________________
घटाकाशसंयोग-घटत्वान्यतरं तु अननुगतं, घटाकाशसंयोगस्य एकस्य असंभवात् । अर्थात् घटाकाशसंयोगा: बहवः, न एकः, अतः तस्य अननुगत्त्वात्, तदभावाभावो न अन्यतररूपः, किन्तु भिन्नः । तथा च 'अन्यतराभाववान् गगनत्त्वात्' इति अत्र साध्यवभिन्ने घटे यः साध्याभावः तादृशान्यतराभावाभावः । स न अन्यतररूपः किन्तु भिन्नः । तद्वान् च घटः एव । तस्मिन् गगनत्वस्य अवृत्तित्त्वात् न अव्याप्तिः । यदि च साध्यपदं न गृह्यते । तदा संयोगी द्रव्यत्त्वात् इति अत्र संयोगवत्भिन्ने गुणे वृत्तिः द्रव्यत्वाभावाभावः द्रव्यत्वरूपः । तद्वत् द्रव्यं, तस्मिन् द्रव्यत्वस्य वृतित्त्वात् अव्याप्तिः । साध्यपदोपादाने तु गुणे वृत्तिः संयोगाभावः । स च अधिकरणभेदेन भिन्नः । अन्यथा तत्र विरूद्धधर्माध्यासो भवेत् इति उक्तं प्राक् । तथा च तत्संयोगाभाववान् गुणः एव । तस्मिन् द्रव्यत्वस्य अवृत्तित्त्वात् न दोषः ।
इति अलं विस्तरेण । समाप्तमिदं द्वितीयलक्षणविवरणम् ।
ચાન્દ્રશેખરીયા : અથવા તો એમ માનવું કે જે અભાવાભાવનો મૂળપ્રતિયોગી અનુગત હોય, તે અભાવાભાવ એ પ્રતિયોગિસ્વરૂપ માની શકાય. એ સિવાય ન મનાય. ઘટાકાશસંયોગઘટવાન્યતરાભાવાભાવનો મૂળપ્રતિયોગી અન્યતર છે. હવે, એ અન્યતર અનુગત નથી, કેમકે ઘટાકાશસંયોગ એક તો છે જ નહી. એ એક ન હોવાથી અનુગત બનતો નથી. એટલે જ અન્યતરાભાવાભાવ એ અન્યતર એ એક ન હોવાથી અનુગત બનતો નથી. એટલે જ અન્યતરાભાવાભાવ એ અન્યતર રૂપ ન મનાય. જ્યારે, ઘટવાભાવાભાવાદિનો મૂળ પ્રતિયોગી ઘટતાદિ એ તો બધા ઘટમાં અનુગત એક જ મળી જાય છે. માટે તે ઘટવાભાવાભાવાદિને ઘટવાદિ રૂપ માનશું.
આમ હોવાથી જ હવે સાધ્યવભિન્ન એવા ગુણમાં રહેલો સત્તા-અભાવ-અભાવ એ તો સત્તારૂપ જ માનેલો છે. એટલે એ સત્તાવાળા તરીકે દ્રવ્ય આવે, અને તેમાં દ્રવ્યત્વ રહેલું હોવાથી બધે અસંભવદોષ આવે. એ નિવારવા સાધ્યાભાવ પદ જરૂરી છે. હવે, અહીં વધુ વિસ્તાર કરતા નથી.
माथुरी : साध्यवत्प्रतियोगिकान्योन्याभावेति । हेतौ साध्यवत्प्रतियोगिकान्योन्याभावाधिकरणनिरूपितवृत्तित्वाभाव इत्यर्थः । अन्योन्याभावश्च प्रतियोग्य-वृत्तित्वेन विशेषणीयः, तेन साध्यवतो व्यासज्यवृत्तिधर्मावच्छिन-प्रतियोगिताकान्योन्याभाववति हेतोर्वृत्तावपि नासंभवः । __ चान्द्रशेखरीया : गुणवृत्तिः संयोगाभावो द्रव्यवृत्तिसंयोगाभावात् भिन्नः इति स्वीकृत्यैव द्वितीयं लक्षणं "संयोगी द्रव्यत्त्वात्" इति अत्र निर्दोषम्, किन्तु तादृशस्वीकारे प्रमाणं नास्ति । अतः अव्याप्तिदोषयुक्तं तद लक्षणम् । अतः तृतीयं लक्षणं आह । साध्यवत्प्रतियोगिकभेद-असमानाधिकरणत्वम् हेतौ व्याप्तिः । तथा च हेतौ साध्यवत्प्रतियोगिकभेदाधिकरण-निरूपितवृत्तितायाः अभाव: व्याप्तिः । "संयोगी द्रव्यत्त्वात्" इति अत्र 'गुणः न संयोगवान्' इति साध्यवत्प्रतियोगिकभेदाधिकरणं गुणः । तस्मिन् द्रव्यत्वस्य अवृत्तित्त्वात् लक्षणं संगच्छते ।
ચાન્દ્રશેખરીયા : બીજા લક્ષણમાં ગુણવૃત્તિ એવા સંયોગાભાવને દ્રવ્યવૃત્તિ એવા સંયોગાભાવથી જુદો
વ્યાતિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ૦ ૦૮ (RAKoxxxxxxxxxxxxxxxxxxxxomoxoxoxoxoxoxoxxxxcomxxxxxxxxxcomorrorsgoramonRRRRRRRORAKORKRAMOKAROHORRORXXXKARIORAKORooooooooooooxxxi