Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 54
________________ CROOKERHROORKKHOROROKKRKAKHIROINORMONOKSORXKIKOKHORORKSORROKARSORRROORXXXKKKRKKREXXKHASOKHARKOKHOCKRORRORISORRORKOKAKKKROORKERSORRHOKORKKKAKKOROHOROORKKRREKKKHKAMXXKOKAROKAR એ જ યોગ્ય છે. माथुरी : यद्वा साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्याभाववृत्ति-साध्यसामान्यीयनिरुक्तप्रतियोगित्वतदवच्छेदकत्वान्यतरावच्छेदकसम्बन्धेनैव साध्याभावाधिकरणत्वं विवक्षणीयम् । वृत्त्यन्तमन्यतरविशेषणम् । ___ एवं च घटान्योन्याभाववान् पटत्वादित्यादौ साध्याभावस्य घटत्वादेः साध्यीयप्रतियोगित्वविरहेऽपि न क्षतिः, तादृशान्यतरस्य साध्यीय-प्रतियोगितावच्छेदकत्वस्यैव तत्र सत्त्वात् । चान्द्रशखेरीया : साध्यताच्छेक-संबंधावच्छिन्ना-साध्यतावच्छेदक धर्मावच्छिन्नप्रतियोगिताकसाध्याभाववृत्ति-साध्यसामान्यीयप्रतियोगिता-तादृशप्रतियोगितावच्छेदकतान्यतर-अवच्छेदकसंबंधेन साध्यतावच्छेदकसंबंधावच्छिन्नसाध्यतावच्छेदकधर्मावच्छिन्नप्रतियोगिताक-साध्याभावाधिकरणे हेतोः अवृत्तित्वम् इति अत्र सर्वाभिमतं परिष्कृतं लक्षणम् । ___ अस्यायमर्थः, साध्याभाववृत्तिः या यावत्साध्यनिरुपिता प्रतियोगिता या वा तादृशप्रतियोगितावच्छेदकता, तदन्यतरस्याः अवच्छेदको यः संबंधः, तेन संबंधेन यत् साध्याभावाधिकरणं, तस्मिन् हेतोः अवृत्तित्वम् व्याप्तिः। ___ "वह्निमान् धूमात्" इति अत्र वह्नि-अभावनिष्ठा वह्निनिरूपिता प्रतियोगिता मीलति । तस्याः अवच्छेदक: स्वरूपः । तेन संबंधेन वह्नि-अभावाधिकरणे भूतलादौ धूमस्य अवृत्तित्त्वात् लक्षणसमन्वयः । "पट: घटभेदवान् पटत्त्वात्" इति अत्र घटभेदाभावे घटत्वरुपे या घटभेदाभावाभावनिरुपिता प्रतियोगिता, सा साध्यनिरुपिता न भवति । यतो अत्र कल्पे घटभेदाभावाभावो न घटभेदात्मकः साध्यरूपो अभिमतः । अत: इयं प्रतियोगिता न गृह्यते । किन्तु या घटभेदस्य प्रतियोगिता घटनिष्ठा घटभेदात्मकसाध्यनिरूपिता । तस्याः अवच्छेदको धर्मो घटत्वम् । तस्मिन् अवच्छेदकता । तदवच्छेदकतायाः अवच्छेदकसंबंधः समवायः । यतो घटत्वम् समवायेनैव घटे स्थितः सन् प्रतियोगितावच्छेदको भवति । तथा च, तादृशप्रतियोगितावच्छेदकतावच्छेदकः समवायः, तेन संबंधेन घटभेदाभावस्य घटत्वस्य अधिकरणं घटः। तस्मिन् पटत्वस्य अवृत्तित्त्वात् लक्षणसमन्वयः । ચાન્દ્રશેખરીયા : ઉત્તર : સાધ્યતાવચ્છેદકસંબંધાવચ્છિન્ન સાધ્યાભાવવૃત્તિ-સાધ્યસામાન્યીયપ્રતિયોગિતાતાદેશ પ્રતિયોગિતાવચ્છેદક્તા-અન્યતર-અવચ્છેદકસંબંધેન સાધ્યતા વચ્છેદકસંબંધાવચ્છિન્ન-સાધ્યતાવચ્છેદકધર્માવચ્છિન્ન પ્રતિયોગિતાક-સાધ્યાભાવાધિકરણે હતોઃ અવૃત્તિત્વમ્ વ્યાતિ. આ પ્રમાણે લક્ષણ કરવું. બીજું બધું સ્પષ્ટ છે. માત્ર, સાધ્યાભાવમાં વૃત્તિ એવી યાવત્ સાધ્યનિરૂપિતપ્રતિયોગિતાનો અવચ્છેદક સંબંધ અથવા તો, એ યાવત સાધ્યનિરૂપિત-પ્રતિયોગિતાવચ્છેદકમાં રહેલી અવચ્છેદક્તાનો અવચ્છેદક સંબંધ, જે મળે. એ સંબંધથી નિરુક્તસાધાભાવાધિકરણ લેવું. “પર્વતો વહ્નિમાનું ધૂમા”માં, વહિન-અભાવમાં રહેલી સાધ્યનિરૂપિત પ્રતિયોગિતાનો અવચ્છેદક સંબંધ ORRRRRRXOXXXXXXXXXXKARWIKIKRXXXXXSIXIOMORRONOOROKKROMORRRRRORIANKARIOMORROORKIRIRIKAXXCORRESKOKAKKKRKAROKARIXXXRKARIXXKAKIKOKAKKAKKARXXXKARISKRIT વ્યાતિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ૦ ૪૫ WORKoxoxoxxxxxxxxxKRKOKNOKARKIKHARKARIKSOKORAKAROMORRORAKoxxxxxoxxxORROROORKERNXXXRKESAROKKOKARSIONSOOONOROXxxxxxxxxxxxxKRAYARORAKoxoxwomexxxxi

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116