Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 14
________________ ORKONSIKSIOXXKOKIKEKOKHARKAKKKRKIXXXXXXXXXXXXXXXXXXXSIXSRXXSIXSONAKNOKAKKKROKSAKXXHIKHARSKSIKSIXXXRKERSXXXHIROXXXXHIKAKKAROKRKHKKKRICHIKEKAKKIKRASOKSTRIKAROOOKEKORNO કલ્પનાવાળા બીજા મતમાં માથુરકારને અસ્વરસ છે. तत्वचिंतामणि : (सा व्याप्तिः) न तावद् अव्यभिचरितत्वम् । तद् हि न साध्य-अभाववद्अवृतित्वम् । ___ माथुरी : न तावदिति । 'तावद्'वाक्यालङ्कारे । अव्यभिचरितत्वं-अव्यभिचरितत्वपदप्रतिपाद्यम् । तत्र हेतुमाह तद्धीत्यादि । हि यस्मात्, तत्-अव्यभिचरितत्वशब्दप्रतिपाद्यम्, नेति सर्वस्मिन्नेव लक्षणे सम्बध्यते, तथाच व्याप्तिर्यतः साध्याभाववदवृत्तित्वादिरूपाऽव्यभिचरितत्वशब्दप्रतिपाद्यस्वरूपा न, अतोऽव्यभिचरितत्वशब्दप्रतिपाद्यस्वरूपा नेत्यर्थः पर्यवसितः । विशेषाभावकूटस्य सामान्याभावहेतुता प्रसिद्धैवेति न नब्वयोपादानं निरर्थकम् । चान्द्रशेखरीया : तत्वचिन्तामणीग्रन्थे न तावत्.... इत्यादौ तावत्शब्दः केवलं वाक्यस्य शोभायां वर्तते। तावत्शब्दप्रयोगेन तद् वाक्यं श्रवणे मधुरं भवति । अत्रेदं अवधेयम् । व्याप्तिपंचकग्रन्थः पूर्वपक्षभूतो वर्तते। अत्र व्याप्तेः पञ्च लक्षणानि विस्तरतो व्याख्यातानि । तदन्ते तल्लक्षणानां दोषसहितत्वम् निरूपितम् । एवम् पूर्वपक्षे समाप्ते सति तस्य उत्तरदायको ग्रन्थः सिद्धान्तलक्षणः । अतः अत्र ग्रन्थे तु पूर्वपक्षः एव मुख्यः । तेन च प्रश्नः कृतः "व्याति: का" इति । तस्य उत्तरं केनचित् मध्यस्थेन दत्तं "अव्यभिचरितत्वम् एव व्याप्तिः" इति । एवं प्रोक्ते सति पूर्वपक्षः आह - न तावत् अव्यभिचरितत्वम् व्यातिः । यतः अव्यभिचरितत्वं इति कोऽर्थः । मध्यस्थः प्राह "साध्याभाववद्-अवृत्तित्वं अव्यभिचरितत्वम्" साध्यवद्-भिन्नसाध्याभाववद्-अवृत्तित्वम् अव्यभिचरितत्वं .... इत्यादीनि पञ्च लक्षणानि मध्यस्थेन निरूपितानि । तत्र पूर्वपक्षः प्राह – तानि पञ्चापि लक्षणानि दोषयुक्तानि । अत: व्याप्तिः अव्यभिचरितत्वपदप्रतिपाद्या न भवति। ___तथा च पूर्वपक्षकृतम् अनुमानम् इदम् । व्याप्तिः न अव्यभिचरितत्वपदप्रतिपाद्या साध्याभाववत्-अवृत्तित्वादिपंच-अव्यभिचरितत्वपदप्रतिपाद्यत्वाभावात्" यथा उपाश्रये पञ्च साधवः चातुर्मासाय स्थिताः । तत्र उत्तरदिने यदि प्रथमो द्वितीयः तृतीयः चतुर्थः पञ्चमोऽपि च साधुः तत्र न दृश्यते । तर्हि उपाश्रये साधुसामान्याभावो व्यवहियते । एवं यदि व्याप्तौ पञ्चापि अव्यभिचरितत्वरूपाणि लक्षणानि न घटन्ते । तर्हि व्याप्तौ अव्यभिचरितत्वसामान्याभावः सिध्यति एव, न तत्र कश्चिद् विवादः अस्ति । મધ્યસ્થ : અમે અવ્યભિચરિતત્વને વ્યાપ્તિ માનશું. અર્થાત્ વ્યાપ્તિ એ “અવ્યભિચરિતત્વ” એ પદથી પ્રતિપાદ્ય છે, એમ માનશું. પૂર્વપક્ષ : અવ્યભિચરિતત્વનો તમે શું અર્થ કરશો? તમે પાંચ અર્થો બતાવવાના છો. પણ, એમાંથી એકપણ અર્થ સાચો નથી. અને એટલે જ વ્યાપ્તિ એ આવ્યભિચરિતત્વપદથી ન ઓળખી શકાય. મધ્યસ્થ : અવ્યભિચરિતત્વપદના પાંચેય અર્થો ખોટા હોય, વ્યાપ્તિમાં ન ઘટતા હોય, એટલે વ્યાપ્તિ ARRORNOOXXXXXXXXXXXXXXKOKAROKARIKRKAKORKoxoxoxoxoxxxOROXERIKIMERIKOKSXXXXKORXXxxxxxxxxxxxXIXXXXXXXOOKOKAROORXXIXEXSRIRIRIKRRORSKOXXXXXXXXXXXX વ્યાતિપંચક ઉપર ચાખરીયા નામની સરળટીકા ૦ ૫ ORSXIKSKARORRRRRRRORAKAROKARRRRRRRRRRRRRRRRRORORRRRRRRRRRRRRRRRRRRRRRRRARIXXXXXXXXXXXXXKORXKXXXXXXXXOXOXONOMORROKAROXORRRRROORRORRRRRRRRORom

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116