SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०८ सिरिसंतिरिविरहवं रखषमयमहामं, दद्दूण घरंगषागयं सुमिणे । जं पडिबुद्धा देवी सुयस्स कुंथु कयं नाम ॥ ५९८ ॥ रत्नमयमहास्तूपं दृष्ट्वा गृहागणागतं स्वप्ने । यत् प्रतिबुद्धा देवी सुतस्य कुन्युः कृतं नाम ।। ५९८ ॥ परसामान्याः नो राइ नो पयच्छइ, सावं वाऽणुग्गहं च जीवाणं । राग-दोसविउत्तो, होइ जिणेंदो अरो तेण ॥५९९॥ नो राति नो प्रयच्छति शापं वाऽनुप्रहं च जीवानाम् । राग-द्वेषवियुक्तो भवति जिनेन्द्रोऽरस्तेन ॥ ५९९ ।। अहवाभरविशेषार्थः उत्तमरहंगजोगो, लद्धो सुमहारिओ अरो सुविणे । जणणीए तेण कयं, अरो चि नामं जिणेदस्स ॥६००॥ अथवा उत्तमरथाङ्गयोगो लब्धः सुमहाहोऽरः स्वप्ने। . जनन्या तेन कृतमर इति नाम जिनेन्द्रस्य ॥ ६००॥ मोहाइमल्लमहणो, विजइ मल्लो परिग्यहे जम्हा । मुक्कझाणमिहाणो, मनइ तम्हा जिणो मल्ली॥६०१ मोहादिमल्लमथनो विद्यते मल्लः परिग्रहे यस्मात् । . शुक्लच्यानामिधानो मन्यते तस्माद् जिनो मल्लिः ॥६०१॥ अमंचमल्लिविशेषार्थः कुच्छिगए जिणनाहे, देवीऍ पभावईऍ उप्पनो। वरसुरहिमल्लसयणम्मि डोहलो तेण मल्लिजिणो॥६०२ अन्या कुक्षिगते जिननाये देव्याः प्रमावस्या उत्पन्नः । बरसुरमिमाल्यशयने दोहदस्तेन मल्लिजिनः ॥ ६०२ ।। मुनिसुव्रतसा- मुणइ तिकालावत्थं, जयस्स जं सो मवे मुणी तेण । सोहणवएहिं जुत्तो, ति सुबओ पयदुगं नामं ॥६०३॥ महिसामान्यार्थः मान्यार्थः
SR No.002267
Book TitleChaiyavandanmahabhasam
Original Sutra AuthorN/A
AuthorShantisuri
PublisherJinshasan Aradhana Trust
Publication Year1987
Total Pages192
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy