________________
CRORKKREKKIRAKSHIRKORAKSORRRRRRRRRROCOMSXSOXXXSARKSXSOKSIKSONOKRKONKANOOKRXXX0
इति साध्यसामान्यीयपदस्य अर्थो ज्ञेयः ।
ચાન્દ્રશેખરીયા : પ્રશ્ન : યાવત્સાધ્યનિરૂપિતત્વમ્ એ સાધ્ય સામાન્યીયપદનો અર્થ છે. અર્થાત્ यावत्साध्यनि३पिता प्रतियोगिता... मे प्रमाणो अर्थ ४२वो. ___चान्द्रशेखरीया : ननु यावत्त्वम् अपेक्षाबुद्धिविषयत्वरुपम्, अपेक्षाबुद्धिनां च आनन्त्यात् यावत्पदघटितं लक्षणं गौरवास्पदं भवति । तथा च न यावत्साध्यनिरुपिता... इति अर्थः सम्यग् । इति चेत् ।
ચાન્દ્રશેખરીયા યાવત્વ એ અપેક્ષાબુદ્ધિવિષયતા સ્વરૂપ છે. અને અપેક્ષાબુદ્ધિ અનંતી હોવાથી યાવતશબ્દ ઘટિત લક્ષણમાં તો ઘણું ગૌરવ આવે છે.
माथुरी : स्व-अनिरुपकसाध्यकभिन्नत्वम् इति यावत् ।
चान्द्रशेखरीया : तर्हि स्व-अनिरुपकसाध्यकभिन्नत्वम् इत्येव साध्यसामान्यीयपदस्य अर्थः अस्तु । तथा च साध्याभाववृत्तिः या स्व-अनिरुपक-साध्यकभिन्ना प्रतियोगिता, तस्याः अवच्छेदकसंबंधेन साध्याभावाधिकरणम् ग्राह्यम् । यस्याः प्रतियोगितायाः निरुपकः साध्यो भवति, सा स्वनिरुपकसाध्यका कथ्यते । स्वं प्रतियोगिता, तस्याः निरुपक: साध्यः यस्याः, सा स्वपदग्राह्या प्रतियोगिता । सा प्रतियोगिता स्वअनिरुपकसाध्यका नास्ति । अतः तादृशी प्रतियोगिता स्वानिरुपकसाध्यकभिन्ना भवति । यस्याः प्रतियोगितायाः निरुपक: साध्यो न भवति, सा एव स्व-अनिरुपकसाध्यका कथ्यते । यथा वह्निमान् धूमात् इति अत्र वह्निअभावनिष्ठा या वह्नि-अभावाभावेन वह्निरुपेण साध्येन निरुपिता प्रतियोगिता, सा स्वनिरुपकसाध्यका अस्ति, अर्थात् स्व-अनिरुपकसाध्यकभिन्ना अस्ति । घटनिष्ठा या प्रतियोगिता घटाभावनिरुपिता । सा तु वह्निरुपसाध्येन अनिरुपिता । अतः सा प्रतियोगिता एव अत्र स्वानिरुपकसाध्यका मीलति । तद्भिन्ना तु वह्नि-अभावनिष्ठा उपरि गृहीता प्रतियोगिता । तस्याः अवच्छेदकेन स्वरुपेण वह्नि-अभावाधिकरणम् हृदादि । तस्मिन् धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयः ।
ચાન્દ્રશેખરીયા ? તો પછી સાધ્યસામાન્યીય સ્વાનિરૂપક-સાધ્યભિન્ના એવો અર્થ કરવો. સ્વ શબ્દથી પ્રતિયોગિતા લેવાની છે. જે પ્રતિયોગિતાનો નિરુપક સાધ્ય બનશે, તે પ્રતિયોગિતાઓ સ્વનિરુપક સાધ્યક કહેવાશે. જે પ્રતિયોગિતાઓનો નિરૂપક સાધ્ય નહી બને. તે પ્રતિયોગિતાઓ સ્વ-અનિરુપ,સાધ્યક કહેવાશે. અને તેથી જે પ્રતિયોગિતાઓનો નિરુપક સાધ્ય બનશે, એ પ્રતિયોગિતાઓ તો સ્વ-અનિરુપકસાધ્યકથી ભિન્ન જ ગણાશે. સાધ્યાભાવમાં આવી જ પ્રતિયોગિતા લેવાની છે. જેમકે વનિમાનું ધૂમાત્ સ્થળે, વહિન-અભાવમાં જે વહિન-અભાવાભાવની પ્રતિયોગિતા છે. તેનો નિરુપક તો વહિન જ છે. એટલે આ પ્રતિયોગિતા સ્વનિરૂપસાધ્યક છે. અર્થાત્ સ્વ-અનિરુપક સાધ્યક નથી. એટલે સ્વ-અનિરૂપક-સાધ્યકભિન્ન છે. અને તેથી લક્ષણ સમન્વય થઈ જાય.
चान्द्रशेखरीया : ननु तर्हि स्व-अनिरुपक-साध्यकभिन्नत्वम्" इति अत्र नद्वयोपादानं व्यर्थम् एव, यतः स्वनिरुपक-साध्यकत्वम् इत्येव अर्थः सम्यग् । तावता एव इष्टार्थस्य सिद्धत्त्वात् । यतो या प्रतियोगिता स्वानिरुपकसाध्यकभिन्ना सा एव स्वनिरुपक-साध्यका, न च तत्र कश्चित् भेदो दृश्यते इति चेत् । __यान्द्रशेयरीया : प्रश्न : तमे मात्र "स्वनि३५४ साध्य" मेटो ४ अर्थ रोने ! "स्व-मनि२५४
ORAKOOLaxmomorrowoxxxxARKARXXXXOXORNXXKOKAROOMORRO W 00000000000RROROXOXOXOXOXOXORKOOKIOKOKSIXIOMORRONOMORRONORomxmomm o m
વ્યાપ્તિપંચક ઉપર ચાજશેખરીયા નામની સરળટીકા ૦ ૨૯ cxcoxcxcxoxoxxxommmmxmomxOMSRONOURASOKSATREARRORomxoxonexxx850888ONOMSXSANKRRORIXSIXEKORKocomoxoxoxoxoxoxoxoxo0OCOMORROWooooom