SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ हारः राणां नानां कारणानि? सिरिसंतिरिविरह अट्ठ उ नामाई, मणियाई एकमेकगाहाए । घउषीसत्ययसुत्ते, चउवीसाए जिणवराणं ॥५३७॥ अष्टाष्ट तु नामानि भणितानि एकैकगाथायाम् । पतुर्विशतिस्तवसूत्रे चतुर्विशतेर्जिनवराणाम् ॥ ५३७ ॥ पौनरुक्त्यपरि- जे पुण वंदइ किरिया-मणणं सुत्ते पुणो पुणो एत्थ। आयरपगासगचा, पुषरुत्वं तं न दोसगरं ॥ ५३८ ॥ यत् पुनर् 'चन्दते' क्रिया-भणनं सूत्रे पुनः पुनरत्र । . आदरप्रकाशकत्वात् पुनरुक्तं तन्म दोषकरम् ॥ ५३८॥ . कानि तीर्थक- एएसिं नामाणं, जे अत्या कारणाई बाई वा । । इच्छामि नाउमेयं, पुच्छइ सीसो गुरू आह ॥५३९॥ तदर्थाश्च के ? एतेषां नानां येऽर्थाः कारणानि यानि वा। इच्छामि ज्ञातुमेतत् पृच्छति शिष्यो गुरुराह ॥ ५३९॥ उसहो पहाणवसहो, दुइहभरवहणपञ्चलो होइ । इय दुवहधम्मधुरावहणखमो तो जिणो उसहो॥५४०॥ ऋषभः प्रधानवृषभो दुर्वहभरवहनप्रत्यलो भवति । इति दुर्वहधर्मधुरावहनक्षमस्ततो जिन ऋषभः ॥५४०।। जइ वा वसो ति धम्मो, मावइ दढं तेण तो भवें वसभो। जइ एवं सवे वि हु, वसहा किर किं न ममंति ? ॥५४१ यदि वा वृष इति धर्मः,मावयति दृढं तेन ततो भवेद् वृषभः । यद्येवं सर्वेऽपि खलु वृषभाः किल किं न भण्यन्ते ? ॥५४१॥ ऋषभविशे- सचमिणं किंतु फुडं, अनं पि हु एत्य कारणं अत्थि। पार्थः एयस्स ऊरुजुयले, तवियसुवबुञ्जरं घवलं ॥५४२॥ ऋषभसामान्यार्थः - - १. यानि चात्र तीर्थकरनामप्रदानकारणानि दर्शितानि तानि पर्वाण्येव श्रीआः वश्यके चित् प्रकारान्तरेण सकथानकानि १.८०..१.९१ गाथासु सुस्पष्टितानि-आवश्यके (पृ. ५०२-५०६)
SR No.002267
Book TitleChaiyavandanmahabhasam
Original Sutra AuthorN/A
AuthorShantisuri
PublisherJinshasan Aradhana Trust
Publication Year1987
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy