________________
वाच्यम् अर्थात् साध्याभाववन्तो यावन्तो मीलन्ति, तेषु मध्ये एकोऽपि शेषः न रक्षितव्यः । किन्तु अशेषाः साध्याभाववन्तो ग्राह्याः । यदि च एकः साध्याभाववान् मीलति, तर्हि सोऽपि अशेषः एव कथ्यते । तथा च अत्र अशेषस्य साध्याभाववतः प्रसिद्धत्त्वात् न अव्याप्तिः ।
इत्थम् च किञ्चिद्-अनवच्छिन्नायाः निरुक्तसाध्याभावाधिकरणतायाः व्यापकः यः अभावः, हेतुतावच्छेदकसंबंधावच्छिनायाः तदभावस्य प्रतियोगितायाः अवच्छेदकः यः धर्मः, तद्धर्मवत्वम् व्याप्तिः इति फलितोऽर्थः ।
यान्द्रशेपरीया : प्रश्न : सक्षम ४ स.७८९ ५६ छे. तेनो अर्थ को मने ४२ता हो, तो तो धो सावे. પટ: એતદ્ઘટવાભાવવાનું પટવામાં એતદ્ઘટવાભાવાભાવ-સાધ્યાભાવ=એતદ્ઘટત્વ છે. અને તે વાળો તો એતદ્ઘટ એક જ છે. એટલે, અહીં અનેક એવા સાધ્યાભાવવત તો પ્રસિદ્ધ જ ન હોવાથી અવ્યાપ્તિ આવે.
ઉત્તરઃ સકલપદનો અર્થ અનેક ન કરવો. પણ, અશેષ કરવો. અર્થાત્ જેટલા સાધ્યાભાવવાળા હોય, એ બધા લેવાના. કોઈ બાકી ન રહેવા જોઈએ. પછી, એ સાધ્યાભાવવાળા એક હોય કે હજાર હોય તો ય, તે અશેષ તરીકે લેવાય. એટલે ઉપરના સ્થળે પણ વાંધો ન આવે.
આમ, આખો સાર એ છે કે કિશ્ચિદનવચ્છિન્ન એવી નિરક્તસાધ્યાભાવની જે અધિકરણતા હોય, તેને વ્યાપક એવો જે અભાવ હોય, હેતુતાવચ્છેદકસંબંધાવચ્છિન્ન એવી તે અભાવની પ્રતિયોગિતાનો અવચ્છેદક જે ધર્મ હોય, તે ધર્મવાળાપણું એ વ્યાપ્તિ બનશે. ___ माथुरी : न च सत्तादिसामान्याभावस्यापि प्रमेयत्वादिना निरुक्तसाध्याभावाधिकरणताया व्यापकत्वाद् द्रव्यं सत्त्वादित्यादावतिव्याप्तिः । तद्वन्निष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वं व्यापकत्वमित्युक्तौ तु निर्धूमत्ववान् निर्वह्नित्वादित्यादावव्याप्तिः निर्वह्नित्वाभावानां वह्निव्यक्तीनां सर्वासामेव चालनीयन्यायेन निर्धूमत्वाभावाधिकरणतावन्निष्ठान्योन्याभावप्रतियोगितावच्छेदकत्वादिति वाच्यम् । तादृशाधिकरणताया व्यापकतावच्छेदकं हेतुतावच्छेदकसम्बन्धावच्छिन्नयद्धर्मावच्छिनाभावत्वं तद्धर्मवत्त्वस्य विवक्षितत्त्वात् । ____चान्द्रशेखरीया : ननु निरुक्ताधिकरणतायाः व्यापकोऽभावः लक्षणघटकः । तत्र किं नाम व्यापकत्वम् यदि च "तादृश-अधिकरणतावनिष्ठ-अत्यन्ताभावप्रतियोगिता-अनवच्छेदकधर्मवत्वम् यथा वह्निअभावाधिकरणतावत्-भूतलादिनिष्ठ-अत्यन्ताभावप्रतियोगितानवच्छेदक-धूमाभावत्वधर्मवत्वम् धूमाभावे व्यापकत्वम्" इति उच्यते । तदा "द्रव्यं सत्वात्" इत्यादौ अतिव्याप्तिः । द्रव्यत्वाभावाधिकरणे गुणादौ तादृशी निरवच्छिन्ना अधिकरणता अस्ति । तस्मिन् वृत्तिः सत्ताभावाभावः । तत्प्रतियोगितायाः सत्ता-अभावनिष्ठाया: अवच्छेदकं सत्ता-अभावत्वम् । अनवच्छेदकं प्रमेयत्वम् । तथा च प्रतियोगितानवच्छेदकः प्रमेयत्वधर्मः सत्ताअभावेऽपि वर्तते । अतः सत्ता-अभावः तादृशाधिकरणताव्यापको मीलितः । तस्य सत्ताभावस्य प्रतियोगितावच्छेदक-सत्तात्वधर्मवत्वम सत्तात्मके हेतौ अस्ति. इति लक्षणसमन्वयात अतिव्याप्तिः । यदि च
CHORORSCORONOKROxoxoxoxoxSROKOKSKSXSXSXSXSKOKAKIRATRIKXIKARIORSORIORTANIXRKOROKARSATRIKSIROHOROKEKOKOKSXSACROOKIOKKXXXXXXXXXXXXXXXSXRAKSIXXXXXXXXXXXX
વ્યાતિપંચક ઉપર ચાજશેખરીયા નામની સરળટીકા ૦ ૨ 80800000000RRRRORXXXXXXXXXXXXXXXXXXXXXXXXXRKESTROKAROKKKORXXXKOKARIRIKONKAKIRORNKIKARIRIKSIKEKRXXXXXXKOKARKKRKAKKKARXXXXXXXXXXXXXXXXXXXKORIES