Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 97
________________ CHHAKKKKAKKKKKKKAKKKKKORKKHOORKOKAKKORKKAKKARXOXOXOKAKKKRIROORKKHOROKSRXKHIRKORAKHORORRORORKKROORKKHKAKKKKKHORORSROORKKARKKXKHKAKKKAKKKROMKAKKKXXXKARNAAKAKKKAKKARO ધૂમાભાવ હોવાથી અવ્યાપ્તિ ન આવે. चान्द्रशेखरीया : अत्र माथुर्यां प्रभूतेषु स्थानेषु असंभवदोषः प्रतिपाद्यते । अस्माभिस्तु प्रायः सर्वत्र अव्याप्तिः एव आविष्कृता । तस्मात् 'केन प्रकारेण असंभवदोषावकाशः' इति तु अव्याप्ति-निरूपणानुसारेण सर्वत्रानुमाने स्वयमेव निभालनीयम् । ચાન્દ્રશેખરીયા : અહીં માથુરીમાં ઘણી જગ્યાએ અસંભવદોષ આવેલ છે. અમે, અવ્યાપ્તિદોષ જ બતાવીએ છીએ. અસંભવ શી રીતે આવે, એ અવ્યાપ્તિદોષ અનુસાર તમામ અનુમાનોમાં વિચારીને સમજી से. ___ माथुरी : न च कपिसंयोगी एतद्वृक्षत्वादित्यादौ एतवृक्षस्यापि तादृशसाध्याभाववत्त्वेन यावदन्तर्गततया तन्निष्ठाभावप्रतियोगित्वाभावादेतवृक्षत्वस्याव्याप्तिरिति वाच्यम् । किञ्चिदनवच्छिन्नायाः साध्याभावाधिकरणताया इह विवक्षितत्त्वात् । इत्थं च किञ्चिदनवच्छिनायाः कपिसंयोगाभावाधिकरणताया गुणादावेव सत्त्वात्तत्र च हेतोरप्यभावसत्त्वान्नाव्याप्तिः । चान्द्रशेखरीया : ननु कपिसंयोगी एतवृक्षत्त्वात् इति अत्र साध्यतावच्छेदकसमवायावच्छिनप्रतियोगिताक: साध्यतावच्छेदककपि-संयोगत्वावच्छिन्नप्रतियोगिताक: साध्याभावः वृक्षे मूलावच्छेदेन वर्तते । तथा च साध्याभाववान् वृक्षः अपि भवति । तत्र च हेतोः वृत्तित्त्वात् अव्याप्तिः इति चेत् । न किञ्चिद्अनवच्छिन्नायाः साध्याभावाधिकरणतायाः विवक्षितत्त्वात् । एतवृक्षे कपिसंयोगाभावाधिकरणता अस्ति । किन्तु सा मूलावच्छिन्ना । न तु केनचिदपि अनवच्छिन्ना । अतः सा अधिकरणता न ग्राह्या। किन्तु गुणे कपिसंयोगाभावस्य निरवच्छिन्ना अधिकरणता । तथा च साध्याभाववान् न वृक्षः । किन्तु गुणादयः । तेषु च एतद्वक्षत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयात् नाव्याप्तिः । ચાન્દ્રશેખરીયા : પ્રશ્ન : કપિસંયોગી એતવૃક્ષ–ાતમાં એતવૃક્ષમાં સમવાયાવચ્છિન્નપ્રતિયોગિતાક અને કપિસંયોગત્વાવચ્છિન્નપ્રતિયોગિતાક એવો કપિસંયોગાભાવ મૂલાવચ્છેદન મળે જ છે. એટલે, સાધ્યાભાવવત્ તરીકે એતવૃક્ષ મળે અને તેમાં એતવૃત્વ હેતુ રહેલો હોવાથી અવ્યાપ્તિ આવે. ઉત્તરઃ સાધ્યાભાવવતુમાં જે સાધ્યાભાવાધિકરણતા આવે છે. એ કોઈપણ દેશાદિથી અનવચ્છિન્ન જ હોવી જોઈએ. એતવૃક્ષમાં કપિસંયોગાભાવની અધિકરણતા છે. પણ, એ મૂલાવચ્છિન્ન છે. માટે, એ ન લેવાય. પણ, ગુણાદિમાં જે કપિસંયોગાભાવાધિકરણતા છે એ નિરવચ્છિન્ન છે, કિશ્ચિદનવચ્છિન્ન છે. માટે તે જ અધિકરણતા લેવાય. એટલે સાધ્યાભાવવત્ તરીકે ગુણાદિ જ આવે. તેમાં તો એતવૃક્ષત્વ ન હોવાથી લક્ષણસમન્વય થઈ य. __माथुरी : न च कपिसंयोगाभाववान्सत्त्वादित्यादौ साध्याभावस्य कपिसंयोगादेर्निरवच्छिन्नाधिकरणत्वाप्रसिद्ध्याऽव्याप्तिरिति वाच्यम् । केवलान्वयिन्यभावादित्यनेन ग्रन्थकृतैवास्य दोषस्य वक्ष्यमाणत्त्वात् । GXRORXXXKAKAKKKARXXXKOKAROKKKARARYKAKOROKAROKAKKKORKKRONARIKKRIORORAKRRORAKHASOKAKKAKKARORSORORSCOPOROKAROKARRRRRUKRKEKXXIXEKSKRRORORRCOMKORIm વ્યાતિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ૦ ૮૮ ORXXXXxxxxxxxxxxxxxxxKRKARIORORORORSRKKRKsxxxxxxRRRRRRKSKSIKOKARORXXXXSOORAKOROMORRORIXXXSIKARIORRHOORIXXXSROXxxxxxxxxxxxxxxXKORAKHRUKKAKKKOKAXXXX

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116