Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
ORAKORORSCRIORAKOORAKSIKARKKRIORSKSIKKKRKIRAKSKIKEKOROKARAOKIKRRAIMERAROKARKRIORRORORSCOOKERSORRORRORERAKORSONAKSAROKAROKRKERSOKARIKSIKXKAKKKKKRRARIKRIORICORRIOR એટલે, એમના મતે તો, સાધ્યવભિન્ન-સાધ્યાભાવવ-અવૃત્તિત્ત્વ એ સાધ્યવભિન્ન-અવૃત્તિત્વ નામના “સાધ્યવ્યાપ્યતાવચ્છેદકધર્માન્તરથી ઘટિત હોવાથી એમને માન્ય લક્ષણ ખોટું પડે. વ્યર્થ ગણાય.
પણ, નવ્યોના મતે, સાધ્યવભિન્નમાં વૃત્તિ એવો સાધ્યાભાવ લીધો છે, અને તે સાધ્યાભાવવમાં અવૃત્તિત્વ લીધેલ છે. એટલે, આમાં સાધ્યવભિન્ન-અવૃત્તિત્વ ઘટક તરીકે નથી બનતું. અને એટલે જ, અમારા મતે, સાધ્યવભિન્ન-વૃત્તિ-સાધ્યાભાવવ-અવૃત્તિત્વ એ સ્વ-સામાનાધિકરણ-સાધ્યપ્યાપ્યતાવચ્છેદક ધર્માન્તરથી ઘટિત ન હોવાથી એ વ્યર્થ ન બને.
चान्द्रशेखरीया : ननु मा भवतु लक्षणं व्यर्थं । तथापि साध्यवत्-भिन्नअवृत्तित्वलक्षणे उक्ते लाघवं तु भवति एव । तत्कि तत् परित्यज्य इदं उच्यते इति चेत् । तत् अपि स्वतन्त्रं पंचमलक्षणरूपं कथयिष्यमाणमेव, इति न दोषः । एकस्यापि वस्तुनो गुरुलघुभूतानि प्रभूतानि लक्षणानि भवन्ति एव । तत्र लघु एकमेव लक्षणं वक्तव्यं इति आग्रहस्तु नोचितः इति भावः ।
ચાન્દ્રશેખરીયા : ભલે, આ લક્ષણ વ્યર્થ રૂપે ન બને. તો પણ, સાધ્વવત્ ભિન્ન-અવૃત્તિત્વ એ લક્ષણ કરવાથી લાઘવ તો પ્રાપ્ત થાય જ છે. તો એ જ કહોને ?
ઉત્તરઃ એ પણ સ્વતંત્ર પાંચમા લક્ષણ તરીકે કહેવાના જ છીએ. એક જ વસ્તુના નાના મોટા ઘણા લક્ષણો હોઈ શકે છે.
माथुरी : न च तथापि साध्यवद्भिन्नवृत्तिर्यस्तद्वदवृत्तित्वमित्येवास्तु किं साध्याभावपदेनेति वाच्यम् । तादृशद्रव्यत्वादिमवृत्तित्वादसम्भवापत्तेः । साध्याभावेत्यत्र साध्यपदमप्यत एव, द्रव्यत्वादेरपि द्रव्यत्वाभावाभावत्त्वात्, भावरूपाऽभावस्य चाऽधिकरणभेदेन भेदाभावात् ।।
चान्द्रशेखरीया : ननु तथापि साध्यवभिन्नवृत्ति-साध्याभाववत्-अवृत्तित्वम् इति अत्र "साध्याभाव" पदं निरर्थकम् । केवलं साध्यवभिन्नवृत्ति-वत्-अवृत्तित्वम् इत्येव लक्षणं सम्यग् । 'वह्निमान् धूमात्' इति अत्र वह्निमत्भिन्ने भूतलादौ वृत्तिः धूमाभावादिः । तद्वत् भूतलं । तस्मिन् धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयः । एवं 'संयोगी द्रव्यत्त्वात्' इति अत्रापि संयोगवभिन्ने गुणे वृत्तिः गुणत्वं संयोगाभावो वा। तद्वान् गुणः । तस्मिन् द्रव्यत्वस्य अवृत्तित्त्वात् नाव्याप्तिः इति चेत् न भूतले वह्नि-अभाववत् द्रव्यत्वमपि वर्तते । तद्वान् च महानसादिः । तस्मिन् धूमस्य वृत्तित्त्वात् अव्याप्तिः । एवं संयोगवद्भिन्ने गुणे सत्ता वर्तते। तद्वान् च द्रव्यं । तस्मिन् द्रव्यत्वस्य वृत्तित्त्वात् अव्याप्तिः ।।
न च तथापि साध्यवभिन्नवृत्ति-अभाववत्-अवृत्तित्वम् इत्येव वक्तव्यं । साध्यपदं न निवेश्यम् । भूतले वर्तमानं द्रव्यत्वं न अभावरूपं । अत: स न गृह्यते । किन्तु धूमादि-अभावः एव । तद्वत् च तद् भूतलं। तस्मिन् धूमस्य अभावात् लक्षणसमन्वयः । एवं गुणेऽपि सत्ता न गृह्यते । किन्तु द्रव्यत्वादि-अभावः एव । तद्वान् गुणः एव । तस्मिन् द्रव्यत्वस्य अवृत्तित्त्वात् नाव्याप्तिः इति वाच्यम् द्रव्यत्वाभावाभावोऽपि द्रव्यत्वं एव । तथा च भूतले अभावत्वेन द्रव्यत्वाभावाभावो गृह्ते । स च द्रव्यत्वं । तद्वान् च महानसादिः । तस्मिन् धूमस्य वृत्तित्त्वात् अव्याप्तिः । एवं गुणे अभावत्वेन सत्ता-अभाव-अभावो गृह्यते । स च सत्तारूप: । तद्वान् OMORRORORRONORORNKORORRORORRRRRRORORSROORKSHORORSCORORSRRIORORSRIORARSRORSATIRSATIRIAORARIORSHIROMORRRRROKARIRIRIKAKAROTIKAKIRORNKIROKARIRIKOM
વ્યાતિપંચક ઉપર ચાજોખીયા નામની સરળટીકા ૦ ૦૨ OMORRORORAKAKARIRIKEKORRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRRORORRRRRRRRRRIORNKIOKARAKOORRIOROMORRORIORORIROMORRomam

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116