्य ॥ ६००॥ मोहाइमल्लमहणो, विजइ मल्लो परिग्यहे जम्हा । मुक्कझाणमिहाणो, मनइ तम्हा जिणो मल्ली॥६०१ मोहादिमल्लमथनो विद्यते मल्लः परिग्रहे यस्मात् । . शुक्लच्यानामिधानो मन्यते तस्माद् जिनो मल्लिः ॥६०१॥ अमंचमल्लिविशेषार्थः कुच्छिगए जिणनाहे, देवीऍ पभावईऍ उप्पनो। वरसुरहिमल्लसयणम्मि डोहलो तेण मल्लिजिणो॥६०२ अन्या कुक्षिगते जिननाये देव्याः प्रमावस्या उत्पन्नः । बरसुरमिमाल्यशयने दोहदस्तेन मल्लिजिनः ॥ ६०२ ।। मुनिसुव्रतसा- मुणइ तिकालावत्थं, जयस्स जं सो मवे मुणी तेण । सोहणवएहिं जुत्तो, ति सुबओ पयदुगं नामं ॥६०३॥ महिसामान्यार्थः मान्यार्थः Page #122 -------------------------------------------------------------------------- ________________ चेहयबंदणमहामासं । जानाति त्रिकालावस्थां जगतो यत् स भवेद् मुनिस्तेन । शोभनब्रतैर्युक्त इति सुव्रतः पदद्विकं नाम ।। ६०३ ॥ जइ विहु सवे एवंविह चि तह वि हु इमम्मि गन्मगए । मुनिसुव्रतविजाया जगणी जं सुवय चि मुनिसुवओ तम्हा ॥। ६०४ ॥ शेषार्थः यद्यपि खलु सर्वे एवंविधा इति तथाऽपि खल्वस्मिन् गर्भगते । १०२. न्यार्थ जाता जननी यत् सुव्रता इति मुनिसुव्रतस्तस्मात् ॥ ६०४ || उत्तमगुणगणगरुयत्तणेण नमिया सुरासुरा जम्हा । नमिमामाचलणे भ्रुवणगुरुणो, तेण नमी भन्नए भयवं ।। ६०५ उत्तमगुणगणगुरुकत्वेन नताः सुराऽसुरा यस्मात् । चरणयोर्भुवनगुरोस्तेन नमिर्भण्यते भगवान् ॥ ६०५ ॥ वह वि विसेसनिमित्तं, विजयनरेंदस्स मंदिरे सोउं । नमिविशेषार्थः विबुहनिवहेहि विहियं, सुयजम्ममहामहं रम्मं ॥ ६०६ तथाऽपि विशेषनिमित्तं विजयनरेन्द्रस्य मन्दिरे श्रुत्वा । विबुधनिवहैर्विहितं सुतजन्ममहामहं रम्यम् ।। ६०६ ।। ईसा मच्छरगरुयत्तणेण आगामिपरिभवभयाओ । रुद्धा पञ्चंतियपत्थवेहि तुरियं पुरीमहिला || ६०७ ॥ ईर्ष्या - मत्सरगुरुरुत्वेन आगामिपरिभवभयात् । रुद्धा प्रत्यन्तिकपार्थिवैस्त्वरितं पुरीमिथिला ।। ६०७ ॥ वडियचिंते लोए, विजयनरिंदम्मि वाउलीभूए । मूढम्म मंतिवग्गे, अघोरे कोहरोहम्मि || ६०८ ॥ वृद्धचिन्ते लोके विजयनरेन्द्रे व्याकुलीभूते । मूढे मन्त्रिवर्गे अतिघोरे कोट्टरोहे (धे) ॥ ६०८ ॥ चिंतs बप्पाएवी, सुरवइमहियस्स मज्झ तणयस्स । मज्झहदिणयरस्स व, तेयं विसहंति कह रिउणो ॥ ६०९ चिन्तयति वप्रादेवी सुरपतिमहितस्य मम तनयस्य । मध्याह्रदिनकरस्येव तेजो विषहन्ते कथं रिपवः ? || ६०९॥ Page #123 -------------------------------------------------------------------------- ________________ सिरिसविसरिविह सम्हा दंसेमि इम, गोसे सहेसि दुहराईन । पचमति पलायति व, सपराई बेच सके वि ॥६१०॥ तस्माद् दर्शवानीमं गोचे सर्वेषां दुष्टराजानाम् । प्रणमम्ति पलायन्ते वा शीघ्रं येन सर्वेऽपि ॥ ६१०॥ मग्गाणुसारिपरिणामियाएँ बुद्धीए माविऊणेवं । . उच्छंगधरियवाला, सुरुदए सालमारूढा ॥ ६११ ॥ मार्गानुसारिपारिणामिक्या बुखा भावयित्वैवम् । उत्सङ्गधृतवाला सूर्योदये शालमारूढा ।। ६११ ॥ : दहन जिषवरेंद, रायाणो माग मच्छरविउचा । पणमंति पणयसारं, सेवगमावं पवति ॥ ६१२ ।। दृष्ट्वा जिनवरेन्नं राजानो मान-मत्सरवियुक्ताः। प्रणमन्ति प्रणत(य)सारं सेवकमावं प्रपनयन्ति ॥६१२॥ जं नमिया सयलनिवा, जिणस्स अवंतवलसमुपद्धा । तेण विजएण रत्रा, नमि ति नामं विणिम्मवियं ६१३ यद् नताः सकलनृपा जिनस्यात्यन्तबलसमुन्नताः । तेन विजयेन राज्ञा 'नमिः' इति नाम विनिर्मापितम् ।। भन्नइ अरिद्वमसुहं, नेमी चकाउहस्स खलु धारा । असुहस्स नेमिभूओ, अरिद्वनेमी जिलो तेण ॥६१४।। भण्यतेऽरिष्टमसुखं नेमिश्चक्रायुधस्स खलु धारा । अशुभस्य नेमिभूतोऽरिष्टनेमिर्जिनस्तेन ।। ६१४ ॥ अहवा सिवादेवीए, दिदं सुमिणम्मि तुहिसंजषयं । रिटरयणं च नेमि, उप्पयमाणं तओ नेमी ॥६१५॥ मथवा शिवादेव्या दृष्टं स्वप्ने तुष्टिसंजनकम् । रिष्ठरत्नं च नेमिमुत्सतत् ततो नेमिः ॥ ६१५ ॥ अरिष्टनेमिसा. मान्यार्थः अरिष्टनेमिवि शेषार्थः Page #124 -------------------------------------------------------------------------- ________________ न्यार्थः न्यार्थः वदनमहामासे। पासह लोया-ऽलोयं, तीया-वागए य पजाए। पावसामा. तम्हा मबह पासो, दुइयं विहुकार एवं ॥६१६॥ पश्यति लोका- लोकम् अतीता-नागवांश पर्यायान् । तस्माद् मण्यते पार्थः, द्वितीयमपि खलु कारणमेवत्६१६. सप्पं सय जणणी, जं पासइ तमसि तेण पासजिणो । पार्श्वविशेषार्थः पासम्मि समीवम्मि[य] नाणेण जणस्स तोपासो६१७ सर्प शयने जननी यद् पश्यति तमसि तेन पार्थजिनः। पार्वे समीपे च ज्ञानेन जनस्य ततः पार्थः ॥ ६१७ ।। जम्हा जम्मप्पमिई सवेण बलेण नाण-चरणेहिं । वर्धमानसामा. जाओ पवंडमाणो, तेण जिणो वद्धमाणु ति ॥६१८॥ यस्माद् जन्मप्रभृति रूपेण बलेन ज्ञान-चरणैः। .. जातः प्रवर्धमानः तेन जिनो वर्धमान इति ॥ ६१८ ॥ जह वा गय-तुरय-कोस-कोहागार-गाम-नगरेहि मिच्च-रयणेहि। वर्द्धमानविशे. - जायं पवद्धमाणं, नायकुलं जेण अणुदियहं ॥६१९॥ प यदि वागज-तुरग-कोश-कोष्ठागार-ग्राम-नगरैर्मृत्य-रवैः ।। जातं प्रवर्धमानं ज्ञातकुलं येनाऽनुदिवसम् ॥ ६१९ ॥ तिसलादेवीगन्मे, संकंते चरिमजिणवरे जेण । तुट्टेण ततो पिउणावि वद्धमाणो कयं नामं ॥६२०॥ त्रिशलादेवीगर्भे संक्रान्ते चरमजिनवरे येन । तुष्टेन ततः पित्राऽपि वर्धमानः कृतं नाम ॥ ६२० ॥ "एवं मए" गाहासूत्रम् ॥ एवं ति भणियविहिणा, मए चि अप्पाणमाह वंदारू । “एवं मए" अभिमुहभावेण थुया, अमित्थुया नो पमचेण ॥६२१॥ या अर्थ पार्थः Page #125 -------------------------------------------------------------------------- ________________ सिरिसतिसूरिविरइवं एवं मया-गापासूत्रम् । एवमिति मणितविधिना मवेत्यात्मानमाह पदाहः । अमिमुखमावेन स्तुता अभिष्टुता नो प्रमत्तेन ॥ ६२१॥ कम्म रप ति वुच्चद, बसंत बसूर्य मल होइ । विहुयमवणीयमुभर्य पि जेहि ते विहुपरयमलया ६२२. कर्म रज इति उच्यते वाशान्तरको मलो भवति । विधूतमपनीतम्, उभयमपि येते विधूतरजो-मलकाः ॥ जेसि पहीणं नटुं, जरमरणं ते पहीणजर-मरणा। चउवीसं ति य गणणा, अवि-सदाओ तदवि ६२३. येषां प्रहीणं नष्टं जरा-मरणं ते प्रहीणजरा-मरणाः । चतुर्विशतिरिति घ गणना अपि-शब्दात् तदन्येऽपि॥६२३ रागाइजएण जिणा, ओही-अणनाणिणोवि किरहुंति। तेसि वरा केवलिणो, ते सामावि भवति ॥६२४ रागादिजयेन जिना अवधि-अनोज्ञानिनोऽपि किल भवन्ति तेषु वराः केवलिनले सामान्या अपि खलु भवम्ति६२४ तो भन्नइ तित्थयरा, तेसिं अत्यो वियाहिओ चेव । मे मम पसीयंतु चि तोसवंतो सया होतु ॥ ६२५ ।। ततो भण्यते तीर्थकराः, तेषामर्थो व्याख्यात एव । मे मम प्रसीदन्तु इति तोषवन्तः सदा भवन्तु ॥६२५।। चो०वीतरागाः कथं तूसंति संथुया जे, नियमा रूसंति निंदिया ते उ । प्रसीदन्तु ? कह वीयरागसई, वहंति? ते कह व थोयबा ॥६२६॥ चोदक:तुष्यन्ति संस्तुता ये नियमाद् रुष्यन्ति निन्दिताले तु। 'कथं वीतरागशब्दं वहन्ति ? ते कथं वा स्तोतव्याः ॥ ६२६ ॥ Page #126 -------------------------------------------------------------------------- ________________ इत्यस्या गा. चेहववंदनमहामास । बहते न पसीपति, कमगिएप ता किमेएन।। सर्व ते भगवंतो, विरामदोसा न तूसंति ॥ ६२७ ॥ अब ते न प्रसीदन्ति खलु कार्य मणिवेन ततः किमेतेन । सत्यं ते भगवन्तो विरागदोषा न तुष्यन्ति ॥ ६२७ ॥ भचिमणिएण इमिणा, कम्मक्खउक्सममावओ तह वि। मवियाण सुकल्लाणं, कसायफलभूयमल्लियह ॥ ६२८ ॥ भकिमणितेनाऽनेन कर्मक्षयो-पक्षमभाववस्तथाऽपि । भव्यानां सुकल्याणं कषायफलभूतमालीयते ॥ ६२८ ॥ "कित्तिय-चंदिय-महिया" गाहा, स्त्रम् ॥ “कीर्वित-वन्दित-महिताः" गाया, सूत्रम् । नामेहि समुचरिया, किचिया वंदिया सिरोनमणा । "कित्तिय-वंदिपुकाइएहि महिया, मय चि वा वायणा सुगमा ६२९ यमहिया नामभिः समुपरिताः कीर्तिवा वन्दिताः शिरोनमनात्। थाया अर्थः पुष्पादिकैर्महिता मयेति वा वाचना सुगमा ॥ ६२९ ॥ जे पचक्खा एए, लोगस्स सुरा-सुराइरुवस्स । उच्छमतमचा उत्तम चि सिद्धा सिवं पचा ॥ ६३०॥ से प्रत्यक्षा एते लोकस्य सुरा-मुरादिरूपस। . उच्छमतमस्त्वाद् उत्तमा इति सिद्धाः शिवं प्राप्ताः॥६३०॥ रोगामावं आरोग्गमाहु तस्साहु(हगो उ जो पेचा । बोहीलामो जिणधम्मसंपया ते महं दिंतु ॥ ६३१ ।। रोगाऽभावं आरोग्यमाहुः तत्साधु(घ)कस्तु यः प्रेत्य । बोषिलामो जिनधर्मसंपदा में मह्यं ददतु ॥ ६३१ ॥ .mछमतं पूर्णमूलम् एवं मए अमियुआ विहुयरयमला पहीणजरमरणा। पउवीसं पिविणवरा तित्ययरा मे पसीअंतु॥५॥ १. पूर्णमूलम्कित्तिय-चंदिय-महिया जे ए लोगस्स उत्तमा सिद्धा। बालग-मोहिलामं समाहिवरमुत्तमं किंतु ॥६॥ Page #127 -------------------------------------------------------------------------- ________________ सिरिसंतिरिविरहवं मणनिवुई समाही, तेण वरं देतु बोहिलामं मे । तस्स वि सहपहाणसाहगं उपर्म मनियं ॥ ६३२॥ मनोनिवृतिः समाधिः तेन परं ददतु बोधिलामं मम । तस्याऽपि सर्वप्रधानत्वसाधकमुत्तमं भणितम् ॥ ६३२ ॥ चोयगो निदानम् आरोग्गबोहिलामं, समाहिवरमुत्तमं च मे दिंतु। .. - किन हु नियाणमेय? ति विभासा एत्य कायदा ६३३ चोदकः आरोग्य-बोधिलाभं समाधिवरमुत्तमं च मम ददतु । . किं न खलु निदानमेतद् ? इति विभाषाऽत्र कर्तव्या ६३३ आयरिओभासा असच्चमोसा, नवरं भत्तीऍ भासिया एसा। न हु खीणपेज्जदोसा, दिति समाहिं च बोहिं च ६३४ आचार्य: भाषा असत्यमृषा नवरं भक्त्या भाषितेषा । न खलु क्षीण-प्रेमदोषा ददति समाधिं च बोधिं च ॥६३४ किं तुमचीऍ जिणवराणं, परमाए खीमपेज-दोसा । आरोग्गबोहिलाभ, समाहिमरणं च पावेंति ॥६३५॥ किन्तु भक्त्या जिनवराणां परमया क्षीणप्रेम-दोषाणाम् । आरोग्य-बोधिलाभं समाधिमरणं च प्रामुवन्ति ।।६३५॥ १. एतद्वाथात्रयम् (६३३-६३४-६३५) आवश्यके (१.९४-१०९५-१०९४) गायारूपम्. Page #128 -------------------------------------------------------------------------- ________________ गाथार्थः वहयवंदणमहामास । "चंदेसु निम्मलयरा" स्त्रम् ॥ "चन्द्रेषु निर्मलतराः" सूत्रम् । "चंदेसु निम्म सचमियाबहुवयणं, नेयं इह पञ्चमीऍ अत्यम्मि। उपरा" इति चंदेहितो वि तओ, नायबा निम्मलतरा ते ॥६३६॥ सप्तमिकाबहुवचनं श्रेयमिह पचम्या अर्थे । चन्द्रेभ्योऽपि वतो ज्ञातव्या निर्मलतरास्ते ॥ ६३६ ।। आइया दिवसयरा, तेहितो वि अहियं पयासयरा । लोआलोउजोयगकेवलनाणप्पगासेण ॥ ६३७॥ आदित्या दिवसकराः तेभ्योऽप्यधिकं प्रकाशकराः। लोकालोकोद्योतककेवलज्ञानप्रकाशेन ॥ ६३७ ।। सागरवरो समुद्दो, सयंभुरमणो तो वि गंमीरा । सिद्ध ति निहियट्ठा, सिद्धिं मुत्तिं मम दिसंतु ॥६३८॥ . सागरवरः समुद्रः स्वयंभूरमणस्ततोऽपि गम्भीराः। सिद्धा इति निष्ठितार्थाः सिद्धिं मुक्तिं मम दिशन्तु ॥ जह एग चेइयगिहे, एगक्खेत्तुब्भवे जिणवरिंदे। सर्वचैत्यवआसज कया एसामिवंदणा भत्तिजुत्तेहिं ॥ ६३९ ॥ यथैकचैत्यगृहान् एकक्षेत्रोद्भवान् जिनवरेन्द्रान् । आसघ कृतैषाऽमिवन्दना भक्तियुक्तैः ॥ ६३९ ॥ इस सबइयाण वि, कायदा वंदणा सुहत्थीहि । सबे(वि)जिणेंदा एरिस ति पणिहाणजुत्तेहिं ॥६४०॥ इति सर्वचैत्यानामपि कर्तव्या वन्दना सुखा(शुभा)थिभिः। सर्वे(ऽपि)जिनेन्द्रा एतादृशा इति प्रणिधानयुक्तैः ॥६४० वंदामि चेइयाई, काउस्सग्गेण तो असेसाई । इय उल्लसंतभावो, पुणो वि एवं समुच्चरइ ॥ ६४१॥ १. पूर्णमूलम् देख निम्मलयरा आइञ्चेसु अहि पयासयरा। सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥७॥ न्दना Page #129 -------------------------------------------------------------------------- ________________ सिरिसंतिसूरिविरइथं वन्दे चैत्यानि कायोत्सर्गेण ततोऽशेषाणि । इत्युल्लसद्भावः पुनरप्येतत् समुपरति ॥ ६४१ ॥ "सव्वलोए अरिहंतचेइयाणं" इत्यादि । ___ "सर्वलोके अर्हचैत्यानाम्" इत्यादि। सो ति निरवसेसो, उड्डा हो-तिरियमेयपडिमियो । लोगो ति खेत्तलोगो, सिद्धते सुप्पसिद्धं जं॥६४२॥ सर्व इति निरवशेष ऊर्ध्वा-ऽधस्तिर्यग्भेषप्रतिभिन्नः । लोक इति क्षेत्रलोकः सिद्धान्ते सुप्रसिद्धं यत् ॥ ६४२ ॥ . आगासस्स पएसा, उड्डे च अहे य तिरियलोगे य । जाणाहि खेत्तलोगं, अणंतजिणदेसियं सम्मं ॥६४३॥ आकाशस्य प्रदेशा ऊर्ध्वं च अधश्च तिर्यग्लोके च । जानीहि क्षेत्रलोकमनन्तजिनदेशितं सम्यक् ॥ ६४३ ॥ तत्थ किर उड्डलोए, चउरासी चेइयाण लक्खाई । सत्ताणउइसहस्सा, तह तेवीसं विमाणा उ॥६४४॥ तत्र किलोवलोके चतुरशीतिश्चैत्यानां लक्षाणि । सप्तनवतिसहस्राणि तथा त्रयोविंशतिर्विमानानि तु ॥६४४ सत्तेव य कोडीओ, हवंति बावत्तरी सयसहस्सा । अहलोए सासयचेइयाण नेया इमा संखा ॥ ६४५॥ सप्तैव च कोट्यो भवन्ति द्वासप्ततिः सहस्राः। अधोलोके शाश्वतचैत्यानां ज्ञेया इयं संख्या ॥ ६४५ ॥ जिणभवणाई तिरियं, संखाईयाइँ भोमनगरेसु । जोइसियविमाणेसु य, तत्वो वि हु संखगुणियाई ६४६ जिनभवनानि तिर्यक् संख्यातीतानि भौमनगरेषु । ज्योतिषिकविमानेषु च ततोऽपि खलु संख्यगुणितानि ।। त्रिलोकचैत्यसंख्या. १ पूर्ववद् अवसेयम् Page #130 -------------------------------------------------------------------------- ________________ इयवंदणमहामासं । वासहरमेस्वक्वार-दहवईमानुसुचरनगेसु । नंदीसर-कुंडल-रुयग-चट्टवेयडमाईसु ॥ ६४७ ॥ वर्षपर मेह-वक्षस्कार-द्रहपति-मानुषोचरनगेषु । नन्दीश्वर-कुण्डल-रुचक वृत्तवैवाख्यादिषु ॥ ६४७ ॥ पंचदसकम्मभूमिसु, सासय-किचिमयमेयमिनाई। बरहंतचेइयाई, तिरियंलोगम्मि तेसिमहं ॥ ६४८ ॥ पथदशकर्मभूमिषु शाश्वत-कत्रिमकभेदमिनानि । • अर्हचैत्यानि तिर्यग्लोके तेषामहम् ॥ ६४८॥ अरहंतचेश्याण, करेइ इचाइदंडगं पढिउँ । पुर्वि व काउसगं, करेज हाएज मंगलगं ॥६४९॥ अर्हचैत्यानां करोति इत्यादिदण्डकं पठित्वा । पूर्वमिव कायोत्सर्ग कुर्याद् घ्यायेद् मङ्गलकम् ॥ ६४९ ॥ पुर्व व पारिऊणं, परमेट्ठीणं थुई अकाऊणं । देजा ऽगजिणाण, धुई समुद्दामसद्देण ॥ ६५० ॥ पूर्वमिव पारयित्वा परमेष्ठिनां स्तुतीश्च कृत्वा । दद्यादनेकजिनानां स्तुतीः समुद्दामशब्देन ॥ ६५० ।। दंसणसुद्धिनिमिचं, तित्थंकरवंदणा कया एसा । नामविसुद्धिनिमित्तं, एचो वंदामि सुयणाणं ॥६५१॥ दर्शनशुद्धिनिमित्तं तीर्थकरवन्दना कृतैषा । ज्ञानविशुद्धिनिमित्तमितो वन्दे श्रुतज्ञानम् ॥ ६५१ ॥ तं मिच्छसम्ममेया, दुविहं मिच्छसुयवजणहाए। जेहि पणीयं सम्मं, नाणं ते वंदए एवं ॥ ६५२ ॥ वद् मिथ्या-सम्यग्भेदाद् द्विविधं मिथ्याश्रुतवर्जनार्थाय । यैः प्रणीतं सम्यग् बानं तान् वन्दते एवम् ॥ ६५२ ।। Page #131 -------------------------------------------------------------------------- ________________ ११८ श्रुतस्तवाऽर्थः तत्थ सिरिसतिसूरिविरह "पुक्खरवरदीवडे” इत्यादि । " पुष्करवरद्वीपायें” इत्यादि । उद्धारसागराणं, अड्डाइज्जाण जत्तिया समया । एत्थ किर तिरियलोए, दीवसमुद्दा उ एवइया ६५३ तत्र उद्धारसागराणामर्धतृतीयानां यावन्तः समयाः । अत्र किल तिर्यग्लोके द्वीप - समुद्रास्तु एतावन्तः॥६५३॥ अग्भितरओ दीवो - दहीण पडिपुन्नचंदसंठाणो । जंबुद्दीवो लक्खं, विक्खंभायामओ होइ ॥ ६५४ ॥ अभ्यन्तरको द्वीपो - दधीनां प्रतिपूर्णचन्द्रसंस्थानः । जम्बूद्वीपो लक्षं विष्कम्भा-यामतो भवति ॥ ६५४ ॥ तं पुण लवणसमुद्दो, परिखिवई दुगुणलक्खविक्खंभो । तं पुण धायसंडो, तं दुगुणं तं च कालोओ। । ६५५ ॥ तं पुनर्लवणसमुद्रः परिक्षिपति द्विगुणलक्षविष्कम्भः । तं पुनर्धातकीपण्ड (खण्डः) तं द्विगुणं तं च कालोदः ॥ yur खरीवेण वेडिओ पुवदुगुणमाणेणं । दुगुणद्गुणमाणा, स दीवा समुद्दा य ।। ६५६ ।। स पुनः पुष्करद्वीपेन वेष्टितः पूर्वद्विगुणमानेन । इति द्विगुणद्विगुणमानाः सर्वे द्वीपा : समुद्राच || ६५६ ॥ तेसु किर तइयदीवो, सोलसलक्खप्यमाणविक्खंभो । पुक्खरवरो चि मन, तस्सद्धं पुक्खरवरद्धं ।। ६५७ ॥ तेषु किल तृतीयद्वीपः षोडशलक्षप्रमाणविष्कम्भः । पुष्करवर इति भण्यते तस्यार्ध पुष्करवरार्धम् ॥ ६५७ ॥ १. पूर्णमूलम् - पुक्खरवरदीवडे धायइसंडे य जंबुद्दीवे य । भरहे-रवय विदेहे धम्मारगरे नम॑सामि ॥ १ ॥ Page #132 -------------------------------------------------------------------------- ________________ ईवदनमहामास । पागारसंठिएण, परिखि माणुसनगे । एवं मनुस्सखे, वाहि तिरिया व देवा ॥९५८॥ प्राकारसंस्थितेन परिक्षिप्तं मानुषनगेन । एवद् मनुष्यक्षेत्रं बहिस्तियश्च देवाच ।। ६५८ ॥ पुक्खरवरदीवड़े, धायइसंडे दुइयदीवम्मि । जंबुद्दीवम्मि म आइमम्मि सबेसि दीवाणं ॥ ६५९ ॥ पुष्करवरद्वीपार्षे घातकीखण्डे द्वितीयद्वीपे । जम्बूद्वीपे चादिमे सर्वेषां द्वीपानाम् ॥ ६५९ ॥ पच्छाणुपुखियाए, निद्देसो एस खितगुरुयता। मरहे-वय-विदेहे, एस समाहारदंदो उ ॥६६०॥ पमानुपूर्वीतया निर्देश एष क्षेत्रगुरुकत्वान् । मरते-रावत-विदेहे एष समाहारद्वन्द्वस्तु ॥ ६६०॥ । एकेकं पञ्चगुणं, जम्हा भरहाइयाण एयाण । पनरंससु कम्मभूमिसु, भावत्यो होइ एयस्स ॥६६१॥ एकैकं पचगुणं यस्माद् भरतादिकानामेतेषाम् । पञ्चदशसु कर्मभूमिषु भावार्थो भवति एतस्य ॥६६१।। धम्मो इह सुपधम्मो, आइगरा होति तस्स तित्ययरा। ते उ नमसामि अहं, वंदामि विसुद्धचिचेणं ॥६६२॥ धर्म ह भुतधर्म आदिकरा भवन्ति तस्स तीर्थकराः । वांस्तु नमस्याम्यहं वन्दे विशुद्धचित्तेन ॥ ६६२ ॥ घम्माइगरे एवं, थोऊण सुयस्स संथवं कुणइ । तमतिमिरपडलविद्धसबस्स एगाऍ गाहाए ॥६६३॥ धर्मादिकरानेवं स्तुत्वा भुतस संखवं करोति । वमखिमिरपटलविद्धंसनस एकया गायया ॥ ६६३ ॥ १. सावइ गावा समतिमिरपडलविखंसणस्स सुरगण नरिंदमहिअस्स। सीमापरस्स वंदे पम्फोहिममोहजालस्स।२॥ Page #133 -------------------------------------------------------------------------- ________________ सिरिसंतिरिविरह "तमतिमिर" तत्व तमो वना, रूविजह सम्मि तिमिरपडलं । इति गावाः। विदंसणो विणासी, तस्स उ जिणमणियसिद्धवो ६६४ वत्र तमोक्षानं रुप्यते तस्मिन् तिमिरपटलमिव । विसनो विनाशी तस तु जिनमणिवसिद्धान्तः ६६४ तस्स चि सुरा पयडा, गणोय संघो फुड चिप नरिंदो। तेहि महियस्स परिपूयस्स गुरुभचिराएन ॥६६५॥ तस्येति सुराः प्रकटा गणश्च साः स्फुट एव नरेन्द्रः। वैर्महितस्य परिपूजितस गुरुमतिरागेण ॥ ६६५ ॥ सीमा मेरा तं जो, धरई धम्मस्स तह अहम्मस्स । तं वंदे मचीए, छहविमची उ बीयत्वे ॥ ६६६ ॥ सीमा मर्यादा वां यो धरति धर्मस्य तथाऽधर्मस्य । तं वन्दे भत्त्या षष्ठीविभक्तिस्तु द्वितीयार्थे ।। ६६६ ॥ पफोडियमइसयचुभियं ति जेणेह मोहमहजालं । वैदे तं सिद्धतं, अहवा तस्सेव माहपं ॥ ६६७ ॥ प्रस्फोटितमतिशयचूर्णितमिति येनेह मोहमहाजालम् । वन्दे सिद्धान्तमथवा तस्यैव माहात्म्यम् ॥ ६६७ ।। वहा-"जाई-जरामरण" इत्यादि स्त्रम् ॥ . तथा-"जाति-जरा-मरण-" इत्यादि सूत्रम् । जाह ति मासनवर्ग, मम्मे वसिऊण मरुयदुक्खेन । ब्दार्थः नेरइयस्स व घडियालयाओ जीवस्स जिग्गमणं ६६८ जातिरिति मासनवकं गर्ने उषित्वा गुरुकदुःखेन । नैरयिकस्येव घटिकाऽऽलयाद् जीवस निर्गमनम् ।। १. पूर्णमूलम्जाई-जरा-भरण-सोगपणासणस्स कल्लाणपुक्सलविसालमुहावहस्स। को देवदाणव-नरिंदगणधिनस्स धम्मस्स सारमुवलम्म करेपमा ३ "जाई"श. - - Page #134 -------------------------------------------------------------------------- ________________ यदणमहाभासं । होइ जरा वृद्ध, बवसायपहुचरूवबलमहणी । जा परिभवदवद, जीवंतमयं जयं कुमइ ।। ६६९ ।। भवति जरा वृद्धत्वं व्यवसाय- प्रभुत्व-रूप-बऴमथनी । या परिभवदवदग्वं जीवम्मृतं जनं करोति ॥ ६६९ ॥ मरणं पुण पंचतं, भयंकरं खयलजीवलोयस्स । निययमनायागमणं, दुहावहं वेरिचकं व ।। ६७० ।। मरणं पुनः पञ्चत्वं भयंकरं सकलजीवलोकस्य । . नियतमज्ञातागमनं दुःखावहं वैरिचक्रमिव ।। ६७० ॥ सोओ मण-देहाणं, संतावयरो जणस्स परिणामो । घणहरण-बंधुमरणाइसंभवो भवभमनिमित्तं ॥ ६७२ ।। शोको मनो-देहयोः संतापकरो जनस्य परिणामः । धनहरण-बन्धुमरणादिसंभवो भवभ्रमनिमित्तम् || ६७१ ।। सिमणिट्ठाणं, पणासणो जो जिणेंदसुयधम्मो । तस्सोवलब्भ सारं, एमाइपयाण संबंधो ।। ६७२ ॥ एतेषामनिष्टानां प्रणाशनो यो जिनेन्द्र श्रुतधर्मः । तस्योपलभ्य सारमेवमादिपदानां संबन्धः ॥ ६७२ ॥ 'असुहनिवारणसची, पाएमेएण तस्स निदिट्ठा । सुहसंपयाण सत्ती, भन्नड़ तीएण पाएण ।। ६७३ ॥ अशुभ (असुख) निवारणशक्ति: पादेनैतेन (प्रायेणैतेन) तस्य निर्दिष्टा । सुख (शुभ) संपदां शक्तिर्भण्यते तृतीयेन पादेन ।। ६७३।। कलं सायं जम्हा, अणे वाहरइ तेण कल्लाणं । पुक्खलमिति संपुनं, सवपहाणं पुण विसालं ||६७४ ॥ कल्यं सातं यस्माद् अणति व्याहरति तेन कल्याणम् । पुष्कलमिति संपूर्ण सर्वप्रधानं पुनर्विशालम् || ६७४ | तिविहविसेसणजुत्तं, सुहमावहई करेह जीवाणं । जो तस्स भणियमिमिणा, सुयस्स सुयदाणसामत्थं ॥ ܙ १११ Page #135 -------------------------------------------------------------------------- ________________ १२२ सिरिसंतिसूरिविरह त्रिविषविशेषणयुक्तं सुखमावहति करोति जीवानाम् । यस्तस्य भणितमनेन भुतस्य श्रुतदानसामर्थ्यम् ॥ ६७५ ॥ को ति सयनो पुरिसो, देवाईया य पायडा चेव । तेसिं गणेहि दढमचियस्स परिपूइयस्स त्ति ॥६७६।। क इति सकर्णः पुरुषो देवादिकाश्च प्रकटाश्चैव । .. तेषां गणैईढमर्चितस्य परिपूजितस्येति ॥ ६७६ ॥ .. धम्मो सुयधम्मो चिय, एए उ सारो य तस्स माहप्पं । . उपलब्भ जाणिऊणं, करेइ लुत्तो इकारो त्थ ॥६७७॥ - धर्मः श्रुतधर्म एव एते तु सारश्च तस्य माहात्म्यम् । . उपलभ्य ज्ञात्वा करोति लुप्त इकारोऽत्र ॥ ६७७ ॥ . सिढिलित्तमिह पमाओ, मेओ अस्थाओ तम्मि विसयम्मि। जाणियजिणवयणाणं, न एस जुत्तो ति भावत्थो ६७८ शिथिलत्वमिह प्रमादो भेदोऽर्थात् तस्मिन् विषये। झातजिनवचनानां नैष युक्त इति भावार्थः ॥ ६७८ ।। तहा-"सिद्धे भो ! पर्यओ" वृत्तं सूत्रम् ॥ तथा-"सिद्धान् भो! प्रयतः” वृत्तं सूत्रम् । "सिद्ध” इति सिद्धे लद्धपइटे, अक्खलिए कुमयसत्थनिवहेण । अहवा सिद्धे णिचे, तिकालभाविप्पहावेण ॥ ६७९ ॥ सिद्धान् लब्धप्रतिष्ठान अस्खलितान कुमतशास्त्रनिवहेन । अथवा सिद्धान् नित्यान् त्रिकालभाविप्रभावेण ॥ ६७९ ।। "सिद्धे” पद. सिद्धे वा विक्खाए, सदेव-मणुयाऽसुरम्मि लोयम्मि । __ स्यापराथः भो आमंतणसद्दो, अइसयनाणीण सहाणं ॥६८०॥ वृत्तार्थः १. पूर्णमूलम्सिद्ध भो! पयओ णमो जिणमए नंदी सया संजमे, देवं-नाग-सुवण्ण-किण्णरगणस्सम्भूअभावथिए । लोगो जत्य पइटिओ जगमिणं तेलुक्कमयासुरं, धम्मो वहउ सासओ विजयऊ धम्मुत्तरं वह ॥४॥ Page #136 -------------------------------------------------------------------------- ________________ चेहयवंदणमहामास । १२३ सिद्धा वा विख्याताः सदेव-मनुजा-सुरे लोके । भोः आमन्त्रणशब्दोऽतिशयज्ञानिनां सर्वेषाम् ॥ ६८०॥ मो! पेच्छह अइसइणी, पमायचाएण एस पयो हं। वयषण तं पयासइ, होउ नमो मे जिणमयस्स ६८१ भोः ! प्रेमध्वमतिशयिनः प्रमादत्यागेन एष प्रयतोऽहम् । वचनेन तत् प्रकाशते भवतु नमो मम जिनमतस्य ६८१ छट्टीसचमियाणं, नत्थि विभत्तीणमत्थमेओ ति । तेण चउत्थी-अत्थे, निद्दिट्ठा सत्तमी सुत्ते ॥ ६८२ ॥ षष्ठी-सप्तमीकानां नास्ति विभक्तीनामर्थभेद इति । तेन चतुर्थ्यर्थे निर्दिष्टा सप्तमी सूत्रे ॥ ६८२ ॥ अहवा वि नमो अवयमवगयतइयाविमत्तियं नेयं । पयओ नमणेणा ऽहं, जिणमयविसए त्ति वक्कत्थो६८३ अथवाऽपि 'नमस्' अव्ययमपगततृतीयाविभक्तिकं ज्ञेयम् । प्रयतो नमनेनाऽहं जिनमतविषये इति वाक्यार्थः ६८३ अहवा वि न-मा-सद्दा, पडिसेहत्था परोप्परं दो वि । 'न-मो' पदम्य नचोऽर्थः पगयं गति अत्यं, पयओ ऽहं जिणमए सिद्ध ६८४ अथवाऽपि 'न-मा'-शब्दौ प्रतिषेधाौँ परम्परं द्वावपि । प्रकृतं गमयतोऽर्थ प्रयतोऽहं जिनमते सिद्धे ॥ ६८४ ॥ जिणमयमिह सुयधम्मो, थोउं सो चेव पत्थुओ जम्हा । होइ जियाणं नंदी, जेण सया संजमे तत्तो ॥६८५ ।। जिनमतमिह श्रुतधर्मः स्तोतुं स एव प्रस्तुतो यस्मात् । भवति जीवानां नन्दिर्येन सदा संयमस्ततः ॥ ६८५ ।। नंदी परमसमिद्धी, सया वि णिचं पि संजमे चरणे । तस्स विसेसणमेयं, देव-बागाइ विनेयं ॥ ६८६ ॥ नन्दिः परमसमृद्धिः सदाऽपि नित्यमपि संयमे चरणे । तस्य विशेषणमेतद् देव-नागादि विज्ञेयम् ॥ ६८६ ॥ Page #137 -------------------------------------------------------------------------- ________________ १२४ सिरिसंतिसूरिविरहवं देवा विमाणवासी, जोइसियाई उ उवरिमा सके। नाग-सुवना भुवणाहिवासि उवलक्खणं भपियं ६८७ देवा विमानवासिनो ज्योतिषिकादयस्तु उपरिमाः सर्वे । नाग-सुवणो भुवनाधिवासिन उपलक्षणं भणितम् ॥ किन्नरगणगहणाओ, संगहिया सयलवंतरा देवा । चउविहसुरेहि सब्भूयभावओ परममत्तीए ॥ ६८८॥ . किन्नरगणग्रहणात् संगृहीताः सकलव्यन्तरा देवाः। चतुर्विधसुरैः सद्भूतभावतः परमभक्त्या ॥ ६८८ ॥ दढमच्चियम्मि परिपूइयम्मि नंदी जओ हवइ चरणे । सहायरेण संपइ, पयओ ऽहं तम्मि सुयधम्मे।।६८९॥ . दृढमर्चिते परिपूजिते नन्दिर्यतो भवति चरणे । सर्वादरेण संप्रति प्रयतोऽहं तस्मिन् श्रुतधर्मे ॥ ६८९ ॥ सब्भूय-नागसद्दक्खराण पढमाणमेत्थ दुब्भावो । प्राकृतलक्षणम् छंदोभंगभयाओ, पाययलक्खणबलाओ वि॥६९०॥ सद्भूत-नाग-शब्दाक्षराणां प्रथमानामत्र द्विर्भावः । छन्दोमङ्गभयात् प्राकृतलक्षणबलादपि ॥ ६९० ॥ भणियं च तत्थ नीया लोयमभूया, य आणिया दोन्नि बिंदु-दुम्मावा । अत्थं गमंति तं चिय, जो तेर्सि पुवमेवासि ॥६९१॥ भणितं च तत्रनीतौ लोपमभूतौ च आनीतौ द्वौ बिन्दु-द्विर्भावौ । अर्थ गमयतः तमेव यस्तेषां पूर्वमेवाऽऽसीत् ॥ ६९१ ॥ लोइजइ दिस्सइ जं, जहडिओ केवलेण णाणेण । पंचत्थिकायमइओ, तो लोगो एत्थ घेत्तहो ॥६९२॥ लोक्यते दृश्यते यद् यथास्थितः केवलेन ज्ञानेन। पञ्चास्तिकायमयोऽतो लोकोऽत्र प्रहीतव्यः ॥ ६९२ ॥ १ "क्वचित् छन्दःपूरणेऽपि ( अनुखारः )-देवं-नाग-सुवण्ण ।"-८-१-२६ इति अनुखारविधायके सूत्रे श्रीहेमचन्द्राचार्याः । - Page #138 -------------------------------------------------------------------------- ________________ १२५ चेइयवंदणमहामास । जत्य चि जम्मि सुयधम्मदप्पणे अवितहोवलंमाओ। चिट्ठइ पइडिओ इव, पच्चक्खं जयमिणं सो उ ६९३ यत्रेति यस्मिन् श्रुतधर्मदपणेऽवितथोपलम्भात् । तिष्ठति प्रतिष्ठित इव प्रत्यक्षं जगदिदं स तु ॥ ६९३ ॥ नरलोयमेत्तमेयं ति संसयावगमकारणे भणियं । तेलोको उड्डा-हो-तिरियविभेयं तिहुयणं पि॥६९४।। नरलोकमात्रमेतदिति संशयापगमकारणे भणितम । त्रैलोक्यं-ऊर्ध्वा-ऽध-स्तिर्यविभेदं त्रिभुवनमपि ॥ ६९४ ।। तस्स विसेससरुवं, नेयं मच्चासुरं ति इह मचा । मणिया मणुया असुरा वि दाणवा तेसि एगत्तं ६९५ तस्य विशेषस्वरूपं ज्ञेयं मोऽसुरमिति इह माः । मणिता मनुजा असुरा अपि दानवास्तयोरैक्यम् ।।६९५।। एवं किर दंडो इव, मज्झग्गहणेण एत्थ संगहिओ । सुर-नारयाइरूवो, लोगो सबो वि दट्ठहो ॥ ६९६ ।। एवं किल दण्ड इव मध्यग्रहणेनाऽत्र संगृहीतः । सुर-नारकादिरूपो लोकः सर्वोऽपि द्रष्टव्यः ॥ ६९६ ॥ एवं संखेवेणं, काउं सुयधम्मसंथवो भयो । अइभत्तिमारियचिचो, आसीवायं इमं पढइ ॥६९७॥ एवं संक्षेपेण कृत्वा श्रुतधर्मसंस्तवं भव्यः । अतिमतिभृतचित्त आशीर्वादमिमं पठति ॥ ६९७ ॥ धम्मो ति सुत्तधम्मो, वड्डउ पावेइ उन्नई परमं । सासयमणवरयं चिय, विजयाओ दुम्मयचमणं ६९८ धर्म इति सूत्रधर्मों वर्धतां प्राप्नोति उन्नतिं परमाम् । शाश्वतमनवरतमेव विजयाद् दुर्मदचमूनाम् ॥ ६९८ ॥ धम्मो चरित्तधम्मो, तेण जहा उत्तरं अइपहाणं । . होइ तह चिय वड्डउ, सुयधम्मो एस भगवं ति ६९९ Page #139 -------------------------------------------------------------------------- ________________ १२६ सिरिसतिसरिविरह धर्मश्चारित्रधर्मः तेन यथा-उत्तरमतिप्रधानम् । भवति तयैव वर्धतां श्रुतधर्म एष भगवानिति ॥ ६९९ ॥ आयरसूयणहेडं, वहाउ भषियं पुणो इममदुहुँ । उवविस उवविस झुंजसु, दीसह लोए वि ववहारो ७०० आदरसूचनहेतुं 'वर्धताम्' मणितं पुनरिदमदुष्टम् । उपविश उपविश भुत दृश्यते लोकेऽपि व्यवहारः ७०० सिद्धिसमूसुयहियओ, न हु एत्तियवंदणेण परितुट्टो । तवंदणाइहेउं, कुणइ पुणो एवमुक्सग्गं ।। ७०१॥ सिद्धिसमुत्सुकहृदयो न खलु एतावद्वन्दनेन परितुष्टः । . तद्वन्दनादिहेतुं करोति पुनरेवमुपस(मुत्स)र्गम् ॥७०१॥ "सुयस्स भगवओ करेमि काउस्स ग्गमिच्चाइ जाव वोसिरामि"। "श्रुतस्य भगवतः करोमि कायोत्सर्गमित्यादि यावद् व्युत्सृजामि" । पुढं व कायचायं, काउं परिचिंतिऊण मंगलयं । विहिपारियउस्सग्गो, सुयनाणथुई तओ देजा ७०२ पूर्वमिव कायत्यागं कृत्वा परिचिन्त्य मङ्गलकम् । विधिपारितोत्सर्गः श्रुतज्ञानस्तुतिं ततो दद्यात् ॥ ७०२ ॥ पढमत्थऍ भावजिणा, बीए ठवणाजिणा जिणहरत्था । तइए पुण नामजिणा, तिलोयठवणाजिणा य थुया ७०३ प्रथमस्तवे भावजिना द्वितीये स्थापनाजिना जिनगृहस्थाः । तृतीये पुनर्नामजिनास्त्रिलोकस्थापनाजिनाश्च स्तुताः ॥७०३॥ इह पुक्खरवरदंडे, दबरिहंताण वंदणा विहिया। तित्थयरनामबंधणनिबंधणं जेण सुयणाणं ॥७०४॥ . शेषं पूर्ववत् Page #140 -------------------------------------------------------------------------- ________________ १२७ १२७ चेहबबंदणमहामास । इह पुष्कवरदण्डे द्रव्याहवां बन्दना विहिवा । तीर्थकरनामबन्धननिवन्धनं येन भुक्तानम् ॥ ७०४ ॥ मणियं च भूबस्स माविणो वा, मावस्सिह कारणं तु जं लोए । तं दई सहम, सचेयणाञ्चेवणं ति ।। ७०५ ॥ मणितं च. भूतस्य भाविनो वा भावस्पेह कारणं तु यलोके । तद् द्रव्यं सर्वज्ञाः सचेतना-ऽचेतनं झुवन्ति ॥ ७०५ ।। तहाहि-- अप्पुबनाणगहणे, मुयमत्ती पवयणे पभावणया । एएहिँ कारणेहि, तित्थयरचं लहइ जीवो ॥ ७०६ ।। तथाहि अपूर्वज्ञानप्रहणे भुतभक्तिः प्रवचने प्रभावनता । एतैः कारणैः तीर्थकरत्वं लभते जीवः ॥ ७०६ ॥ एवं चउप्पवारा, अरहंता ताव वंदिया एए। संपइ कमपत्ताणं, सिद्धाण करेमि संथवणं ।। ७०७ ।। एवं चतुष्पकारा अर्हन्तस्तावद् वन्दिता एते । संप्रति क्रमप्राप्तानां सिद्धानां करोमि संस्तवनम् ।।७०७॥ अहव चिहवंदणाओ, सिद्धत्तं जेहि पावियं पुर्छि । तप्पयलाभनिमित्तं, सिद्ध वंदामि ते इण्हि ॥ ७०८ ॥ अथवा चैत्यवन्दनात् सिद्धत्वं यैः प्राप्तं पूर्वम् ॥ तत्पदलाभनिमित्तं सिद्धान् वन्दे वानिदानीम् ॥ ७०८ ॥ सिद्धस्तवप्रक्रमः १. एतत्समानं संस्कृतम्-" भूतस्य मावि नो वा भावस हि कारणं तु यल्लोके । तन्यं तत्त्वज्ञैः सचेतना-ऽचेतनं गदितम् "-विशेषावश्यके ५८४ गाथा टीकायाम्-(पृ. ३१) Page #141 -------------------------------------------------------------------------- ________________ १२८ सिरिसंतिरिविर जह गारुडिओ गरुडं, विजो धनंतर सपा सरह । विजासिद्ध विजाहरो वि इट्टत्तसिद्धत्यं ॥ ७०९ ॥ यथा गारुडिको गरुडं, वैद्यो धन्वन्तरिं सदा स्मरति । विद्यासिद्धं विद्याधरोऽपि इष्टत्वसिद्ध्यर्थम् ॥ ७०९ ॥ एवं सिद्धपयत्थी, करेमि सिद्धाण संथवमियाणि । इय भावंतो सम्मं, सिद्धाण थुइं पढइ (पयओ)॥७१०॥ एवं सिद्धपदाऽर्थी करोमि सिद्धानां संस्तवमिदानीम् । इति भावयन् सम्यक् सिद्धानां स्तुतिं पठति (प्रयतः)७१० . "सिद्धाणं वुद्धाणं” इत्यादि सूत्रम् ॥ : "सिद्धेभ्यो बुद्धेभ्यः" इत्यादि सूत्रम् ॥ सिद्धस्तवार्थः सिद्धा निष्फन्ना खलु, सकारंतरपवित्तिनिरवेक्खा । सव्वुत्तमपयपत्ता, जेसिं परिकम्मणा नत्थि ॥७११॥ सिद्धा निष्पन्नाः खलु सत्कारान्तरप्रवृत्तिनिरपेक्षाः । सर्वोत्तमपदप्राप्ता येषां परिकर्मणा नास्ति ॥ ७११ ॥ विजा-जोगं-जण-धाउवायसिद्धाइया वि लोगम्मि । सिद्धा चेव पसिद्धा, विसेसणं तेण बुद्धाणं ॥७१२॥ विद्या-योगा-ऽखन-धातुवादसिद्धादिका अपि लोके । सिद्धा एव प्रसिद्धा विशेषणं तेन बुद्धेभ्यः ॥ ७१२ ॥ बुझंति जे समग्गं, वटुंतमणागयं अईयं पि। . भवभाविवत्थुतत्तं, तेसिं बुद्धाण सिद्धाणं ॥ ७१३ ॥ बोधन्ति ये समग्र वर्तमानमनागतमतीतमपि । भवभाविवस्तुतत्त्वं तेभ्यो बुद्धेभ्यः सिद्धेभ्यः ।। ७१३ ॥ केषांचिद् मुत्तिं पत्ता वि सुरा, परिभूयं जाणिऊण नियतित्थं । मतम् संसारे अवयारं, कुणंति केसिंचि मयमेयं ॥ ७१४ ।। १ पूर्णमूलम् सिद्धाणं बुद्धाणं पारगयाणं परंपरगयाणं । लोयग्गमुवगयाणं नमो सया सव्वसिखाणं ॥१॥ Page #142 -------------------------------------------------------------------------- ________________ चेहवबंदणमहामास । मुर्ति प्राप्ता अपि सुराः परिभूतं शात्वा निजतीर्वम् । संसारे अवतारं कुर्वन्ति केषाविद् मतमेतत् ॥ ७१४ ।। तेसि पडिनोहणत्यं, पारगयागं विसेसणं मणियं । नहु हुंति वारिसा जं, पारगवा मवसमुदस्स ७१५ तेषां प्रतिबोधनार्थ 'पारगतेभ्यों विशेषणं भणितम् । न खलु भवन्ति तादृशा यत् पारगता भवसमुद्रस्य ७१५ पारं पजंतं खलु, गयाग पत्ताण भवमहोयहिनो। अचंतियगमणेणं, भुजो वि तदप्पवेसाओ ।। ७१६ ।। पारं पर्यन्तं खलु गतेभ्यः प्राप्तेभ्यो भवमहोदधेः । आत्यन्तिकंगमनेन भूयोऽपि तदप्रवेशात् ।। ७१६ ॥ ते विहु अगाइसिद्धा, केहि वि इह त्ति तमिरासत्यं । ममइ विसेसणंतर-मनं पि परंपरगयाणं ॥ ७१७ ॥ तेऽपि खलु अनादिसिद्धाः कैरपि इष्टा इति तमिरासार्थम । भण्यते विशेषणान्तरमन्यदपि 'परंपरागतेभ्यः' ॥७१७।। एगुवएसादो, तो वि अमो तो वि अभयरो। एवं परंपराए, गयाण पत्ताण मुत्तिपयं ॥ ७१८ ॥ एकोपदेशादन्यः, ततोऽपि अन्यः, ततोऽपि अन्यतरः । एवं परंपरया गतेभ्यः प्राप्मेभ्यो मुक्तिपदम् ।। ७१८ ॥ नय वववं पढमो, कस्सुवएसेण सिवपयं पत्तो? । कालस्स व पढमत्तं, नत्थि चिय जेण कस्सा वि ७१९ न च वक्तव्यं प्रथमः कस्योपदेशेन शिवपदं प्राप्तः ? । कालस वा प्रथमत्वं नास्त्येव येन कस्यापि ॥ ७१९ ॥ किं विणया नाणं नाणा, उ दंसणं दंसणाओ चरणं तु । . चरणाहिंतो मोक्खो, परंपरा इमा एवं ॥ ७२० ॥ Page #143 -------------------------------------------------------------------------- ________________ सिरिसंतिरिविरहवं - किंच विनयाद् शानं , सानास्तु दर्शनं दर्शनावरणं तु। चरणेभ्यो मोक्षः परंपरा इयमेवम् ॥ ७२० ॥ नियवीरिएम अहवा, कालसहावाइणो वसे काउं। भविययनामाए, विसालसोवाणमालाए ॥ ७२१ ॥ निजवीर्येण अथवा काल-स्वभावादीन वशे कृत्वा । भवितन्यतानाच्या विशालसोपानमालया ॥ ७२१ ॥ मिच्छत्तमहाकूवा, निम्गंतूण जिऊन य कमेष । संमत्तदेसविरई-चरणाइपरंपरं परमं ॥ ७२२ ॥ मिथ्यात्वमहाकूपाद् निर्गत्य अर्जित्वा च क्रमेण । सम्यक्त्व-देशविरति-चरणादिपरंपरां परमाम् ॥ ७२२ ॥ एवं परंपराए, गयाण मोक्खं सया नमो होउ । जस्स जहिं मलविगमो, तस्स तहिं वेव मुतिपयं ७२३ एवं परंपरया गतेभ्यो मोक्षं सदा नमो भवतु । यस्य यत्र मलविगमः तस्स तत्रैव मुक्तिपदम् ।। ७२३ ॥ एवं विहदुनयनिर-सणत्यमवंतसुद्धबुदीहि । लोयग्गमुवगयाणं, पयमेवं पयडमुवइदं ॥ ७२४ ॥ एवंविधदुर्नयनिरसनार्थमत्यन्तशुद्धबुद्धिमिः। लोकाप्रमुपगतेभ्यः पदमेवं प्रकटमुपदिष्टम् ॥ ७२४ ॥ ईषत्प्रारभारा लोगो चउदसरजू , इसिपमारामिहाणवरपुढवी । लोयग्गथूमिया सा, सीया य जिनागमपसिद्धा ७२५ लोकश्चतुर्दशरज्जुरीपत्याग्भारामिधानवरपृथिवी। लोकाप्रसूभिता सा सिता च जिनागमप्रसिद्धा ।।७२५॥ तेसिं उवरि गंतू-म जोपणं तस्स उवरिमे कोसे । उवरिमछन्भायम्मी, लोपन्म सिवपर्य एची ॥७२६॥ तेषामुपरि गन्ना योजनं सोपरिमे शेशे। . उपरिमप्रमागे लोकायं शिवपदं मुक्तिः ॥ २६॥ . Page #144 -------------------------------------------------------------------------- ________________ चेझ्वषंदणमहाभासं । ठाडवनगाणं, असेसकम्मक्सएम पचाणं । सधेसु वि संबज्झर, नमो सया सबसिद्धाणं ॥ ७२७७ वत् स्थानमुपगतेभ्योऽशेषकर्मक्षयेण प्राप्तेभ्यः । सर्वेष्वपि संबध्यते 'नमः सदा सर्वसिद्धेभ्यः' ।। ७२७ ॥ सवं सिद्धं जेसिं, सज्यं येवं पि किं पि नहि अत्थि । अन्योऽर्थः ते हुंति सवसिद्धा, जइ वा अनो इमो अत्थो ||७२८॥ सर्व सिद्धं येषां साध्यं स्तोकमपि किमपि नहि अस्ति । ते भवन्ति सर्वसिद्धा यदि वा अन्योऽयमर्थः ॥ ७२८ तित्थातित्थाहि (इ) उवा-हिभेयओ ऽणेगहा जिणमयम्मि । सिद्धा हुंति पसिद्धा, सवग्गहणेण ते गहिया ।। ७२९ ।। तीर्थातीर्थायुपाधिभेदतोऽनेकधा जिनमते । सिद्धा भवन्ति प्रसिद्धाः सर्वग्रहणेन ते गृहीताः ॥ ७२९॥ मणियं च -- सिद्धा अणेयमेया, तित्यंतित्थयरतदियरा चैत्र । सय- पत्तेयविबुद्धा, बुहबोहिय स - ऽन्न- गिहिलिंगे ७३० सिद्ध मेदाः भणितं च "सिद्धा अनेकभेदाः तीर्थतीर्थकर तदितराचैव । स्वयं-प्रत्येक विबुद्धा बुधबोधिताः स्वाऽन्य- गृहिलिङ्गे ७३० इत्थी पुरिस नपुंसक-एगा sोग तह समयभिन्ना य । तग्गहणत्थं भणियं, नमो सया सवसिद्धाणं ।। ७३१ ॥ श्री- पुरुष नपुंसक - एका -ऽनेकाः तथा स्वमतभिन्नाश्च" । तग्रहणार्थ भणितं नमः सदा सर्वसिद्धेभ्यः ॥ ७३१ ॥ सामश्रेण जिणाई, वंदित्ता वंदई विसेसेण । आसनुवयारिता, वीरं वट्टंततित्थयरा (रं) ।। ७३२ ॥ सामान्येन जिनादीन् वन्दित्वा वन्दते विशेषेण । आसन्नोपकारित्वाद् वीरं वर्तमानतीर्थकरम् ॥ ७३२ ॥ ર Page #145 -------------------------------------------------------------------------- ________________ १३२ सिरिसं ति सूरिविरहणं " जो देवाण वि" गाहा, सूत्रम् ॥ "यो देवानामपि” गाथा, सूत्रम् । एयस्स अक्खरत्थो, सुगमो साहेमि नबर भावत्थं । जो देवाण वि देवो, निचं सुरसेवियत्ताओ || ७३३ || एतस्याक्षरार्थः सुगमः कथयामि नवरं भावार्थम् । यो देवानामपि देवो नित्यं सुरसेवितत्वात् ।। ७३३ ॥ तहाहि तेहि जनहि य. बोहिनिमित्तं ति संपयत्थीहिं । अविरहियं देवेहिं, जिणपयमृलं सयाकालं ॥ ७३४ ॥ तथाहि जो देवान भावार्थः । देव सेवा - आयद्भिर्याद्भिश्च बोधिनिमित्तमिति संपदर्थिभिः । अविरहितं देवैर्जिनपदमूलं सदाकालम् ॥ ७३४ ॥ बाहिरिगा विहु सेवा, संभवह अओ विसेसओ भणियं । जं देवा पंजलिणो, भत्तिवसाओ नर्मसंति || ७३५ ॥ बाह्याऽपि खलु सेवा संभवत्यतो विशेषतो भणितम् । यं देवाः प्राञ्जलयो भक्तिवशाद् नमस्यन्ति ।। ७३५ ॥ सेवा- नमसणाई, सुरेहिं कीरंति सुरवईणं पि । तं देवदेवमहियं, सुरवइमहियं ति संलतं ॥ ७३६ ॥ सेवा- नमस्यनानि सुरैः क्रियन्ते सुरपतीनामपि । तद् देवदेवमहितं सुरपतिमहितमिति संलपितम् ॥ ७३६॥ सेवामाहात्म्यम् काऊण नमोकारं, संसह तस्सेवष्णप्पमाहप्पं । फलसवणाओ जम्हा, बुद्धिपहाणा पवत्तंति ।। ७३७॥ कृत्वा नमस्कारं शंसति तस्यैवानल्पमाहात्म्यम् । फलश्रवणाद् यस्माद् बुद्धिप्रधानाः प्रवर्तन्ते ॥ ७३७ ॥ १ पूर्णमूलम् - जो देवाण वि देवो, जं देवा पंजली नमसंति । तं देवदेवमहिअं, सिरसा वंदे महावीरं ॥ २ ॥ २ 'सीसइ' इत्यपि पाठः । Page #146 -------------------------------------------------------------------------- ________________ चेमदनमहामास । "mata anait” माहा ॥ "एको अपे नमस्कारः" गाथा एको सबपहाणो, अब्बीओ वादि एत्य नायो । वीरस्स नमोकारो, किं पुण बहुग चि अविअत्यो ७३८ एक: सर्वप्रधानोऽद्वितीयो वाऽप्यत्र ज्ञातव्यः । बीरस्य नमस्कारः किं पुनर्बहुक इति अपि-मर्थः ७३८ जहि-मणपञ्जवनाणिणो वि सामनओ जिणा होंति । जियबहुगुरुकम्मत्ता, तेसि वरा इंति केवलिणो ७३९ अवधि-मनः पर्यवज्ञानिनोऽपि सामान्यतो जिना भवन्ति । जितबहुगुरुकर्मत्वात् तेषां वरा भवन्ति केवलिनः ७३९ तेहिंतो वि पहाणो. जिणवरवसमो ति वद्धमाणजिणो । तस्स नमोक्कारो जो, माहप्पं भन्नए तम् ॥ ७४० ॥ तेभ्योऽपि प्रधानो जिनवरवृषभ इति वर्धमानजिनः । तस्य नमस्कारो यो माहात्म्यं भण्यते तस्य ।। ७४० ॥ संसारसागराओ, तारे धुवं नरं व नारिं वा । नरगहणा नरजाई, लद्धा किं नारिगहणेण १ ॥ ७४१ ।। त्म्यम् संसारसागरात् तारयति ध्रुवं नरं वा नारीं वा । नरप्रहणाद् नरजातिर्लब्धा किं नारीग्रहणेन ? ।। ७४१ ॥ अभाणवसा केई, सिद्धिं नेच्छंति चेव नारीणं । तेसि पडिबोहणत्थं, नारीगहणं इमं एत्थ ।। ७४२ ॥ अज्ञानवशात् केचित् सिद्धिं नेच्छन्ति चैव नारीणाम् । तेषां प्रतिबोधनार्थ नारीग्रहणमिदमत्र || ७४२ ॥ संसारसमुद्दाओ, संतरणं सिद्धिपयगमानत्तं । तं नारीणं पि धुवं, जायह जिणवरनमोकारा ॥ ७४३॥ नमस्कारमाद्दा १ पक्को वि नमोकारो, जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ, तारेह नरं व नारिं वा ॥ ३ ॥ एको १३३ वार्थः या नारीग्रहण कारणम् Page #147 -------------------------------------------------------------------------- ________________ १५१ किमयं विधि. वादः स्तुतिवादस्य अप्रामाण्यम् . सिरिसंतिसूरिविरह संसारसमुद्रात् संतरणं सिद्धिपदकमानतम् । तमारीणामपि ध्रुवं जायते जिनवरनमस्कारात् ॥७४३॥ आह फुडं नहि मुणिमो, विहिवाओ एस किंव युइवाओ। अह विहिवयणं एयं, निरत्ययं सेसणुट्ठाणं ॥७४४॥ आह स्फुटं नहि जानीमो विधिवाद एषः किं । वा स्तुतिवादः । अथ विधिवचनमतद् निरर्थकं शेषानुष्ठानम् ।। ७४४ ॥ एसो चिय कायबो, निचं पुरिसेण सिद्धिकामेण । . सो वि न जुत्तो बीओ, एकादवि कन्जसिद्धीओ ७४५ एष एव कर्तव्यो नित्यं पुरुषेण सिद्धिकामेन । सोऽपि न युक्तो द्वितीय एकस्मादपि कार्यसिद्धितः ७४५ अह थुइवाओ एसो, थुबइ वेयालिएहिँ जह रनो। कुंतस्स सत्तपाया-लमेयणे नूण सामत्थं ॥ ७४६ ॥ अथ स्तुतिवाद एप स्नूयते वैतालिकैर्यथा राज्ञः । कुन्तस्य सप्तपातालभेदने नूनं सामर्थ्यम् ।। ७४६ ।। अलियवयणं म्बु एयं, भन्नइ सहनुणो पुरो कह णु?। लोए वि पसिद्धमिणं, देवा सत्ता वि गेज्य ति ७४७ अलीकवचनं खल्वेतद् भण्यते सर्वज्ञस्य पुरः कथं नु ? । लोकेऽपि प्रसिद्धमिदं देवाः सत्त्वादपि ग्राह्या इति ७४७ अलियवयणं पि पाव-स्स कारणं वभियं जिणेदेहिं । संतगुणकिन्तणा वि य, जिणाण जं वंदणा इट्टा ७४८ अलीकवचनमपि पापस्य कारणं वर्णितं जिनेन्द्रैः। - सद्गणकीर्तनाऽपि च जिनानां यद् वन्दना इष्टा ॥७४८॥ एवं दुहा वि एवं, चिंतिजंतं न संगयं माइ। गाहासुतं भंते!, ता सीसउ एत्व परमत्यो ॥७४९॥ . Page #148 -------------------------------------------------------------------------- ________________ चेहबवंदनमहामास । एतद् द्विधाऽपि एवं चिन्त्यमानं न संगतं माति । माथासूत्रं मगवन् ! ततः शिष्यतामत्र परमार्थः ।।७४९॥ मणइ गुरू भो! तुमए, वियप्पकल्लोललोलहियएण । प्रतिवचः मोहं को पयामो, मावत्यमबुज्झमाषेण ॥७५० ॥ भणति गुरोः ! त्वया विकल्पकल्लोललोलहृदयेन । मोघं कृतः प्रयासो भावार्थमबुध्यमानेन ।। ७५० ॥ नणु सिद्धमेव ममवओं, एसो महोत्तमो नमोकारो। आणाणुपालणत्यं. मावनमोक्कारस्व ति ॥ ७५१ ।। ननु सिद्धमव भगवत एष सत्तिमो नमस्कारः । आज्ञानुपालनार्थ भावनमस्काररूप इति ।। ७५१ ।। आणाणुपालणाओ, तत्तो सधुत्तमा मवतरणं (?) । होइ धुवं मवियाणं, गाहामुत्तं कहमजुतं? ॥७५२ ।। आज्ञानुपालनात् ततः सर्वोत्तमाद् भवतरणम् । भवति ध्रुवं भत्र्यानां गाथासूत्रं कयमयुक्तम् ? ॥७५२।। ता विहिवाओ एसो, थुइवाओ वा न दोसमावहइ । सम्भूयभामणाओ, संतगुणुक्त्तिणा चेव ।। ७५३ ॥ पतो विधिवाद एषः स्तुतिवादो वा न दोषमावहति । सद्भूतभाषणान् सगुणोत्कीर्तना एवं ॥ ७५३ ॥ नषु तणुसत्ता नारी, तीसे कह घडइ एरिसं विरियं । स्त्रीनिर्वाण. उत्तमवीरियसज्झा, होइ जओ मुत्तिसंपत्ती ॥७५४॥ मीमांसा ननु नुसत्त्वा नारी तस्यां कथं घटते एतादृशं वीर्यम् ? । उत्तमवीर्यसाध्या भवति यतो मुक्तिसंपतिः ॥ ७५४ ॥ वीरियविरहाओ चिय, सचमपुढवीगई वि नो तीसे । वा कह नेवाणगमो, मुणिवर! घडइ ति गुरुराह ॥ वीर्यविरहादेव सप्तमपृथिवीगतिरपि नो तस्याः । ज्याचं निर्वाणामो मुनिवर ! घटते ? इति गुग्राह ।। Page #149 -------------------------------------------------------------------------- ________________ १३६ सिरिसंतिसूरिविरहवं विरिएण होइ हीणो, इत्थीहितो नपुंसओ लोए । सो वचइ नेवाणं, महातमं चाविगाणेगं ॥ ७५६ ॥ वीर्येण भवति हीनः स्त्रीभ्यो नपुंसको लोके। .. स व्रजति निर्वाणं महातमां चाऽविगानेन ॥ ७५६ ॥ ता कीस न इच्छिज्जइ, सिदी नारीण निउणबुद्धीहि । अह सत्तमपुढवीए, गमणाभावो इहं नायं ॥७५७॥ ततः कस्माद् नेष्यते सिद्धिनारीणां निपुणबुद्धिमिः ?। अथ सप्तमपृथिव्यां गमनाऽभाव इह ज्ञातम् ॥ ७५७ ।। नणु भाव विसेसाओ, सिद्धिं नरयं च पाणिणो जंतिः। नारीणमसुहभावो, न हु तिहो होइ पगईए ॥७५८॥ ननु भावविशेषात् सिद्धिं नरकं च प्राणिनो यान्ति । नारीणामशुभभावो न खलु तीम्रो भवति प्रकृत्या ॥७५८|| तम्हा सत्तमपुढवीं, न जंति ताओ निसग्गओ चेव । वचंति मुत्तिमुत्तम !, सुहपरिणामोवलंभाओ॥७५९॥ तस्मात् सप्तमपृथिवीं न यान्ति ता निसर्गादेव । ब्रजन्ति मुक्तिमुत्तम ! शुभपरिणामोपलम्भात् ।। ७५९ ॥ सत्तममहिगामित्ता(तं), जइ हेऊ होज उड्नुगमणस्स । ता कीस सहस्सारा, उवरिं मच्छा न गच्छंति ? ७६० सप्तममहीगामित्वं यदि हेतुर्भवेदूर्ध्वगमनस्य । ततः कस्मान् सहस्रारादुपरि मत्स्या न गच्छन्ति ॥७६०॥ जह जाइपच्चयाओ, मच्छाईणं न अस्थि सिद्धिगमो । तह सत्तमपुढविगई, नारीण निसग्गओ नत्थि ७६१ यया जातिप्रत्ययाद् मत्स्यादीनां नास्ति सिद्धिगमः । तथा सप्तमपृथ्वीगतिर्नारीणां निसर्गतो नास्ति ॥७६१ ॥ तह वि हु जुत्ता मुत्ती, जम्हा दीसइ अणुत्तरं विरियं । धम्मविसयम्मि तासिं, तहातहाउ जु(ज)मंतीणं ॥७६२॥ Page #150 -------------------------------------------------------------------------- ________________ चेइयवंदपमहामास । तथाऽपि खलु युक्ता मुक्तिर्यस्माद् दृश्यतेऽनुत्तरं वीर्यम् । धर्मविषये तासां तथावबोधच्छन्तीनाम् ।। ७६२ ॥ किं बहुणा ? सिद्धमिणं, लोए लोउत्तरे वि नारीणं । नियनियधम्मायरणं, पुरिसेहितो विसेसेणं ॥ ७६३ ॥ किंबहुना ? सिद्धमिदं लोके लोकोत्तरेऽपि नारीणाम् । निजनिजधर्माचरणं पुरुषेभ्यो विशेषेण ॥ ७६३ ॥ मुहभावसालिणीओ, दाण-दया-सील-संजमधरीओ। मुत्तस्स पमाणत्ता, लहंति मुत्तिं सुनारीओ ॥७६४॥ शुभभावशालिन्यो दान-दया-शील-संयमधर्यः । सूत्रस्य प्रमाणत्वाद् लभन्ते मुक्तिं मुनार्यः ।। ७६४ ॥ इय वट्टमाणतित्था-हिनायगं बंदिऊण भावेण । नेमिजिनस्तवः कल्लाणत्तयकित्तण-पुवं नेमीजिणं थुणइ ।। ७६५ ।। इति वर्तमानतीर्थाधिनायकं वन्दित्वा भावेन । कल्याणकत्रयकीर्तनपूर्व नमिजिनं स्तौति ॥ ७६५ ।। "उजिंतसलं सिहरे" गाहा, मूत्रम् ॥ . "उजयन्तशैलशिखरे" गाथा, सूत्रम् । मुत्तत्थो मुगमो चिय, किं पुण कारणमिमस्स संथवणं ?। किमर्थ संभवः कीरह भुवणचन्मुय-विसेसचरियाणुसरणत्थं ॥७६६।। सूत्रार्थः सुगम एव किं पुनः कारणमस्य संस्तवनम् ? । . क्रियते मुवनात्यद्भुतविशेषचरितानुस्मरणार्यम् ॥ ७६६ ।। अहवा मसी नेमिजिणेंदे, होइ पसिद्धी तहा सुतित्यस्स । कल्लाणयतियपूया-संपायणमेय गाहाए ॥ ७६७॥ १. पूर्णमूलम् उजितसेलसिहरे, दिक्खा नाणं निसीहिआ जस्स। तं धम्मचक्रवट्टि, अरिष्टनेमि नमसामि ॥ ४॥ १८ Page #151 -------------------------------------------------------------------------- ________________ १३८ अथवा--- सिरिस सूरिविरहमं भक्तिर्नेमिजिनेन्द्रे भवति प्रसिद्धिः तथा सुतीर्यस्व । कल्याणकत्रिकपूजासंपादनमेतद् गाथया ।। ७६७ ।। सुकरमणुमोइज, पुणो पुणो साजुबंधफलहेऊ । इस वंदिम देवाणं, मुझे अणुकित्तणं कुणइ || ७६८ ।। सुकृतमनुमोदितव्यं पुनः पुनः सानुबन्धफलहेतु । इति वन्दित्वा देवेभ्यो भूयोऽनुकीर्तनं करोति ॥ ७६८|| "तारि अट्ठ दस दो य वंदिया" गाहा, सूत्रम् ॥ " चत्वारः अष्ट दश द्वौ च वन्दिताः” गाथा, सूत्रम् । चलारिगाथार्थः चउरो उसभजिणाओ, अट्ठ य सुमईजिणाओ आरम्भ । विमलजिणाओ दस दो, अ वंदिया पास- वीरजिणा ७६९ चत्वार ऋषभजिनाद अष्टौ च सुमतिजिनादारभ्य | विमलजिनाद्दश द्वौ च वन्दितौ पार्श्व - वीरजिनौ ॥७६९॥ स वि जिणवरा ते, चउवीसं भरहखेत्तसंभूया | परमट्ठनिद्वियट्ठा, कयकिच्चा नोबयारेणं ।। ७७० ॥ सर्वेऽपि जिनगरास्ते चतुर्विंशतिर्भरतक्षेत्रसंभूताः । परमार्थनिष्ठितार्थाः कृतकृत्या नोपचारेण ।। ७७० ॥ एवं बहुप्पयारा, सिद्धां सबे वि दिंतु मे सिद्धिं । आइन्नयपामना, वक्खायं गाहदुगमेयं ॥ ७७१ ॥ एवं बहुप्रकाराः सिद्धाः सर्वेऽपि ददतु मम सिद्धिम् । आचीर्णकप्रामाण्याद् व्याख्यातं गाथाद्विकमेतत् ॥ ७७१ ॥ सुतामणियं ति न संगयं ति एयं न जुज्जए बोतुं । सूत्रोक्तम् ? सम्भावबुद्धिजणगं, सवं सुते मणियमेव ॥ - ७७२ ॥ किमेतत् १. पूर्णमूलम् - चार अट्ठ दस दो य, वंदिआ जिनवरा बउव्वीसं ॥ परमनिट्टिअट्ठा, सिद्धा सिद्धि मम दिसंतु ॥ ५ ॥ Page #152 -------------------------------------------------------------------------- ________________ इयवंदनमहामारी | सूत्राऽभणितमिति न संगतमित्येतद् न युज्यते वक्तुम् । सद्भावबुद्धिजनकं सर्व सूत्रे भणितमेव ।। ७७२ ।। ass विसुद्धभावो, मवियाणमिमेण गाजुयलेण । अणुहवसिद्धं एयं, भावपहाणाण भवाणं ।। ७७३ ॥ वर्ष विशुद्धभावो भव्यानामनेन गाथायुगलेन । अनुभवसिद्धमेतद् भावप्रघानानां भव्यानाम् ।। ७७३ ।। थुइ थोत- चित्तपमुहं, गुणकरमत्रं पि संमयं जह वा । एयं पितहा नेयं, मज्झत्थमणेहिं विउसेहिं ॥ ७७४॥ स्तुति स्तोत्र - चित्रप्रमुखं गुणकरमन्यदपि संमतं यथा वा । एतदपि तथा ज्ञेयं मध्यस्थमनोभिर्विद्वद्भिः ॥ ७७४ ।। जिणवंदनावसाणे, जिणगिहवासीण देव-देवीणं । संबोहणत्थमहुणा, काउस्सग्गं कुणइ एवं ।। ७७५ ।। जिनवन्दनावसाने जिनगृहवासिनां देव-देवीनाम् । संबोधनार्थमधुना कायोत्सगं करोत्येवम् ।। ७७५ ।। “बेयावच्चगराणं संतिगराणं सम्मद्दिट्ठि-समाहिगराणं करेमि काउस्सग्गं अन्नत्थूससिएणं” इत्यादि सूत्रम् ॥ "वैयावृत्त्यकराणां शान्तिकराणां सम्यग्दृष्टि- समाविकराणां करोमि कायोत्सर्गमन्यत्रोच्वसितेन” इत्यादि सूत्रम् ॥ वैयावचं जिणगिह- रक्खण-परिट्ठवणाइजिणकिच्चं । संती पडणीयकओ - वसग्गविनिवारणं भवणे ||७७६ ॥ वैयावृत्त्यं जिनगृहरक्षणपरिष्ठा ( प्रतिष्ठा) पनादि जिनकृत्यम् । शान्तिः प्रत्यनीककृतोपसर्गविनिवारणं भवने ।। ७७६ ॥ १. पूर्ववत् शेषसूत्रम् । ११९ देवानां संबोधनायं का योत्सर्गः Page #153 -------------------------------------------------------------------------- ________________ सिरिसंतिसूरिविण्इ सम्मदिही संभे, सस्त समाही मयोहामावो। एमति करपसीला, सुरवरसाहम्मिया जे उ॥७७७॥ सम्यग्दृष्टिः संघः, तस्स समाधिर्मनोदु:सामावः । एतेषां हरणशीला सुरवरसाधर्मिका बेतु ॥ ७७० ॥ तेसि समापत्थं, काउस्सग्गं करेमि एचाहे। . . अमत्यूससियाई-धुव्युत्तागारकरणेणं ॥ ७७८ ॥ तेष सम्मानार्थ कायोत्सर्ग करोमीदानीम् । अन्यत्रोच्चसितादिपूर्वोक्ताऽऽकारकरणेन ॥ ७७८ ॥ . कस्यचिन्मतम् एत्य उ भणेज कोई, अविरहगंधाण ताणमुस्सग्गो। न हु संगच्छइ अम्हं, सावयासमणेहि कीरंतो ७७९ अत्र तु भणेत् कश्चिद् अविरतिकान्धानां तेषामुत्सर्गः । न खलु संगच्छतेऽस्माभिः श्रावक-श्रमणैः क्रियमाणः ॥७७९॥ गुणहीणवंदणं खलु, न हु जुत्तं सबदेस-विरयाणं । प्रतिवचनम् भणइ गुरू सञ्चमिणं, एत्तो चिय एत्थ नहि मणियं ७८० गुणहीनवन्दनं खलु न खलु युक्तं सर्व-देशविरतानाम् । भणति गुरुः सत्यमिदमित एवात्र नहि भणितम् ७८० वंदम पगण-सक्का-रणाइहेउं करेमि उस्सग्गं । वच्छल्लं पुण जुत्तं, जिणमयजुत्ते तणुगुणे वि ॥७८१॥ वन्दन-पूजन-सत्कारणादिहेतुं करोम्युत्सर्गम्।। वात्सल्यं पुनर्युक्तं जिनमतयुक्त तनुगुणेऽपि ॥ ७८१ ॥ ते हु प्रमत्ता पायं, काउस्सग्गेण बोहिया घणियं । पडिउज्जमंति फुडपा-डिहेरकरणे ददुच्छाहा ॥७८२॥ ते खलु प्रमत्ताः प्रायः कायोत्सर्गेण बोधिता भृशम् । प्रत्युद्यच्छन्ति स्फुटप्रातीहार्यकरणे दत्तोत्साहाः ॥७८२॥ देवसान्निथ्यो. सुबइ सिरिकताए, मणोरमाए तहा सुमहाए । दाहरणानि अभयाईणं पि कयं, सनेझं सासणसुरेहिं ।। ७८३॥ Page #154 -------------------------------------------------------------------------- ________________ चहक्वंदणमहामास । १४१ भूयते श्रीकान्ताया मनोरमायास्तथा सुभद्रायाः । अभयादीनामपि फ सांनिध्यं शासनसुरैः ॥ ७८३ ।। संघुस्सग्गा पायं, बट्टाइ सामत्यमिह सुराणं पि। जह सीमंधरमूले, गमणे माहिलविवायम्मि ॥७८४॥ संघोत्सर्गात् प्रायो वर्धते सामर्थ्यमिह सुराणामपि । गया सीमंघरमूले गमने माहिलविवादे ।। ७८४ ॥ जक्खाए वा सुबइ, सीमंधरसामिपायमूलम्मि । नयणं देवीऍ कयं, काउस्सग्गेण सेसाणं ।। ७८५ ।। यभाया वा श्रूयते सीमंधरस्वामिपादमूले । नयनं देव्या कृतं कायोत्सर्गेण शेषाणाम् ॥ ७८५ ।। एमाइकारणेहि, साहम्मियसुरवराण वच्छल्लं । . प्रवारिसेहिं कीरइ, न वंदणाहेउमुस्सग्गो ॥ ७८६ ॥ एवमादिकारणैः साधर्मिकसुरवराणां वात्सल्यम् । पूर्वपुरुषैः क्रियते न वन्दनाहेतुमुत्सर्गः ॥ ७८६ ।। पुवपुरिसाण मग्गे, वच्चंतो नेय चुक्कइ सुमग्गा। पूर्वपुरुषप्रामापाउणइ भावसुद्धिं, मुच्चइ मिच्छाविगप्पेहिं ।। ७८७॥ वन पूर्वपुरुषाणां मार्गे ब्रजन् नैव भ्रश्यति सुमार्गान् । प्राप्नोति भावशुद्धिं मुच्यते मिथ्याविकल्पैः ॥ ७८७ ।। पारियकाउस्सग्गो, परमेट्ठीणं च कयनमोकारो । वेयावच्चगराणं, देज थुई जक्खपमुहाणं ॥ ७८८ ॥ पारितकायोत्सर्गः परमेष्ठिनां च कृतनमस्कारः । वैयावृत्त्यकराणां दद्यात् स्तुतिं यक्षप्रमुखाणाम् ॥ ७८८॥ कयसिद्धनमोकारो, पुणो वि पणिवायदंडगाईयं । बीयथुइजुयलएणं, पुदि पिव वंदणं कुणइ ॥७८९ ॥ कृतसिद्धनमस्कारः पुनरपि प्रणिपातदण्डकादिकम् । द्वितीयस्तुतियुगलकेन पूर्वमिव वन्दनां करोति ॥७८९॥ Page #155 -------------------------------------------------------------------------- ________________ १२ क्लम् बन्दवफलम् . सिरिसंतिसूरिविरहवं पुरुष पि न दुई, ददृश्यमिवं जिनागमहि । जिनगुपयुइलवचा, कम्मक्ख्य कारणचेष ।। ७९० ॥ पुनरुकमपि न दुष्टं द्रष्टव्यमिदं जिनागमः। जिनगुणस्तुतिरूपत्वात् कर्मक्षयकारणत्वेन ॥ ७९०॥ सह चिचसमाहाणे, अहिवं पि जिणेंदबंदणं सेयं । कम्मक्खयहेउवा, पंचनमोकारगुण ॥ ७९१ ।। सदा चिचसमाधानेऽधिकमपि जिनेन्द्रबन्दनं श्रेयः । कर्मभयहेतुत्वात् पचनमस्कारगुणनमिव ।। ७९१ ॥ मषियं च-पादिवसे, पचे चेहयाई समाई। समवेहि सावएहि य, सचीए कंदणिजाई ॥७९२॥ मणितं च पर्वदिवसे प्रत्येकं चैत्यानि सर्वाणि । श्रमणैः पावकैश्य शच्या वन्दनीयानि ॥ ७९२ ।। बह विसविधायपत्वं, पुणो पुषो मंतमंतकं सुइयं । तह मिच्छचविसहरं, विवेवं वंदगाई वि ॥ ७९३ ॥ यथा विषविघातनार्य पुनः पुनः मनमरणं शुमकम् । तवा मिथ्यात्वविषहरं विज्ञेयं वन्दनायपि ॥ ७९३ ॥ मणियं च मिच्छादंसबमहर्ष, सम्मइंसपाविसुद्धिहेउं च। चिइवंदबाइ विहिषा, पम वीपरागेहि ॥ ७९४ ॥ मणितं चमिथ्यादर्शनमयनं सम्बग्दर्शनविशुद्धिहेतु च । चैत्यवन्दनादि विधिना प्रशसं वीतरागैः ॥ ७९४ ॥ बद वि बहुहा न तीरह, दो वाराणो अवस्स कायम् । संविम्गमुषीहिं जजो, आइषं वत्रियं वेव ॥७९५॥ यद्यपि बहुधा न शक्यते द्वौ वारी अवश्यकर्वव्यम्। . संविनमुनिमिर्यत आचीर्ण वर्णितमेव ।। ७९५ ॥ Page #156 -------------------------------------------------------------------------- ________________ चेहयवंदणमहामासं । सहभावबुद्धिहे, निचं जिणवंदना सिवत्वीहिं । संपुचा कायदा, विसेसजो गेहवासीहिं ॥ ७९६ ॥ मनाववृद्धिहेतुं नित्यं जिनवन्दना शिवार्षिभिः । संपूर्ण कर्तव्या विशेषतो गेहवासिभिः ॥ ७९६ ॥ आह किमेसा तुम्मे, विसेसज सावयाणमुवइट्ठा १ । किं साहूण न नियमो :, मणइ गुरू सुजसु परमत्यं ॥ प्रतिवचः आह किमेषा युष्मामिर्विशेषतः श्रावकाणामुपदिष्टा ? | किं साधूनां न नियमः ? भणति गुरुः शृणु परमार्थम् ७९७ पृच्छा समणाण सावयाण य, उस्सग्गो एस चैव दट्ठवो । गिरिणा विसेसमणणे, त्रिंतीमं कारणं गुरुणो ७९८ श्रमणानां श्रावकाणां चोत्सर्ग एष एव द्रष्टव्यः । गृहिणा विशेषमणने ब्रुवन्तीदं कारणं गुरवः ॥ ७९८ ॥ चरणद्वियाण किरिया, सदा वि जिणेंदवंदना चैव । जाणा पालणं चिय, जम्हा तं चिंति तत्तविऊ ७९९ चरणस्थितानां क्रिया सर्वापि जिनेन्द्रवन्दना एव । आज्ञानुपालनमेव यस्मात् तद् ब्रुवते तत्त्वविदः ॥ ७९९ ॥ चरणकरणाविरोहा, साह वंदंति हीणमहियं वा । किरियंतरे वि तेसिं, परिणामो तग्गओ वेत्र ८०० 'चरणकरणाऽविरोधात् साधवो वन्दते हीनमधिकं वा । क्रियान्तरेऽपि तेषां परिणामस्तद्गत एव ॥ ८०० ॥ गिहिजो पुण सो भावो, ताव त्तिय जाव वंदणं कुणइ । आरंमपरिग्गहवा-चडस्स न उ सेसकालम्मि || ८०१ ॥ गृहिणः पुनः स भावस्तावदिति च यावद्वन्दनां करोति । आरम्मपरिग्रहव्यापृतस्य न तु शेषकाले ॥। ८०१ ॥ तम्हा संपुन विग, जुत्ता जिननंदणा गिहत्यानं । सुहमाचबुडिओ जं, जायइ कम्मक्खओ विउलो ८०२ tat Page #157 -------------------------------------------------------------------------- ________________ ११९ सिरिसंतिसूरिविरह तस्वात् संपूर्णा एव युक्ता जिनबन्दना गृहखानाम् । शुभभाववृद्धेर्यद् जायते कर्मक्षयो विपुलः ।। ८०२ ॥ संपुत्रपक्खवाई, विचिविरोहाइकारणा कह दि । डहरतरं पि कुणंतो, संपुनाए फलं होइ(लहइ)।।८०३॥ संपूर्णापक्षपाती वृत्तिविरोधादिकारणात् कथमपि । लघुतरामपि कुर्वन् संपूर्णायाः फलं भवति (लभते) ॥ ८०३ ॥ जो पुण पमायसीलो, कुग्गहगरलेण वावि हयसमो । संपुत्राकरणमणो-रहं पि हियए न धारेइ ॥ ८०४ ॥ यः पुनः प्रमादशीलः कुप्रहगरलेन वाऽपि हतसंज्ञः । ... संपूर्णाकरणमनोरथमपि हृदये न धारयति ।। ८०४ ॥ सो मोहतिमिरछाइय-दिट्ठी बहुदुक्खसावयाइने । संमग्गमपावतो, परिभमइ चिरं भवारने॥ ८०५॥ स मोहतिमिरच्छादितदृष्टिबहुदुःखश्वापदाकीर्णे। सन्मार्गमप्राप्नुवन् परिभ्रमति चिरं भवारण्ये ॥ ८०५ ।। वृत्तिबाधाचि. तो तिक्कालं गिहिणो, पंचहि सक्कत्यएहि सा जुत्ता । जइ ताव वित्तिबाहा, असमाहिकरी न संभवड ८०६ ततत्रिकालं गृहिणः पञ्चमिः शक्रस्तवैः सा युक्ता । यदि तावद् वृत्तिबाधा असमाधिकरी न संभवति ८०६ तब्भावे उ अवस्सं, नवभेयाए इमीऍ अभयरी । पडिसुद्धा कायवा, दंसणसुद्धिं महंतेण ॥ ८०७ ॥ तद्भावे तु अवश्यं नवभेदाया अस्या अन्यतरा । प्रतिशुद्धाः कर्तव्या दर्शनशुद्धि कास्ता ।। ८०० ॥ नव भेया पुण एसा, भणिया पुरिसेहि तत्त्वेईहिं । संपुनमचायतो, मा कोइ चएज सवं पि ॥ ८०८ ॥ न्तनम् १. "काहेर आहा-ऽहिलंघा-ऽहिलंख-बच्च-बम्फ-मह-सिह-विलंपाः" ॥ ८-1. १९२ ॥ इति हैमवचनात् कामहः । Page #158 -------------------------------------------------------------------------- ________________ या: चोवरणमामा। नवमेशा पुनरेषा भणिता पुरुषैवस्ववेदिमिः । संपूर्णामशक्नुवन् मा कोऽपि त्यजेत् सर्वमपि ।। ८.८॥ आह किमेवइय चिव, उयाहु अहिया वि संगया एसा! आधिक्यं पडिमगर गुरू सुंदर, अइमरियं नविधम्मम्मि ।।८०९ माया आह किमेतावत्येव उताहो अधिकाऽपि संगता एपा। प्रतिभणति गुरुः सुन्दर ! अतिभृतं नास्ति धर्मे ॥ ८०९ एत्तो अहिगतरावि हु, कीरंती गरुयमचिराएण । कल्लाणयपहाइसु, गुणावहा चेव भत्ताणं ।। ८१० ॥ इतोऽधिकतराऽपि खलु क्रियमाणा गुरुकभक्तिरागेण । कल्याणकपर्वादिषु गुणावहा एव भक्तानाम् ।। ८१० ॥ वडा धम्मज्झाणं, फुरंति हियए गुणा जिणिंदाणं । उच्छलइ तेसु मत्ती, कम्मिधणहुयवहसमाणा ॥८११ वर्धते धर्मध्यानं स्फुरन्ति हृदये गुणा जिनेन्द्राणाम् । उच्छलति तेषु भक्तिः कर्मेन्धनहुतवहसमाना ॥ ८११ ॥ अमेसि भवाणं, उवइट्ठो होइ उत्तमो मग्गो । इय विविहा हुंति गुणा, पुणो पुणो वंदणाकरणे ॥८१२ अन्येषां मध्यानामुपदिष्टो भवति उत्तमो मार्गः । इति विविधा भवन्ति गुणाः पुनः पुनर्वन्दनाकरणे ॥८१२॥ -अबमावुल्लासेण विणा, अहिगपविती न होइ धम्मम्मि । सो खलु सुप्पणिहाणं, भन्नइ विनायसमएहिं ।। ८१३ ॥ मन्या --- मावोल्लासेन विना अधिकप्रवृत्तिर्न भवति धर्मे। स खलु सुप्रणिधानं भण्यते विज्ञातसमयैः ।। ८१३ ॥ Page #159 -------------------------------------------------------------------------- ________________ सिरिसतिरिविरह दुर्गदवारी मुह दुम्गवनारी, बयगुरुणो सिंदुवारकसुमेहि । मापणिहाषेणं, उवउचा(वण्णा) तियसलोयम्मि ८१४ भूगते दुर्गवनारी जगद्गुरोः सिन्दुवारकुसुमैः । पूजाप्रणिधानेन उपयुक्ता(पन्ना) त्रिदशलोके ॥ ८१४॥ बंदणपणिहाणाओ, सुविसुद्धाओ पवमाणालो। दुरः सुबह जिणेदसमए, देवत्तं दुहुरो पचो ॥ ८१५ ॥ वन्दनप्रणिधानात् सुविशुद्धात् प्रवर्धमानात् ।. भूयते जिनेन्द्रसमये देवत्वं दर्दुरः प्राप्तः ॥ ८१५ ॥ एत्तो चिय सुहमइणो, बहुसो बंदंति पहदियहेसु । . तित्याणि मणे धरिठ, अट्ठावय-रेवयाईणि ॥८१६॥. इत एव शुभमतयो बहुशो वन्दन्ते पर्वदिवसेषु ।। तीर्थानि मनसि धृत्वा अष्टापद-रैवतादीनि ॥ ८१६ ॥ सुत्तम्मि वि मणियमिणं, अट्टमिचाउद्दसीसु सहेगा। सबाई चेइयाई, विसेसओ वंदियबाई ॥ ८१७॥ सूत्रेऽपि भणितमिदमष्टमी चतुर्दशीषु. सान। सर्वाणि चैत्यानि विशेषतो वन्दितव्यानि ॥ ८१७ ॥ तह सावगो वि एवं, वबिजइ पुबपुरिससत्येसु । पूयाविसेसकारी, पसु इमं जओ मुचं ॥ ८१८ ॥ तथा श्रावकोऽपि एवं वर्ण्यते पूर्वपुरुषशास्त्रेषु । पूजाविशेषकारी पर्वसु इदं यतः सूत्रम् ॥ ८१८ ॥ संवैच्छर-चाउम्मासिएसु अट्टाहियासु वि तिहीसु । सबायरेण लग्गइ, जिणवरपूजा-तवगुणेसु ॥ ८१९ ॥ १. एका पतु पनाशके १९ तमा, वत्र वृत्तौ कथाऽपि दर्शिता- . श्रीपशाशके (पृ. ८६) २. एषामबमे पधाशके ४२ गावाया वृत्ती "अभिधीयते चाऽऽगमे" इत्युनिसा दर्शिता श्रीटीकास्ता-श्रीपशाशके (पु. १५.) पूर्वपुरवशाल Page #160 -------------------------------------------------------------------------- ________________ संसार-पातुर्मासिकेतु बटाला विति। सादरेण गति जिनवरपूजावपोगुणेषु ॥ ८१९॥ वर्ष विष एना, मणिया न म वंदप पि माबुलाम स्वा. नहि संपुषा पूया, वंदनविमला जजो होइ ॥२०॥ एा पूजा एवैका भणिवा नरबन्दनेति मा उम्पल। नहि संपूर्ण पूजा बन्दनविकम बवो भवति ॥ ८२०॥ नियंपिय किसमिणं, न म सबो तरह निषसोलार्ड। .इस सबपरिचाया, उवइट्ठा पबदियहेसु ॥ ८२१ ॥ नित्यमेव कस्यमिदं न च सर्वः शक्रोति नियमः कर्तुम् । इति सर्वपरित्यागाद् उपविष्टा पर्वदिवसेतु ॥ ८२१ ।। सुचे एगविह चिय, मणिया तो मेयसाहणमजुरी। सूत्र एवविध इस थूलमई कोई, जंपइ सुत्र इमं सरि ॥ ८२२ ॥ नम्। सो एकविधा एव भणिता ततो भेदकथनमयुक्तम् । इति स्थूलमतिः कश्चित् कथयति सूत्रमिदं स्मृत्वा ।।८२२॥ तिथि वा कट्टई जाव, थुईओ तिसिलोइया। सूत्रम्. ताव तत्व अणुभावं, कारण परेण वि ।। ८२३ ।। तिम्रो वा कर्षति यावत् स्तुतीमिश्लोकिकाः । तावत् वत्र अनुज्ञातं कारणेन परेणापि ॥ ८२३ ॥ मणइ गुरू तं सुत्र, चिइवंदणविहिपरूवर्ग न मवे । गुरुः निकारणजिणमंदिरपरिमोगनिवारगण ॥ ८२४ ।। मणति गुरुस्वत् सूत्रं चैत्यवन्दनविधिप्ररूपकं न भवेत् । निष्कारणजिनमन्दिरपरिमोगनिवारकत्वेन ॥ ८२४ ॥ १. एपार" यतो व्यवहारमान्यवचनमेवं स्थितम्" इस्पदच टीकामता प्रथमे पशाशके । गायावती दर्शिता-(पृ. ३२) तथा तृतीये पज्ञाशके एपेर " इत्येता कल्पमाप्यगाथाम्" इति द्वितीयगावारत्तो नियम निर्दिध(1.५३) तथा तृतीये पधाशके पुनरपि “ इत्यादि व्यवहारमान्यपणन. भार" इति ५. नापास्ती संलिस इबमेव भाषा मारिता-(...). Page #161 -------------------------------------------------------------------------- ________________ १०८ सिरिसतिरिविरह जं वा-सदो पयडो, पक्वंतरसूयमो वहि अत्वि। संपुर्ण वा वंदर, कडइ वा तिमि उ धुईओ ॥८२५॥ बद् 'वा'शब्दः प्रकटः पक्षान्तरसूचकस्तत्राऽस्ति । संपूर्णा वा वन्दते, कर्षति वा तिस्रस्तु स्तुतीः ॥८२५॥ एसो वि हु भावत्यो, संभाविजइ इमस्स सुचस्स । वा अनत्यं सुत्तं, अमत्थ न जोइउं जुत्तं ॥ ८२६ ॥ एषोऽपि खलु भावार्थः संभाव्यतेऽस्य सूत्रस्य । । ततोऽन्यार्थ सूत्रमन्यत्र न योजयितुं युक्तम् ॥ ८२६ ॥ जह एलियमेत्तं चिय, जिणवंदणमणुमयं सुए हुतं । । थुइ-थोचाइपवित्ती, निरत्थिया होज सहावि ८२७ . यदि एतावन्मात्रमेव जिनवन्दनमनुमतं श्रुते भवत् । स्तुति-स्तोत्रादिप्रवृत्तिनिरर्थका भवेत् सर्वाऽपि ॥ ८२७॥ संविग्गा विहिरसिया, गीयत्थतमा य मरिणो पुरिसा। कह ते सुत्तविरुदं, सामायारी परूवेंति ॥ ८२८ ।। संविना विधिरसिका गीतार्थतमाश्च सूरयः पुरुषाः। कथं ते सूत्रविरुद्धां सामाचारी प्ररूपयन्ति ॥ ८२८ ॥ अहवाबैसवन्दनदै- चीवंदणा उ दुविहा, निचा इयरा उ होइ नायका । विष्यम्. तबिसयमिमं सुत्तं, मुणति गीया उ परमत्वं ॥८२९॥ भयवा चैत्यवन्दना तु द्विविधा नित्या इतरा तु भवति ज्ञातव्या। तद्विषयमिदं सूत्रं जानन्ति गीतास्तु परमार्थम् ।। ८२९॥ सम्ममवियारिऊणं, सओ य परओ य समयसुचाई। बो पवयणं विकोवइ, सो नेओ दीहसंसारी ॥८३०॥ सम्यगविचार्य स्वतश्च परतश्च समयसूत्राणि । .. . यः प्रवचनं विगोपायति स शेयो दीर्घसंसारी | | Page #162 -------------------------------------------------------------------------- ________________ दुष्पमकाल. दोषः. चेहरबंदणमहामार्स । ११९ दूसमदोसा जीवो, जं वा तं वा मिसंतरं पप्प। दुष्चमकालचयह बहुं करणिजं, थेवं पडिवाइ सुहेण ।। ८३१.॥ दुषमदोषाद् जीवो यद् वा तद् वा मिषान्तरं प्राप्य । त्यजति बहु करणीयं स्तोकं प्रतिपद्यते सुखेन ।। ८३१॥ एकं न कुणइ मूढो, सुयमुद्दिसिऊण नियकुबोहम्मि । जणमपि पवत्तइ, एवं बीयं महापावं ।। ८३२॥ एकं न करोति मूढः श्रुतमुद्दिश्य निजकुबोधे । जनमन्यमपि प्रवर्तयति एवं द्वितीयं महापापम् ।।८३२॥ उप्पमसंसया जे, सम्म पुच्छंति नेव गीयत्थे। गीतार्थाः चुकंति सुद्धमग्गा, ते पल्लवगाहिपंडिच्चा ॥ ८३३॥ उत्पन्नसंशया ये सम्यक् पृच्छन्ति नैव गीतार्थान् । भ्रश्यन्ति शुद्धमार्गान् ते पल्लवग्राहिपाण्डित्याः।। ८३३॥ अलमत्थ वित्थरेणं, वंदिय सबिहियचेइयाणेवं । अवसेसचेइयाणं, वंदणपणिहाणकरणत्यं ।। ८३४ ।। अलमत्र विस्तरेण वन्दित्वा सन्निहितचैत्यान्येवम् । अवशेषचैत्यानां वन्दनप्रणिधानकरणार्थम् ॥ ८३४ ॥ धुंदविहाणेण पुणो, भणित्तु सक्कत्ययं तओ कुणइ । जिनचैत्यप्रणिजिणचेइयपणिहाणं, संविग्गो मुत्तसुत्तीए ।। ८३५ ॥ धानम्. पूर्वविधानेन पुनर्भणित्वा शक्रस्तवं ततः करोति । जिनचैत्यप्रणिधानं संविनो मुक्ताशुत्या ।। ८३५ ॥ मूलम्जावंति चेइयाई, उड्डे य अहे य तिरियलोए य । सबाइँ ता. वंदे, इह संतो तत्थ संताई॥८३६ ॥ यावन्ति चैत्यानि ऊर्ध्व चाधश्च तिर्यग्लोके च । सर्वाणि तानि वन्दे इह सन् तत्र सन्ति ॥ ८३६ ॥ सकथएण इमिणा, एयाई चेइयाइँ वंदामि । सकथयस्स य भणणे, एयं खु पओयणं मणियं ॥३७॥ Page #163 -------------------------------------------------------------------------- ________________ सिरिसतिरिविराज शकतवेनाऽनेन एतानि चैत्यानि बन्दे । सातवसरमणने एतत्खलु प्रयोजनं मणितम् ॥८३४॥ चोय भावसारं, मणिऊर्ण छोमवंदणं विहिणा। साहुगवं पणिहाणं, करेइ एयाएँ गाहाए ॥ ८३८॥ वता भावसारं भणित्वा स्तोमवन्दनं विधिना । साधुगवं प्रणिधानं करोति एतया गावया ॥ ८३८॥ साइगतप्रति खरा.स्तोत्र जावंत केह साहू, भरहे-रवय(ए)महाविदेहे य । सोसितेसिपणओ,तिविहेण तिदंडविरयाणं८३९ यावन्तः केऽपि साधवो भरते-रवते महाविदेहे । सर्वेषां तेषां प्रणतः त्रिविधेन त्रिदण्डविरतानाम् ।।८३९॥ ततो अतित्तचित्तो, जिणेंदगुणवत्रण भुजो वि । सुकइनिबद्धं सुद्धं, थयं च थोत्तं च वजरई ॥८४०॥ ततोऽतृप्तचित्तो जिनेन्द्रगुणवर्णनेन भूयोऽपि । सुकविनिबद्धं शुद्धं स्तवं च स्तोत्रं च कथयति ॥ ८४०॥ सकयभासाबद्धो, गंमीरत्यो थओ ति विक्खाओ। पाययमासाबदं, थोत्वं विविहेहि छंदेहिं ॥८४१॥ संस्कृतभाषाबद्धो गम्भीरार्थः स्तव इति विख्यातः । . प्राकृतभाषाबद्धं स्तोत्रं विविधैश्छन्दोमिः ॥ ८४१ ॥ गंभीरमहुरषोसं, तह तह थोचाइयं मणेजाह । जह जायइ संवेगं, सुणमाणाणं परेसि पि ॥ ८४२ ।। गम्भीरमधुरघोषं तथा क्या स्तोत्रादिकं भव । यथा जायते संवेगः शृण्वतां परेषामपि ॥ ८४२ ॥ विविहमहाकइरइओ, वनिअंतो विचित्तउत्तीहि । कस्स न हरेइ हिययं, तित्थंकरगुणगणो गुरुओ ॥८४३॥ १. " को बबर-पजर-" इस्पादि ॥ ८-४-२ ॥ हैमाइतव्याकरणसूत्रात् 'बबरह'-कपयति । Page #164 -------------------------------------------------------------------------- ________________ बेइषपदममहामास । विविधमहाकविरचितो वर्ज्यमानो विचित्रोधिभिः । कम न हरति हृदयं तीर्थकरगुणगणो गुरुकः ।। ८४३ ॥ मचिमरनिम्मरमणो, बंदिचा सहजगहनिंबाई | मूलपडिमा पुरजो, पुणो वि सकस्म पढइ || ८४४॥ भक्तिभरनिर्भरमना बन्दित्वा सर्वजगतीबिम्बानि । मूळप्रतिमायाः पुरतः पुनरपि शक्रस्तवं पठति ॥ ८४४ ॥ श्रीवंदणकमकिचो, पमोयरोमंचचश्चिमसरीरो । सकथएवं बंदिय, अहिमयफलपत्थणं कुनइ ||८४५॥ चैत्यबन्दनकृतकृत्यः प्रमोदरोमा चर्चितशरीरः । शक्रस्तवेन वन्दित्वा अभिमतफलप्रार्थनां करोति ||८४५|| दुक्खक्खय कम्मक्खय समाहिमरणं च बोहिलाभो य । संपजउ मह एयं, तुह नाह ! पणामकरणणं ॥ ८४६ ॥ दुःखक्षयः कर्मक्षयः समाधिमरणं च बोधिलाभश्च । संपद्यतां ममैतत्तव नाथ ! प्रणामकरणेन ॥। ८४६ ॥ अहवा जब बीयराय ! जगगुरु! होउ ममं तुह पभावओ : - भयवं ! | भवनिव्वेओ मग्गाणुसारिया इट्ठफलसिद्धी ८४७ अथवा जय बीतराग ! जगद्गुरो ! भवतु मम तव प्रभावतो भगवन् ! | भवनिर्वेदो मार्गानुसारिता इष्टफलसिद्धिः ।। ८४७ ॥ लोगविरुद्धचाओ, गुरुजणपूया परत्थकरणं च । सुहगुरुजोगो तव्वयणसेवणा आभवमखंडा ८४८ लोकविरुद्धत्यागो गुरुजनपूजा परार्थकरणं च । शुभगुरुयोगस्तद्वचनसेवना आमवमखण्डा || ८४८ ॥ १५९ फलप्रार्थनम्. १. एतद् गाथाद्वबं (८४७–८४८) चतुर्षे पञ्चाशके (३३-३४) गाबारूपम्पञ्चाशके (१०८१) Page #165 -------------------------------------------------------------------------- ________________ सिरिसंतिसूरिविरहणं वारिज जइ वि नियाणबंधणं वीवराय! तुह समा तहवि मम हुज सेवा, भवे भवे तुम्ह चलणाणं८४९ वार्यते यद्यपि निदानबन्धनं वीतराग ! तब समये । तथापि मम भवेत्सेवा भवे भवे युष्माकं चरणानाम् ॥। ८४९ ॥ एएस एमयरं, पणिहाणं नियमओ य कायहं । पणिहाणंता जम्हा, संपुन्ना वंदणा भणिया || ८५० ॥ एतेषामेकतरत् प्रणिधानं नियमतश्च कर्तव्यम् । प्रणिधानान्ता यस्मात् संपूर्णा वन्दना भणिता ।। ८५० ॥ उल्लासविसेसाओ, एत्तो अहियं पि चित्तउत्तीहिं । पयडियभावाइस, कीरंतं गुणकरं चैव ।। ८५१ ।। उल्लासविशेषाद् इतोऽधिकमपि चित्रोक्तिभिः । प्रकटितभावातिशयं क्रियमाणं गुणकरमेव ।। ८५१ ॥ अहिए भावुल्लासे, अहियाहियकरणपरिणई होइ । तह भाववंदणार, लक्खणमेयं जओ भणियं ॥ ८५२॥ अधिके भावोल्लासे अधिकाधिककरणपरिणतिर्भवति । तथा भाववन्दनाया लक्षणमेतद् यतो भणितम् ॥ ८५२॥ वेलie विहाणेण य, तग्गयचित्ताइणा य विभेओ । तबुडिभावभावेहि, तह य दवे यरविसेसो ।। ८५३ ।। वेलायां विधानेन च तद्गतचित्तादिना च विज्ञेयः । तद्वृद्धिभावभावैस्तथा च द्रव्ये - तरविशेषः ॥ ८५३ ॥ इह कस्सर होज्ज मई, नियाणकरणं इमं तु पश्चक्खं । जं पत्थणपणिहाणं, कीरह परिधूलबुद्धीहिं ।। ८५४ ॥ इह कस्यचिद् भवेद् मतिर्निदानकरणमिदं तु प्रत्यक्षम् । यत् प्रार्थनाप्रणिधानं क्रियते परिस्थूलबुद्धिभिः ।। ८५४ ॥ सुबइ य दसाईसुं, तित्थयरम्मि वि नियाणपडिसेहो । तम्हा न जुत्तमेयं, पणिहाणं अह गुरू भइ ||८५५ ॥ १. एषा वृतीने पञ्चाशके दशमी गाथा । पञ्चाशके ( पृ०५६ ) M किं न निदानम् ? दशाश्रुतस्कन्यादयः Page #166 -------------------------------------------------------------------------- ________________ १५३ चेहरबंदणमहामास । ब्बते ५ दशादिषु वीर्यकरेऽपि निदानप्रतिषेधः । तस्माद् न युक्तमेतत् प्रणिधानमंथ गुमणति ॥ ८५५।। जं संसारनिमित्तं, पणिहाणं तं खु भन्नई नियाणं । उनगम तंतिविहं इयलोए, परलोए कामभोगेसु ॥ ८५६ ॥ निदानाविध्यं यत् संसारनिमित्तं प्रणिधानं तत् खलु भण्यते निदानम् । तत् त्रिविधम्-इहलोके परलोके कामभोगेपु ॥ ८५६ ॥ सोहग्ग-रज-बल-रुवसंपया माणुसम्मि लोगम्मि । इहलोक निदान जं पत्थिजइ धम्मा, इहलोयनियाणमेयं तु ॥८५७॥ सौभाग्य-राज्य-बल-रूपसंपदा मानुषे लोके । यत् प्राय॑ते धर्माद् इहलोकनिदानमेतत् तु ॥ ८५७ ॥ वेमाणियाइसिद्धी, इंदत्ताईण पत्थणा जा उ। परलोक नदान परलोयनियाणमिणं, परिहरियवं पयत्तेण ॥ ८५८ ॥ वैमानिकादिसिद्धिरिन्द्रत्वादीनां प्रार्थना या तु । परलोकनिदानमिदं परिहर्तव्यं प्रयत्नेन ॥ ८५८ ॥ जो पुण सुकयसुधम्मो, पच्छा मग्गइ भवे भवे भोत्तुं । भोगनिदानम् सद्दाइकाममोगे, भोगनियाणं इमं भणियं ॥ ८५९ ।। - यः पुनः सुकृतसुधर्मः पश्चाद् मार्गयति भवे भवे भोक्तुम् । शन्दादिकामभोगान् भोगनिदानमिदं भणितम् ।। ८५९।। तह जं कोवाइसया, वह बंधण-मारणाइपणिहाणं । द्वैपायनः दीवायणपमुहाणं, तं पि नियाणं महापावं ॥८६०॥ तथा यत् कोपातिशयाद् वध-बन्धन-मारणादिप्रणिधानम्। द्वैपायनप्रमुखाणां तदपि निदानं महापापम् ।। ८६०॥ एएसि नियाणाणं, लक्खणमेगं पि नत्थि पणिहाणे। निदानलक्षणा. वा कह भणसि नियाणं?, तहाहिभावेहि तस्सत्यं ॥८६१॥ भावः एतेषां निदानानां लक्षणमेकमपि नास्ति प्रणिधाने । ततः कथं भणसि निदानं तथाऽधिभावय तस्यार्थम __ (क्याहि भावय तच्छासम्)॥८६१॥ Page #167 -------------------------------------------------------------------------- ________________ १५४ सिरिसंतिरिविरहण दुरुष इति सारीर-माणसाणं, दुक्खाण खओ ति होइ दुक्खखओ। नामावरणाईणं, कम्माण खओ उ कम्मखओ ॥ ८६२ ॥ शारीर-मानसानां दुःखानां क्षय इति भवति दुःखक्षयः। मानावरणादीनां कर्मणां क्षयस्तु कर्मक्षयः ॥ ८६२ ।। मना समाहिमरणं, रागद्दोसेहिँ विप्पमुक्काणं । देहस्स परिचाओ, भवंतकारी चरित्तीणं ॥ ८६३ ॥ भण्यते समाधिमरणं राग-द्वेपैर्विप्रमुक्तानाम् । देहस परित्यागो भवान्तकारी चरित्रिणाम् ॥ ८६३ ॥ सम्मचरणाइ बोही, तीसे लाभो भवे भवे पसी। . कम्मक्खयहेउत्ता, सिद्धफलो नियमओ एसो॥८६४॥ सम्यक्चरणादि वोधिः तस्या लामो भवे भवे प्राप्तिः । कर्मक्षयहेतुत्वान् सिद्धफलो नियमत एषः ॥ ८६४ ॥ संपजउ मह एयं, तुह नाह पणामकरणओ सुगमं । मोक्खंगमेव सकलं, पत्थियमेयम्मि पणिहाणे॥८६५ संपद्यतां ममैतत् तव नाथ ! प्रणामकरणतः सुगमम् । मोक्षानमेव सकलं प्रार्थितमेतस्मिन् प्रणिधाने ।। ८६५॥ दुइयम्मि वि पणिहाणे, भवनिवेयाइ सिवफलं चेव । तो नत्थि अत्थभेओ, वंजणरयणा परं मिन्ना ॥८६६ द्वितीयस्मिन्नपि प्रणिधाने भवनिर्वेदादि शिवफलमेव । ततो नास्ति अर्थभेदो व्यञ्चनरचना परं भिन्ना ॥८६६।। एत्तो चिय एगयरं, पणिहाणं नियमओ य कायई । इय पुदि उवइटुं, दुहाऽवि न नियाणमेयं ति ॥८६७॥ इत एव एकतरत् प्रणिधानं नियमतश्च कर्तव्यम् । इति पूर्वमुपदिष्टं द्विधाऽपि न निदानमेतदिति ।। ८६७ ।। कम्मक्खयत्थमीडा, तत्तो नियमेण होइ किर मोक्खो। जह सो विन पत्थिजह, धम्मे आलंबणं कयरं? ॥८६८॥ Page #168 -------------------------------------------------------------------------- ________________ चेवबंदणमहामारी । कर्मक्षयार्थमीडा ततो नियमेन भवति किल मोहः । यदि सोऽपि न प्रार्थ्यते धर्भे आलम्बनं कतरत् ||८६८ ॥ आलंबणनिरवेक्खा, किरिया नियमेण दद्दकिरिय चि । संमुच्छिमपायाणं, पायं तुच्छष्फला होइ || ८६९ ॥ आलम्बननिरपेक्षा क्रिया नियमेन द्रव्यक्रियेति । संमूमिप्रायाणां प्राय: तुच्छफला भवति ॥। ८६९ ॥ अहवा · सुत्तम्मि चैव भणियं, पत्थणमारोग - चोहिलाभस्स । तम्हा कायवमिणं, पणिहाणं नो खलु नियाणं ॥ ८७० ॥ १५५ अथवा- नम. सूत्रे एव भणितं प्रार्थनमारोग्य - बोधिलाभस्य | तस्मात् कर्तव्यमिदं प्रणिधानं नो खलु निदानम् ||८७०|| जो विभणिओ दसाइसु, तित्थगरम्मि वि नियाण- शास्त्रार्थ पडिसेहो । तित्वमररिद्धिअभिसंगभावओ सो वि जुत्तो ति८७१ - बोऽपि भणितो दशादिषु तीर्थकरेऽपि निदानप्रतिषेधः । तीर्थकरर्शमिषङ्गभावतः सोऽपि युक्त इति ।। ८७१ ।। न व पत्विया वि लब्भर, सामिस्संगेहिं तारिसा पयबी । निस्संगभावसज्ज्ञा, जम्हा सा मुत्तिहेउत्ता ।। ८७२ ॥ न च प्रार्थिताऽपि लभ्यते सामिष्वङ्गैस्तादृशी पदवी । निस्सङ्गभावसाध्या यस्मात् सा मुक्तिहेतुत्वात् ॥ ८७२ ॥ afei च witam एवं च दसाईसुं तित्थयरम्मि वि नियाणपडिसेहो । पश्चाशकम् जुचो भवपडिबद्धं, साहिस्संगं तवं जेण ॥। ८७३ ॥ १. एका चतुर्वे पचास ३७ तमा गाथा-पञ्चाशके ( १० ८३ ) Page #169 -------------------------------------------------------------------------- ________________ १५६ बन्दनाया अ. पुविधता सिरिसंतिरिविरह अणिदं पएवं च दशादिषु तीर्थकरेऽपि निदानप्रतिषेधः । मुक्तो भवप्रतिबद्धं साभिषङ्गं तकद् येन ॥ ८७३ ॥ करमेत्य पसंगेणं, एवं पणिहाणसंगया एसा । संपुना उक्कोसा, निद्दिट्ठा वंदणा लद्धा ॥ ८७४ ॥ कृतमत्र प्रसङ्गेन एवं प्रणिधानसङ्गतैषा। संपूर्णा उत्कृष्टा निर्दिष्टा वन्दना लब्धा ।। ८७४ ॥ उस्सग्गेणं स चिय, कायदा मुद्धमग्गगामीहिं। सेसा उ देसकालादवेक्खणा होइ अट्टविहा ।।८७५॥ उत्सर्गेण सेव कर्तव्या शुद्धमार्गगामिमिः। शेषा तु देशकालाद्यपेक्षणाद् भवति अष्टविधा ॥ ८७५॥ वित्तिकिरियाऽविरोहो, अववायनिबंधणं गिहत्याणं । किरियंतरकालाइकमाइभावो मुसाहूणं ॥८७६ ॥ वृत्तिक्रियाऽविरोधोऽपवादनिवन्धनं गृहस्थानाम् । क्रियान्तरकालातिक्रमादिभावः सुसाधूनाम् ॥ ८७६ ॥ बोदबाइएहि जुत्तस्सुस्सग्गो तदुचियं अणुहावं । रहियस्स तमववाओ, जहोचियं जुचामपि ॥८७७|| पतः द्रव्यादिकैर्युक्तस्योत्सर्गस्तदुचितमनुष्ठानम् । .. रहितस्य तदपवादो यथोचितं युक्तमुभयमपि ॥ ८७७ ॥ चेइयपरिवाडीए, कालं तह चेहयाई आसज्ज । सबा वि जहाजोगं, कायदा सुद्धबोहेहिं ।। ८७८ ॥ चैत्यपरिपाट्यां कालं तथा चैत्यानि आसाद्य । । सर्वाऽपि यथायोगं कर्तव्या शुद्धबोधैः ॥ ८७८ ॥ सम्भावसुंदरं जं, येवं व बहुं व धम्मपुट्ठा । होइ सुविसुदफलवं, तबिवरीयं न उ बहुं पि ॥८७९॥ Page #170 -------------------------------------------------------------------------- ________________ केइववंदनमहामास । साबसुन्दरं यत् खोक वा बहु वा धर्मानुष्ठानम् । भवति सुविशुद्धफलदं तद्विपरीतं न तु बहु अपि ।। ८७९ ॥ किंच इह छेय-कूड-रूवगनायं विमायसमयसम्मावा। वन्दनायां - वनेति पुखमणिणो, तं पण एयं मुणेय ॥ ८८०॥ पातम् किंध--- इह छेक-कूट-रूपकातं विज्ञातसमयमद्भावाः । वर्णयन्ति पूर्वमुनयस्तन् पुनरेतद् दातव्यम् ।। ८८० ॥ दवेण य टंकेण य, जुत्तो छेओ हु रूवगो होइ । टंकविहलो दवे वि न खलु एगंतछेउ चि ॥ ८८१ ॥ द्रव्येण च टकेन च युक्तश्छेकः खलु रूपको भवति । टविहीनो द्रव्येऽपि न खलु एकान्तछेक इति ।। ८८१॥ अद्दवे टंकण य, कडो तेण उ विणा उ मुद्द त्ति । बालाइषिप्पयारणमेत्तफला नियमओ होइ ॥ ८८२॥ मद्रव्ये टकेन च कूदतेन तु विना तु मुद्रेति । बालादिविप्रतारणमात्रफला नियमतो भवति ॥ ८८२ ।। एव पुण वंदणाए, रुप्पसमो होइ चित्तबहुमाणो। टंकसमा विमेया, संपुषा बाहिरा किरिया ॥८८३॥ भत्र पुनर्वन्दनायां रूप्यसमो भवति चित्तबहुमानः । टासमा विशेबा संपूर्णा बाह्या क्रिया ॥ ८८३ ॥ दोहं पि समाओगो, सुबंदणा छेयरूवगसरिच्छा। बीयगरूवगतुल्ला, पमाइणो भत्तिजुत्तस्स ।। ८८४ ॥ द्वयोरपि समायोगः सुवन्दना छेकरूपकसदृक्षा। द्वितीयकरूपकतुल्या प्रमादिनो भक्तियुक्तस्य ॥ ८८४॥ लामाइनिमित्ताओ, अखंडकिरियं पि कुवो तइया । उभयविहणा नेया, अवंदणा चेव तत्तणं ।। ८८५ ॥ १. एतद् मापात्र (...-.-.८२) तृतीये पछाशके (३४-३५-३६) पावास स्तोमरातिशाति-पाश (१.६५) Page #171 -------------------------------------------------------------------------- ________________ १५८ सिरिसंतिरिविरह सामादिनिमित्ताद् अखण्डक्रियामपि तस्कृतीया । समवविहीना या अवन्दना एव तस्वेन ॥ ८८५॥ एसो इह मावत्यो, कायदा देसकालमासज । अप्पा वा बहुगावा, विहिणा बहुमाणजुत्तेण ॥८८६॥ एष इह भावार्थः कर्तव्या देशकालमासद्य । अल्पा वा बहुका वा विधिना बहुमानयुक्तेन ।। ८८६ ।। अनुष्ठानस्य अचं च जिणमयम्मी, चंउविहं वन्नियं अणुट्ठाणं । चतुर्विधता. पीइजुयं भत्तिजयं, वयणपहाणं असंगं च ॥ ८८७ ॥ अन्यच जिनमते चतुर्विधं वर्णितमनुष्ठानम्। प्रीतियुतम् , भक्तियुतम् , वचनप्रधानम् , असङ्गं च ॥८८७ प्रीत्यनुष्ठानम् जं कुणओ पीइरसो, वड्डइ जीवस्स उजुसहावस्स । बालाईण परतणे, पीइअणुट्ठाणमेयं तु ॥ ८८८ ।। यत् कुर्वतः प्रीतिरसो वर्धते जीवस्य ऋजुखभावस । बालादीनासिव ने प्रीत्यनुष्ठानमेतत् तु ॥ ८८८ ॥ १. एतवं संस्कृतम् तत्पीति-भजिवचना-ऽसंगोपपदं चतुर्विध गीतम्। . तस्यामिः परमपदसाधनं सर्वमेवैतत् ॥ २॥ यत्राऽऽदरोऽस्ति परमः प्रीतिय हितोदया भवति कर्तुः । शेषल्यागेन करोति यब तस्त्रीत्यनुष्ठानम् ॥ ३॥ गौरवविशेषयोगाद् बुद्धिमतो यद् विशुहतरयोमम् । क्रियवे-तरतुल्यमपि झेयं तद् मत्यनुष्ठानम् ॥४॥ अत्यन्तवल्लमा खलु पनी तद्धिता च जननीति । तुस्यमपि कृत्यमनयोहोतं सात् श्रीति-भजिगतम् ॥५॥ बरनामिका प्रवृत्तिः सर्वत्रौषिसयोगतोपतु। वचनानुष्ठानमिदं चारित्रनिकोनेन ॥६॥ यत्वभ्यासातिशयात् सात्मीभूतमिर हाते दिः। तदसंगानुष्ठानं भवति त्वेतत् तदावेषाद... चकत्रम दण्डात् तदभावे चैव यत् पर मवति । पवना-समानुशानयोस्तु तदभवर. -पोडशकारने दसवे पोले (१.५३-१४). Page #172 -------------------------------------------------------------------------- ________________ १५० चेइववंदणमहामार्स। बहुमाणविसेसाओ, मंदविवेगस्स महजीवस्स। मन्यनुष्ठानम् पुदिल्लसमं करणं, मत्तिअणुट्ठाणमाइंसु ॥ ८८९ ॥ बहुमानविशेषाद् मन्दविवेकस्य भन्यजीवस्य । पौर्वात्यसमं करणं मक्यनुष्ठानमाहुः ॥ ८८९ ॥ तुल्लं पि पालणाई, जायाजमणीण पीइ-मत्तिगयं । पीई-मसिसु(जु)याणं, मेओ नेओ तहेहं पि ॥८९०॥ तुल्यमपि पालनादि जाया-जनन्योः प्रीति-भक्तिगतम् । प्रीति-भक्तियुतयोः भेदो झेयस्तयेहाऽपि ॥ ८९० ॥ जो पुष जिणगुणवेईसुत्तविहाणेण वंदणं कुणइ। वचनानुष्टानम् वयणाणुट्ठाणमिणं, चरित्तिणो होइ नियमेण ।।८९१॥ यः पुनर्जिनगुणचैत्येपूक्त(चैत्यसूत्र)विधानेन वन्दनां करोति । वचनानुष्ठानमिदं चारित्रिणो भवति नियमेन ॥ ८९१ ॥ जं पुण अन्भासरसा, मुयं विणा कुणइ फलनिरासंमो । असङ्गानुष्ठानम् तमसंगाणुट्ठाणं, विधेयं निउणदंसीहि ॥ ८९२ ॥ यन् पुनरभ्यासरसान् श्रुतं विना करोनि फलनिराशंसः । तदसङ्गानुष्ठानं विज्ञेयं निपुणदर्शिभिः ।। ८९२ ।। कुंभारचकभमणं, पढमं दंडा तओ वि तयभावे । वयणा-संगाणुट्ठाणभेयकहणे इमं नायं ॥ ८९३ ॥ कुम्भकारचक्रभ्रमणं प्रथमं दण्डात् ततोऽपि तदभावे । वचना-ऽसङ्गानुष्ठानभेदकथने इदं ज्ञातम् ।। ८९३ ॥ पढमं भावलवाओ, पायं वालाइयाण संभवइ । ततो वि उत्तरुत्तरसंपत्ती नियमओ होइ ॥ ८९४ ॥ प्रथमं भावलवान् प्रायः बालादिकानां संभवति । वतोऽपि उत्तरोत्तरसंप्राप्तिर्नियमतो भवति ॥ ८९४ ॥ तम्हा चउविहं पि हु, नेयमिगं पढमरूवगसमाणं । जम्हा मुणीहिँ सवं, परमपयनिधणं मणियं ॥८९५॥ Page #173 -------------------------------------------------------------------------- ________________ १९० सिरिसंतिसूरिविरह वमान पतुर्विधमपि खलु नेव(शेषामिदं प्रथमल्पक समानम्। यस्माद् मुनिभिः सर्व परमपदनिवन्धनं भणितम् ।।८९५।। वीरगल्बसमं पि हु, सम्माणुट्ठाणकारणचेण । एगतेण न दुई, पुवायरिया जओ बेंति ॥ ८९६ ॥ द्वितीयकरूपसममपि खलु सम्यगनुष्ठानकारणत्वेन । एकान्तेन न दुष्टं पूर्वाचार्या यतो हुवते ॥ ८९६ ॥ असढस्स अपरिसुद्धा, किरिया सुद्धाएँ कारणं होइ । अ(ज)त्तो विमलं रयणं, सुहेण बझं मलं चयइ ॥८९७॥ अशठस्य अपरिशुद्धा क्रिया शुद्धायाः कारणं भवति । यतो विमलं रनं सुखेन बाझं मलं त्यजति ।। ८९७ ।। वइयगरूवगतुल्ला, मायामोसाएँ दोससंसत्ता । कारिमरूवयववहारिणो छ कुजा महाणत्थं ॥८९८॥ तृतीयकरूपकतुल्या मायामृषया दोषसंसक्ता । कृत्रिमरूपकव्यवहारिण इव कुर्याद् महानर्थम् ।। ८९८ ॥ होइ य पाएपेसा, अनाणाओ असद्दहाणाओ। कम्मस्स गुरुत्ताओ, भवामिनंदीण जीवाणं ॥८९९॥ भवति च प्रायेणैषा अज्ञानाद् अश्रद्धानात् । . कर्मणो गुरुत्वाद् भवामिनन्दिनां जीवानाम् ॥ ८९९ ।। उभयविहूणा उ पुणो, नियमाराहणविराहणारहिया । विसयन्भासगुणाओ,कयाइ होजा सुहनिमित्तं।।९००॥ उभयविहीना तु पुनर्नियमाराधनविराधनारहिता । विषयाभ्यासंगुणान् कदाचिद् भवेन् शुभनिमित्तम् ।।९००।। जह सावगस्स पुत्तो, बहुसो जिणविंवदंसणगुणणं । अकयसुकओ वि मरिउं, मच्छभवे पाविओ सम्मं ॥९०१॥ यथा श्रावकस्स पुत्रो बहुशो जिनबिम्बदर्शनगुणेन । अकृतसुकतोऽपि मृत्वा मत्समवे प्राप्तः सम्यक्त्वम् ॥९०१॥ श्रावकपुत्रः Page #174 -------------------------------------------------------------------------- ________________ चेहवबंदणमहामास । १६१ संपुनर्वदणविही, मणिओ एसो गुरूवएसेण। गुहारतत्र्यम् संपुमो कायद्यो, संपुषफलत्थिणा निषं ॥९०२॥ संपूर्णवन्दनविधिर्भणित एष गुरुपदेशेन । . संपूर्णः कर्वव्यः संपूर्णफलार्थिना नित्यम् ॥ ९०२ ॥ पवयणववहाराओ, बझं जं किंचि इह मए रइयं । क्षमाप्रार्थना. तं सोहिंतु समत्थं, मज्झत्था जे सुगीयत्था ॥९०३॥ प्रवचनव्यवहाराद् वामं यत् किंचिद् इह मया रचितम् । वत् शोषयन्तु समस्तं मध्यस्था ये सुगीवार्थाः ॥९०३॥ संघसमायारमिमं, कहिऊण मए जमजियं पुत्रं । संघम्मि सुद्धमची, सिद्धफला मे तओ होजा॥९०४॥ सासमाचारमिमं कथयित्वा मया यदर्जितं पुण्यम् । सो शुद्धभक्तिः सिद्धफला मम ततो भूयात् ॥ ९०४ ॥ संघो महाणुमावो, तित्थंकरवंदिओ तदायारो। सङ्घमाहात्म्यम् याअंतो सम्मं, रिसिगुणसंपायगो होइ ॥ ९०५ ॥ सहो महानुभावस्तीर्थकरवन्दितस्तदाचारः । सूच्यमानः सम्यग् ऋषिगुणसंपादको भवति ॥ ९०५॥ जो अवममा संघ, अन्नाणतमोहमोहिओ जीवो। सगरसुताः. सो पावइ दुक्खाई, सगरसुयाणं व 'संदाहो ॥९०६॥ योऽवमन्यते सहमज्ञानतमओघमोहितो जीवः । स प्राप्नोति दुःखानि सगरसुतानामिव संदाहः ॥९०६॥ जो उ महग्धे संघ, पभावणं कुणइ निययसत्तीए । वनखामी. सो होइ वंदणिजो, देवाण वि वइरसामि च ॥९०७॥ यस्तु महाघे सङ्के प्रभावनां करोति निजकशक्त्या। स भवति वन्दनीयो देवानामपि वनखामीव ॥ ९०७॥ पावयणी धम्मकही, वाई नेमित्तिओ तवस्सी य । विजा सिद्धो य कवी, अद्वेव पभावगा भणिया ९०८ संदेहो" इत्लपि। Page #175 -------------------------------------------------------------------------- ________________ १६२ दुष्पसहसूहिः सिरिसतिरिविरह प्रवचनी धर्मकथी वादी नैमित्तिसपली। विया सिझन कविष्टावेव प्रभावन भविताः ॥९०८॥ एएहि परिग्गहिजो, जिणवीरपरिजो महामामो। मिच्छरममिमवतो, दुप्पसहतो जयह संघो ।९०९॥ एतैः परिगृहीतो जिनवीरप्रवर्तितो महामागः .. . मिथ्यात्वममिभवन् दुष्पसहान्तो जयति सः ॥ ९०९॥ भुवणभवणपईवो, तियसेंद-नरिंदविंदकरसेवो । सिरिवद्धमाणवीरो, होउ सया मंगलं तुम्ह ॥ ९१०॥ भुवनमवनप्रदीपत्रिदशेन्द्र-नरेन्द्रवृन्दकृतसेवः। । श्रीवर्धमानवीरो भवतु सदा मङ्गलं युष्माकम् ॥ ९१०॥ ॥ इति श्रीशान्त्याचार्यविरचितं चैत्यवंदनमहाभाष्य संपूर्णम् ॥ ॥ ग्रंयाग्रम् ॥ १९८९ ॥ Mor KAN Page #176 -------------------------------------------------------------------------- ________________ वेसवन्दनमहामायगाथावर्णानुक्रमणिका । महगुस्समतिमाबहरादेवीउबरे ... ... बकर मस्सम्गे बापूसाडिवाबो... .. बरि एवारक-.. मानसिहा पूया .. बोबडवार ... ... नगरिति पढीव बगनीट व सिंदेवर ... अंगम समलं ... मंगम्मि परमपूजा ... अंबाईसचाम ... ... मंगु मेरिट - ... गुम्मिमहायोरि ... मंगोचपावअविरानवनिमरचे बतिबंबो बछ र वाम .... भट्ठविहपारिहेर .. बहुवि बम्पर बने विहिन जिया .. सिं मनापं ... ... uोवंतरिमुकि- ... बरोबालिमुहं बिर .. अको भवई ... १२. १८ अनवाणयह बमितरको दीवो- ... ९१ बमुगवमो निमित्तं ... ९५ बमबाइपयत्वाचं ... ५१ ममिदा बादह .. बमिमुहमा बबिहवा... बरहंतवा ... .. बरता पुयुत्ता ... बरहंता भगवंता... ... बरिहंति बंदपनमंबरोबामावा... बम्मेत्य विवरे ... १ बसवं परिमा बत मंबनमधुवनपरामुम्बहबनविद एवं पत्वं मान बाया बत्ति बिसेसनिमितं ... मरम्बे टंकेवर.. बागकामाचं... ... पर बिकनवम्मी ... मझा द्धिंता ... महत्वाऽमनि पिड ... . बनियर एवं ... बस्विर पि पाव-... अमरेस सोस ... Page #177 -------------------------------------------------------------------------- ________________ चैत्यवन्दनमहाभाष्य ११९ २ . गाचारम्भः पृष्ठम् गाथारम्भः अवणामितिमंगो ... भागारेहि बमग्गो अवसउणकप्पणाए आगासस्स पएसा ... भविहिमरणं मकाले माणाणुपालणाओ अम्बाबाहं भणियं आयरसूयणहेडं ... ... ... ... १२६ असढस्स अपरिसुद्धा आरोग्गबोहिलामं असुइमलपूरियंगा आलंबणनिरवेक्खा असुहनिवारणसत्ती आलावयरूवाइं ... ... असोगरुक्खो सुरपु आलोयचलं चक्खू ... अह कोइ सबुद्धीए ... अह छ?संपयाए... ... आसायणा अवन्ना अह तं न करेसि तुमं ... आसो व्व विसमपायं ... मह ते न पसीयंति हु ... आह करेमि भणिता ... अह थुइवाओ एसो ... माह किमेवइय थिय .... अह पुव्वं चिय केणइ ... आह किमेसा तुन्भे अह भणति सुत्तवुत्तं ... आह जह पुनपुरिसा .... ... २१ महव चिइवंदणाओ आह परो जिणवंदण- ... . अहव सिवादेवीए ... आह फुडं नहि मुणिमो... अहवा अरिणो सत्तू ... आह भुवणेकपहुणो अहवा चउदिसिधार आहरणं पुण एत्थं - ... अहवा जत्थ वि तत्थ वि इचाइसुत्तविहिणा. ... अहवा भारहवासे ... हड्डीपत्तो सड्डो ... ... अहवा वि न-मा-सदा ... इत्थीपुरिसनपुंसक- ... ... १३१ अहवा वि नमो अव्वय इंतेहिं जंतेहि य ... ... ... १३२ अहवा वि भावभेया ... इंदियविसयकसायाअहवा संसयतामस- ... इय जत्य जिणो विहरह... अह सत्तमबिरईए ... इय दहतियपरिसुद्धं अहिए भावुल्लासे... ... इय दोसविप्पमुको ... अहिओ धम्मुच्छाहो ... इय पाडिहेररिद्धी ... अहिगारिणाउ काले ... इय पूय चिय एगा ... अहिगारीणमिमेसि इय बहुविहकिंवाई आइगरा ते भणिया इय भावधम्मतित्य- ... आइच्चा दिवसयरा इय वहमाणतित्था- ... ... आगंतुगा य दुविहा ... ... ८१ इय सव्वचेइयाण वि ... ... ::::::::::::::::::::::::::::::::: १३४ ८२ . . Page #178 -------------------------------------------------------------------------- ________________ ग्रापारम्भः इत्तपमानाओ इरियावहिगाए विराइरियादहियासुतं इह करसह होय मई. इह छेवकूडरूमदह धम्मो होइ रहो इह पुक्रवरदंडे इह पुण छविमत्ती इह बीसामा अट्ठ उ साहू सोना ईसरियं पिपहु ईसा मच्छरगरूयउक्कोस सत्तरिसगं उड़ोसा तिविहावि हु उचियत्तं आए उचिगपविती सव्वा उच्छाहरूण य थजे बोओ विहु दुविहो उत्तु असंतो ठिओ संतो ... ... उत्तमगुणगणगरुयउत्तमगुणसंपणा उत्तमरहं गजोगो उत्तरम्रो हिमबंतो उद्दविया कयमुच्छा उद्दामसर वेयाउदठ्ठापठियाओ उद्धारसागरा उप्पनसंपया जे उभयकरधरियकलसा ... ... 800 ... उभयविहूणा र पुण उकासविसेसाओ उसो भरिनेमी ... : : 96. ... ... ... ... ... 000 ... ... ... ... ... .... ... ... ... ... ... ... ... ... ... ... ... ... ... गाथावर्णानुक्रमणिका । 100 0.0 ... १५२ ... ... 20 १५७ | ऊसास न निरंगह एए काउस्सगं ... ६१ ... १२६ | एएन थोत्तपढमं ... ५४ | एए सामनेणं ६६ | एएसि नियाजाणं ... ... ... ... ... ... ... ... ... ... : ... ... मायारम्भः ९) उसो पहाणवसहो उत्सग्गेणं स चिय ६६ ६९ उससियं नीससियं 600 पृठम् ... ve ५३ १०९ ६ २९ ३५ १० ८८ ९३ ६५ ७० १०९ ५१ १०८ ६१ ... एएसि पयाण अत्यो एएसिमणिद्वाणं एएसिं सव्वेसि एएस अत्यो पुण एएस एगयरं एएसिं नामाणं एएसिं भेयाणं एगनमोक्कारेणं तापामाने ... ... ... 930 एहि परिग्गहिम एकं न कुणइ मूढो एकं पंचगुणं एको सव्वपाणो ... एगपया पंचमिया एगम्मि वि जिणबिंबे एगस्सायरसारा ६८ re १४ एगुवएसादनो एगो एत्थ सिलोगो ११८ एगो एसालावो १४९ एतो अहिगतरा वि हु ४० एतो चिय एगयरं १६० १५२ १४ | एतो व वामदाहिण ... ... एतो चि एगाए तो चि सुमहजो 868 ... 000 600 ... ... ... ... ... 93. ... ... ... 830 ... ... W.O 0.0 ... 800 ... 888 ... ... 090 ८२ ८५ ७८ ८९ ४५ ८९ १५३ ६६ 610 ... ... ... ... ::: ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... AN 800 छम् ९८ १५६ १२१ ८० ५० १५२ ९८ ३० १६२ १४९ ११९ १३३ २८ २३ ૬૮ १२ ८ १२९ ९ १ ६३ १४५ १५४ १६ ૧૪ ४१ Page #179 -------------------------------------------------------------------------- ________________ ..१११ १२ छम् पापारम्बः एल समवई ... ८५/संपासिया परसाई ... ... संक्ति मेहार ... ... एवं विषमवम्मिी ... एवं विमेवराई संबिधुत्तमह... ... एवं पुष बरते एति मानवनिहिया ... एवं पुष हुनर एवं परंपराए ... ... एत्व य तहब विमत्ती एवं परिमावतो ... ... एष व पुरुसहए ... एवं बाणवारा ... . ... एमाह मंगपूगा ... .... एका उत्पपिई ... एमाइ कारणेहि ... ... एसा उपयमाचा . ... एवं दुहा वि एवं ... एसा वा विद...... एवं परमं ततं ... ... एसा नरपरारा ... .... एवं पि जुत्तिबुतं । ... एसा समतिबाट ... एवं पुन तिविहं पिड ... एस वि विहिष... एवम्मि संपविडा एसो इह भावलो ... एयस्स बक्खरतो ... एसोविय भवनो ... एक्स्स उ बक्सा ... एसो सम्मेवगयो ... ... एयरस एसो बोमपत्तो... ... एयाए भावत्वं ... एयासिं गाहामं ... एसो परस्टचे ... ... एयासि निहेसो ... एसो विमावतो ... एवं विमलं बुदि... एसो देव ... ... एवंविहदुनयनिर- ... ए हो वारंवे ... ... एवं संखेवेणं ... ... ... १२५ मोहिमनपबक्वादि- ... एवं संवेगरसा-... ... किवि हमी ... एवं सिद्धपयत्वी ... .... यसाहिलो... .. एवं मुहमावजुयं ... तिरं मे पावं ... एवमवत्वाण नियं प्पं वा पापा... ... एवं किर दंडोस ... १२५ मसोल संवता..... एवं गत असो.... ... ९. खतिपुर .. एवं बह नित्ववरा ... कम्ममवत्तमीज... ... एवं बठप्पयारा ... ... ... १२. बचाव जिया...... Page #180 -------------------------------------------------------------------------- ________________ गावावर्णानुक्रममित्र। पृत्रम् १०१ १०० बाबारम्भः पृष्ठम् | गावारम्मः स्वपंचगपचामो केवलिगो उबलोगो कोटरजतजयो नमेव पर्सगे को ति सपनो पुरिसो ... कोहम्मि उ निग्गहिए ... जयसिद्धनमोबारो खंटियविरहियाणं ... करपरियोगमुदो... ... खंभे वा कुछ वा ... ... कसा पहा ... ... खलिणकविहदुगं ... ... कसाबगाइकमा ... खासखुयजिमिए मा ... कहाणयतवमहवा ... सासियमाई पया ... कसिम केवलकप्पं गणहरपुष्वपराई- ... कह नाम भवारने ... गंधबगीयवाइय- ... कह वा वित्ययरोवार ... गंधवनवाइय-... ... काउस्सग्गम्मि ठिओ ... गभगए जं जणणी ... १०३ प्रकन चोलपई ... ... गभगए जं जाया ... कान नंमोबार... ... गन्मगए तम्मि जओ ... गन्भगए भगवंते... ... काओ देहो तस्सउ ... गन्भहिए जिणेंदे... ... का मत्ती तित्वयरे ... | गंभीरमहुरघोसं... ... १५.. कायं र बोधिरामी . ... ... गयतुरयकोसकोट्ठा- ... १११ प्रयत्स परिचाओ ... गयवसहसीहसमिसे- ... कारणनियमविसेसा ... गिहिचेहए न घन्ह ... कारणरहियं कवं... ... गिहिणो पुण सो भावो ... कारवणे पुत्रं विष ... गुणहीणवंदणं खलु ... किंतु जिणसासने इह ... घयसीरमजणाइ वि ... किंतु मुहमाणजणगं. ... घयदुदहियगंधो- ... किनरगणगहणावो ... घोडग लया य खंभे ... किंबहुना सिद्धमिणं ... चउगइअंतकर ता ... जग्गाहसियमणो. चउमुहविदारमुहपे- ... कृषिगए विनाहे ... | चउवीसं ति य संखा ... इंदमुमाजुला... ... १०४ चउरो उसमजिनामो 5मारवाममयं... ... १५९ चत्तार मंगुलाई ... ... मदेवबाजुमावा . ... ... १०४ चरणकरणाविरोहा ... ... देखनाचगुणायो ... ... १६ बरबहिवान करवा ....... १४० Page #181 -------------------------------------------------------------------------- ________________ थायारम्भः चिदणा तिमेगा चिश्वदणासरूवं... चित्तसमाही भीई... चिंता न अनक 800 चितर बप्पाएगी चितेगब्यो सम्मं .. वीवंदनकयकिचो चीवंदना उ दुबिहा चेहयगय साहुगयं... as परिवाढीए चेहरेण केई छज्जीवकायसंजमो छट्ठीसत्तमियाणं छविहनिमित्तमुत्तं निवि जर आज़म्मदरिद्दा जइ आसायणभीरू ... ... ... जइ एगो देइ थुई जर एत्तियमेत्तं चि जर एवं किं भणिया अइ कम्मधसा केई जइ गुरुपरंपराए ... 000 ... ... 000 ... ... 600 ... www ... ... 01. ... ... 800 ... ... जर ताव जारचोरा जइ ता सप्तरीराण बि जद्द पडिबिंबनिमित्ता जह बा वसो त्ति धम्मो ... जव इह वासुपु अइ वि बहुवा न तीरइ. जइ विहु सव्वे एवंजं वायगेण भणियं जं वा सहोपयो जं ठाणं तु इहं... जं सम्मवंदणाए .. ००० ... ... ... ... 000 ... 000 006 चैत्यवन्दनमहाभाष्य 000 ... ... 000 ... ... ... 000 ... ૪૬ १५६ | जं पुण बंदर किरिया २६ पु सुते मणि ७४ | जं भणसि सुतवृत्तं १२३ | जम्मुहमहद्दहाओ... ७५ | अम्हा जम्मप्पभिई ५६ जम्हाऽवयारसमए २१ जय वीयराय जगगुरु १२ जलम घोळतं... ९० जह एगचेश्य है १४८ |जह एगं जिणबिंबं ६जह कणरक्खण हे २५जह गंधहत्यिगंध २३ जह गारुडिओ गरुडं २२ | जह जाइपचयाओ १४ बह पडदेसम्म पढो १७ जह मिम्मयपडिमाए ९८जह वा कुसलो विज्जो १०३ | वह विसविधायणत्थं ... १४२ | जह सारही सुकुसलो १०९ |जह सावगस्स पुत्तो १० जाइ त्ति मासनवगं १४८ जाए दुन्भिक्खभरे १५ | जाया पुरम्म संती ४७ बारिसतारिसवेसो ... ... ... .... ... ... ... 000 ... पृष्ठम् गावारम्भः २० वं संसारनिमित्तं ... ३३ ... ७५ ४५ अक्खाए वा सुव्वइ कुणओपी रसो पुण अग्भासरसा 000 600 अत्थ ति जम्मि सुयध १०९ जं नमिया सयलनिवा ૪૧ जं जं १५१ पुण असरीराणं... १४८ | जं पुण मणंति केई पुण लोगविरुद्ध ... ... 000 ... ... ... ... ... ... ... ... ... ... 000 000 ... 0.0 0.0 ... 900 ... 800 0.0 १४१ १५८ १२५ ... ११० १५९ १४ १५ १३ * ७५ २३ १ 000 9.0 ... ... .... 800 ... 800 ... ⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀ ... ... K पूछम् १५३ ... *********** १११ १०६ १५१ १३ ११५ ५ २५ ५६ ja १३६ SE ܙ १७ १४२ ૬ ܘ& . १२० 1 ... १०७ Page #182 -------------------------------------------------------------------------- ________________ ८४ गावापानुनमामित्र। छम् मापारम्मा गावंत साद... ... ... बोदराबदोसो... ... ... बाति चेहयाई ... ... ... से मोहसिवमनो ... ... बाब व सोमवषा- ... ... ८३ जो कि भनियो दवाइड.... बिपिमवतो ... ... १५ जान पंचपरमेजिषजगनिवारण- ... असन उपिवदेसे ... विवादिहिगोवरगयो ... ... ठावंति मणे ... ... जिनपरिछंदो परिमा ... ... भागोदवाइसंगो... ... जिपबिपायपंकन- ... तइसपनपतुझा... विविधामा पुन ... महवपवं पवडत्वं बिनमवविधा - ... सम्म पत्ता ... चिमपलाई विस्यं ... नपुरम्मतित्वं बिनमयमिह मुयधम्मो ... तं असमुनगया विगाविसमत्वं ... वत्तियमेतं का... विषवंदनापबशे... .... वत्तो बतितवितो ... जिगवंदपावसाने ... वत्तो निसीहीयाए ... बियसमुनियन सम तत्तो व भावसारं जीवियपुर्ण जीवर तत्व किर उडओए वृत्तो सो बबहारो तत्व बिना भगवंतो ... जे तित्ययरपणीया ... | तत्प तमो अमाणं ने पंचक्सा एए ... ... तत्वत्ये रोयंतो ... जेसि पहीचं नई... तत्य भनो छम्मेओ बेसि मावजिना तदियह चिय सहसा ... जो अबमबह संघ ... तन्मावे उ अवस्स ... ... १४ जो उ महन्धे संघ ... | तं पुण लवणसमुद्दो बो एगहमागहे | तम्बोलं कुसुमाई... जोयो असंतदाणं ... तम्बोलपानमोयनबो जिनसंघ हीलह ... तम्मि उ पाणाईणं बो जो म सुभग्याहो ... तं मिच्छसम्ममेया ... जो पंचवसत्तिय- ... तम्हा मनासम्म ... जो पुन जिणगुणई-... वहा जम्मानिस ... से पुन पमावसीये ... तम्हा पतन्विहं पि ... जो पुष संतासते ... ... तम्हा जुबह विहिषा .... जो पुष सुब्बसुषम्मो ... ... १५३ / वम्हा तस्सऽववाया ... १२० २३ Page #183 -------------------------------------------------------------------------- ________________ चैत्यवन्दनमहामाष्य १०२ ३ ....११२ गाथारम्भः तम्हा तिलोयपहुणो ... तम्हा दंसेमि इमं ... तम्हा नेगंतेणं ... ... तम्हा सत्तमपुरवी . ... तन्हा संपुन चिय ... तयणु हरिसुलसंतो ... तरणिजे भवजलही ... तस्स ति सुरा पयडा तस्स य मिच्छामि दुक तस्स विसेससरुवं ... सह जं कोवाइसया ... तह ते लोगपईवा ... तह गाहिओ न भयवं ... तह वि विसेसनिमित्तं ... तहविहविसुदभावा ... तह वि हु जुत्ता मुत्ती ... तह वि हु नामियगीवो ... तह संपयनामाई... ... तह सावगो वि एवं ... तहियं पंचुवयारा ... ता एयसमायारो... ता एसो परमत्यो ता कीस न इच्छिन्नद ... ता पुप्फगंधभूसण- ... ताव ति तप्पमाणं तावंतीए अमित्ते... ... ता विहिवाओ एसो ता सव्वं निरव ता सुत्ताअडिसिता निगछगसत्तगनवगं नित्यं जिणेहि भनियं नित्यं जेण तरबह तित्थं पभावयता... ... पृष्ठम् मायारम्मः १०५ तित्थयरो चउनाणी ... ... तित्थातित्याइउवा- ... ... तिदिसिनिरक्वषविरई ... ... तिनि निसीही तिमि य ... ... | तिन्नि वा कट्टई जाव ... .... तिविहतिविहेण बहकर-... तिविहं पाहाणं पुण ... तिविहविसेसमजुत्तं ... ... १२१ | तिसलादेवीगन्मे... ... वीए भणियाओ ताओ ... | तीसे करणविहाचं. ..... तुटेण तमो पिउणा ... तुममणवलं किंरियं .... तुलं पि पालगाई... तूसंति संयुया जे... वेण उ उस्सग्गेणं ... वेणं चिय सूरिवरा ... ते वि हु अणाइसिदा .... | तेसि उवरिं गंतूतेसि संमाणत्थं ... ... १४. | तेसि गमणागमाई- ... | तेसि पडिबोहणत्यं ....१२९ ... १३६वेसिमजिणतभावा | वेसिं भुवनगुरूणं... ... ... " | तेसु किर तइयदीयो तेहितो वि पहायो वे हु पमत्ता पायं तो विश गिहियो ... तो भनइ तित्ववरा ... ...११२ तो सकत्वयबिहिया ... थुइजुपयएवं थुइनोतपित्तपमुहं २३ थुइदंडाईबना ... ... ... ::::::::::::::::::::::::::::::::: १२९ Y ११९ Page #184 -------------------------------------------------------------------------- ________________ गावावर्वानुम्मानित। यम् ११९ ... ११९ पृष्ठम् मावारम्मः युइपमा विनेया... ... ३७ धम्मवरचाउरताबोतं पणिवायदंडग- ... १९ पम्माइगरे एवं ... दसवनामचरिता- ... धम्मानिमुहो पुरिसो दंसनमुदिनिमित्त... धम्मो इह सुवधम्मो एन बिमवरदं ... धम्मो चरित्तधम्मो पहम्मि बहा पीए पम्मोबमो परत्तो धम्मो ति मुत्तधम्मो ... दडमचियम्मि परिपू धम्मो बिहु एएसि दम्बत्वयाणुविदो पम्मो मुबधम्मो चिय ... दयविसोही बस्था नइमाई ओयार ... ... दम्बाइएहि जुत्तम न मह निमेसजुत्तं ... दख्खुबोउबोओ ... नणु मह वि कम्माइं ... दश्वेण टंकेण य ... नणु तणुसत्ता नारी ... दम्बे वायुसहावों नणु पूआसकारा ... ... दाहोवसमं तम्हा... नणु भावविसेसाओ ... दिलो मरुदेवीए ... ... नणु सिद्धमेवभगवओ ... सह सामनेणं ... नंदीकरणे जिणपादीहो ति दीहपट्टो नंदी परमसमिदी दुइयम्मि वि पणिहाने नंदीसरे वि दीवे... ... • दुकररोया विउसा ... नमिण समणसंघ दुक्खक्सय कम्मक्सय ... नय पत्थिया वि लन्मइ... दुम दुग चउरो सत्तग न य बत्तव्यं पढमो दुविहो बिहु संपबह नरलोयमेत्तमेयं ... दूसमादोसा जीवो ... न रहंति न चिडती देवा विमाणवासी ... नवकारपाढमेरा ... दोग्गगमणपबतं ... | नवकारेण जहना... ... दो जाण दोनि करा ... " " ... दोहं पि समालोगो ... नवभेया पुण एसा दो ति य चउरो पंच य ... नवरं पुच्ममि अहं धन्नो हं कयपुमो... ... ... ४८ नाणं जेण अणं ... धम्मस्थिषा हु पडमं ... ... २० धम्मत्वी मुखजमो नामाइबउन्भेया ... ... धम्मफलभूयसबा- ... ... १.७ । नामाइभेयमित्रा- ... AN ... १२९ अशो Page #185 -------------------------------------------------------------------------- ________________ १० गावारम्भः नामाइभेगमित्रो नामेहि समुचरिया नायगसेवगबुद्धी .. 800 नाक्राइ नागच्छन् निम्गंवाण न अत्यो नियं चि किचमिवं नियंचिग पुन्ना निम्मलं पिन एवं नियमइ कोसलेणं... नियमा कृति पू नियबीरिएण अहवा निस्सकडमनिस्सकडे नया लोयमभूया... नूतयत्थमेए नो देहरक्खणा... नो राइनो पच्छ पउमं बहुप्पयारं ... पडे बायं सलिलेपच्छाणुपुब्बियाए पंचगो पणिवाओ... पंचत्थिकायमइयं पंचदसकम्मभूमिसु पंचोबगारजुत्ता... पडिबिंबं परुिवं पण गुरू सुंदर परिमापडिबिंगाणं ... ... ... ... ... 000 930 ... ... ... ... ... ... ... 9.0 ... .000 800 ... ... ... ... ... ... ... पडिवुतं चैव इमं ... ..... पढमत्यए भादजिणा पढमं भावलवाओ पणमह पणमंतसुरापणिवायदंडगेणं पप्फोडियमइसयचुपरमेट्ठिनमोक्कार... ... ... 800 ... चैत्यवन्दनमहाभाष्य ... : ... 0.0 ... ... ... 830 ... ... ... १३० 000 ... ... 800 ... १०८ ... 908 ... .000 ... .... पृष्ठम् गाथारम्भः ९२ | परहिय करणेकरया ११३ | परिवाडीह इमाए... ९ | पलियंकसन्निसन्नो ... ६४ |पदयणपभावणकरं ७३ || पवयणववहाराओ ... १४७ पवरं पुप्फाईयं... ३९ पचिसंतो चेव बला १६ | पाढकिरियाणुसारा १०६ ७३ | पायारसंठिएणं पायारोसरणाई ... पायपसारण पद्म ... ३० पारं पज्वंतं खल १२४ | पारियका उसग्गो ८६ पावं छिंदर जम्हा ८२ पावं न तिब्वभावा पानयणी धम्मकही ... 22 पावायारनिमित्ता " १३ | पुनरुतं पि न दु ७३ | पुत्रम्मि वि उस्सम्गे १३ |पुरिसवरगंधहत्वी२७ पुरिसवरपुंडरीया ... १२६ | पुरिसा वि जिणा एवं १५९ पुरिसा संसारिजिया १ पुर्व व कायचायं ३१ पुग्वं व पारिकणं १२० पुव्वपुरिसपत्रे ९० | पुव्वपुरिसाण मम्मे 100 ... ... ५६ ... ११९ | पास लोगालोयं... ४३ | पासा देहविभागा ५८ | पुत्रखरवरदीवडे... ... ११७ पुच्छदं सीसो वह ता ... ३८ पुच्छर सीसो भगवं 200 ... ... ... ... ... ... poor ... 906 808 ... ... 200 ... ... ... ... : : : : : ⠀⠀⠀⠀⠀⠀⠀⠀: ... १६१ ३९ ૩૪ ३१ ११ ... ११९ ... ५३ ... १२९ ... १४१ ... : : : : ... ... ... 000 .. ... पृष्ठम् ६० ९९ ७१ ३ ... १४२ ८६ ५७ ... ४.१ ૪ ... 888 ६९ ३२ ૨૪ १६१ ܕܪ "" १०३ १.१९ ... १२६ ... ११७ ५६ ५६ ५५ ११ १४१ Page #186 -------------------------------------------------------------------------- ________________ ... १४ गावावर्णानुक्रमणिका। गाथारम्भः पृष्ठम् माघारम्मः पुष्प विहाण पुणो ... १४९ मत्तीए जिनवरा पुम्बुप्पना रोगा ... ... ५७ मत्ती नेमिविणेदे... पूभाइदंसणाओ ... ... मह तुमं वायाडो... पूभाबंदणमाई ... भन्नइ भरिखममुहं पूएइ वासवो जं... ममा किरियाकालो पूयंगपानिपरिवा माइ गुरुणा मार पूयादुर्ग पि एवं ... ... | ममइ ति विहाराहा पूयाफलपरिकहणं ... । ममा निराहणा बल पेच जिणधम्मलामो ... | मबह समाहिमरणं ... पेहंतपमज्जतो ... ... मन्नति मुवनगुरुको बहुमाणविसेसामओ ... ममली पितुदयामो बहुवयणेण दिवयणं | मरियमुवगंतराठो बहुसुयकमाणुपत्ता भवमीयाल जियाणं बाहिरिगा बि हु सेवा ... मामेह तहा दिहिं विवं महंतमेगं ... मावजिणप्पमुहाणं विवस्स चस्स पुरको मावारिहंतपमुहं ... बीयगस्वसमं पि हु ... मावियजिणवयमाणं बीहंति न चेव अओ'... माधुलासेण विणा बुज्झति जे समम्मं ... | भावेज अवत्वतियं बुदा अवगयतत्ता | भावेज व दंतो बोही जिनेहि भनिया ... मासा असचमोसा भग्यो सम्बविणिटो ... मिनविसयं निसिद्ध मणइ गुरू मुत्तं ... मुक्कमवणप्पईयो मगह गुरू मो तुमए .... भुवये वि सुंदर ... भबह गुरु मुत्ताणं भूयस्स माविको वा ... भणह परो सबमिणं ... भोगो दस प्यारो भमह र फिटइ गेहं ... मो पेच्छह अइसइणो ... भाविकप नमुकारे मग्गाणुसारिपरिणामणियं च पव्वदिवसे मज्झिमकपिढिगेसा ... मणियस्स तत्तमेयं ... मज्झिमजेट्ठा स चिय ... भत्तिभणिएण इमिणा ममनिव्वुई समाही . ... भत्तिभरनिन्भरमणो ... ... १५१ मरणं पुण पंचतं... ... भत्तिभरनिन्भरमाण- ... ... १६ | मलरहियाणं व्हाणं ... :: ... १६२ ... १२७ ... " :: ... ११४ ... १२१ Page #187 -------------------------------------------------------------------------- ________________ १२ मायारम्भः महरिहसे बारहमा मानने एवं मिष्ठतमहाकूबा... मिच्छन्तुकोसठि मिच्छादंसणमहणं मिच्छासायनसी मिति मिठमद्ददते मुइतिकालापत्थं ... मुतासुत्ती मुद्दा मुत्तिपयसंठियाण वि पिता बिसुरा पहियाओ मोहंधी जंतुगणो मोहाइमनमहणो.. रेजिब्बर मुखजणो रनो चिंताइसओ रयणमयमहामं गोक रागोसजयाओ रागाइजएण जिणा ... रागेण व दोसेण व रायंगणम्म चिठ्ठ रोगाभावं आरो• 000 लम्बुत्तरयणछायण लाभाइ निमित्ताओ लोइबर दिस्सर जं लोगविरुद्धश्चाओ. लोगस्स भव्वलोगस्स लोगस्सुबोयगरा ... 29 " लोगाईया पंच उ लोगो चउदसरजू ... लोगो व जीवलोगो 000 000 ... ... ... ... ... ... 24. 130 ... ... ... ... ... 800 ... ... ... 600 ... ... ... ... ... 930 ... ... ... चैत्यन्दनमहाभाष्य छम् बाबारम्भः ... १०४ लोगो वि सुदी १०२ | लोयकरमेण पीडं (९) पो 000 ... ... ... ... 000 ... ... ... 0.0 ... 000 ... ... ... १०८ | बंदणपणिहाणाओ ७३ | वंदणपूयणबलिडो१०२ | वंदणपूयणसक्का१०८ | वंदणममिवायणयं ५२ वंदणवत्तियाए ... 000 ... ... ... ... ६२ | वंदणविहाणमेयं ... ११२ | वंदामि चेहयाई. १२ | वनाइसु उवओगो १०५ वयभंगो गुरुदोस्रो ११३ | बवहारो पुण पढमं ८९ वाय निसरगु १५७ | वायनिसग्गुज्ञेया १२४ वारिज्ज जइ वि निया१५१ | वासहर मेरुवक्त्रा - ५७ विकहा धरणयदानं ९३ | विगहाविवायर हितो ९६ विग्वोवसामिगेगा ५७ विबाजोगं जनघा१३० विजया नाणं नामा ५८ / विनियति प ... ... 06 ... ... १३० १२ | बबइ दुवारनिवड १४२ वढ्इ धम्मज्ञाणं ११ व विसुद्धभावो ६८ बहंति य उवबारे १०८ वडियचिंते लोए ... ४३ १५ 0.0 बत्तिपट्टाएगा वत्थाहरणविलेवण 0.0 १२८ 39 33 ८८ मत्येव बंधिकणं ... ५९ | बंदर उभओकालं ... • ... 646 ... ... ... ... 000 ... ... 0.0 06. ... 900 0.0 ... ... ... ... 99. 600 000 ... ... ... 000 ... 630 शम् ५८ ... १७ ५९ ૪ १४५ १३९ ... ५६ ... १०९ 000 ... ... ... ... 000 000 ४० ३६ २९ ... १४६ ... ... ... १४० R ७१ re ... ११५ re ८२ ક્ ७९ ... ... 800 ... ... .00 ... ... ८१ १५२ ... ११७ १२ ... ४५ ३९ Re १२९ ६२ ... V ... ३६ ... १०० Page #188 -------------------------------------------------------------------------- ________________ मावानुवनिया ... २८ १३६ बाबारम्मः विविवाहिलं नसबा वित्तितिरिवाविरोहो निरिएल होह हीमो विविहमहादरको विसरबहुते किरिया बीरियविरहाको चिय ... वीरियसबोमवाए ... येनानियाइसिडी ... देवावर विपतिह- ... देख्यर विहानेर बोकिने मूगए . ... बहरितसमाहाणे · ... संपच्छरपाउम्मासविम्या विहिरसिया संचारपहिरसबर- ... संसारगारे .... ... संसारसमुहाको .... .... संसारसायरामो.... मेशिवह नियरिया सं सोपं ति पबह सहिया र पर्व व समत्वएम इमिमा समयमासावशे... संगमवामरवयमा संघसमावारमिमं.. संघ अपमतो ... संचाइयायचीसंस्थम्या पायं.... संयवरो जीवो... संगे महानुभावो ... - ३ सचिव सबवता ... संबमाविरुदकिचे... ... तममहिनामितं ... | स्तमिया बहुपर ... वरीयो परा निमोमिगसो ... सन्तानो समुदाको ... संती पस्मो माह ... समिहिर बावरं र सोनवणी ... गरी बसविरहिना ... सन्मादर ... ... सनसनावसर-... ... समापति सबा ... समनाम पाववागर ... समना महाणुमावा समनिउपम्हलचेसंपबाट मह एवं... ... संपुषपक्सवाई .... ... संपुषवंदनविही ... ... संपुना उबोसा ... समविवाई जहा सम्मवरमाह मोही सम्मबिनवंदनं पुष सम्मरसमदिवो ... सम्मदिडो संघो ... सम्ममविवारि सम्मानो मानसपीसबमेव बबो सम्म अवमेवासम्म पुरासम्म बिसि... ... सम्बत्व पबिहावं ... ८५ सम्मपवावमूलं ... ... ... ... १३३ १४४ ... १.१ ... १५४ ...१४८ स्वमिह बंदचाए ... Page #189 -------------------------------------------------------------------------- ________________ ....१.३ ११ ...१४. ११ बाबारम्बा पृष्ठम् गापारम्भः सम्पमसंपयमेवं ... ... __ सुते एगविह पिय ... सम्ममुरा अहवं ... ५३ मुक्ते पुष बहस ... सम्बे विभिनवरा ते ... मुदं पि मतपाणं... ... भन्योति निरवसेसो सुविहिजिलो बिहु एवं-... सम्बोपचारनुत्ता... ... | सुविहिं च पुष्फवंतं. .... सामरवरो समुदो ... ११५ सुबह दुग्गहनारी सामनेन बिपाई ... ... सुबह य दसाई सामाइयाइया वा ... सुबह सिरिकंवाए पायस गोसिऽ महगहणधारणत्वं सारीरमाणसा... मुहमावबुद्धिहेउं ... सासस्स उगमणं | सुहमावसालिपीमो. सिंहासणे निसनो ... | सूपसमेतं सुत्तं ... सिप्रति तत्व जीवा ... रिपरंपरपत्तो ... .... सिटिउत्तमिह पमाओ ... | सेया पसंसनिबा ... सिद्धपडिमासु एवं सेवानमंसमाई.... सिदा बनेयमेया ... सेसा पुन छन्मेया ... सिद्धा निष्फमा सह ... सोमओ मणदेहाणं .... सिरिसमसुयहियो सो पुष पुक्खरदीवे- . सिदे लवपयहे ... ... सो पुष पुष्वकईहिं .... सिदे वा विक्खाए ... सो पुण होह विसिहो. ... सिवमुवसम्गविउत्तं सो मोहतिमिरछाइय- ... सीमा मेरा तं जो सोल्समेयागारा ... ... सीयलबयणो लेसा सो सुविही नामत्वो सीसं पकंपमाणो... ... सीसोकंपिय मूई ... ... सोहग्गरबबलस्वसुकयमणुमोइसव्वं ... हत्वसयामओ मो सुतत्वो सुगमो चिय ... हरतणुगमाहु भने सुत्तम्मि चेव मनियं ... होइ बरा बुहत्त... मुत्तम्मि बि मणियमियं... ... १४.होहय पाएगेसा । मुताऽमणि ति न सं-.... | होठ नमो बरहंता- ... मुत्ताविरुदकिरियं ... २. होड पनामो एसो ... १११ ११८ ... ... १२० ६७ Page #190 --------------------------------------------------------------------------  Page #191 -------------------------------------------------------------------------- ________________ БЕЗМЕЖСЭЖСЭССЭЖЕМЕЭСЭН શ્રી જિન શાસન આરાધના ટ્રસ્ટ પ્રકાશિત ગ્રંથ HES RESERESERCOSECORSEFORESTGSERBER SHOECD RESE ૧. જીવવિચાર, દંડક, કાયસ્થિતિ તેત્રાભિધાન પ્રકરણ સટીક, ૨. ન્યાયસંગ્રહ પજ્ઞવૃત્તિ. ૩. ધર્મસંગ્રહ પજ્ઞવૃત્તિ ભાગ-૧/૨/૩. ૪. જીવસમાસ ટકાનુવાદ. ૫. સ્યાદ્વાદમંજરી સાનુવાદ. ૬. જબૂદ્વીપસંગ્રહણ-સટીક ૭. નંદીસૂત્ર–સટીક. ૮. સમરાદિત્ય સંક્ષેપ. ૯. બૃહત્ સંગ્રહણ-સટીક ટીકા-શ્રી મલયગિરિસંરિજી મ. બૃહત્ સંગ્રહણી-સટીક ટીકા-શ્રી દેવભદ્રસૂરિજી મ. ૧૧. શાન્ત સુધાર-સટીક. ૧૨. બૃહત્ ક્ષેત્રસમાસ–સટીક. ૧૩. પુપમાળા-મૂળ-સાનુવાદ. ૧૪. મલ્લિનાથ ચરિત્ર. ૧૫. અભિધાન વ્યુત્પત્તિ પ્રક્રિયાકેશ ભાગ-૧. ૧૬. નપદેશ–સટીક. A ૧૭. ચેઈયવંદણ મહાભાસ. СЭНСЭЖСЭЖСЭЭСЭМСЭЖСЭЖСЭЖСЭ5 Page #192 -------------------------------------------------------------------------- _