Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust

View full book text
Previous | Next

Page 59
________________ यथा घटत्ववत्घटभेदाभावो घटत्वरूपः । तथा कपिसंयोगवत्भेदाभावोऽपि कपिसंयोगरूपः साध्याभावात्मको भवति । तन्निरूपिता निरवच्छिन्ना प्रतियोगिता-अधिकरणता तु अप्रसिद्धा अतो अव्याप्तिः । ચાન્દ્રશેખરીયા : પ્રશ્ન : તો પણ “ગુણઃ કપિસંયોગવમેદવાનું ગુણત્વાતું' અહીં આવ્યાપ્તિ આવશે. पिसंयोगवा तो द्रव्यो ४ बने. भेटले, गुम मा साध्य २२वान ४. भाटे, सायुं स्थान छे. ५५, मही, કપિસંયોગવભેદ-સાધ્યનો અભાવ એ કપિસંયોગરૂપ છે. જેમ, (ઘટત્વવતુ) ઘટભેદનો અભાવ ઘટવ રૂપ છે. તેમ, કપિસંયોગવભેદનો અભાવ પણ કપિસંયોગરૂપ જ છે. અને, તેનાથી નિરૂપિત એવી નિરવચ્છિન્ન અધિકરણતા પ્રસિદ્ધ ન હોવાથી અવ્યાપ્તિ આવશે. चान्द्रशेखरीया : अत्राव्याप्तिः अस्माकं इष्टा एव । यान्द्रशेपशया : उत्तर : म अव्यानि मावे, मे सामने मान्य छे. चान्द्रशेखरीया : ननु ग्रन्थकारस्य केवलान्वयिसाध्यके अनुमाने एव पञ्चानामपि लक्षणानां अव्याप्तिः अभिमता । अन्यत्रानुमाने तु अस्य लक्षणस्य अव्याप्तिः ग्रन्थकारस्य नाभिमता । अत्र कपिसंयोगवत्भेद: न केवलान्वयी । यतो भेदः व्याप्यवृत्तिः मन्यते । यदि "शाखावच्छेदेन कपिसंयोगवान् वृक्षः मूलावच्छेदेन कपिसंयोगवान् न" इति रीत्या वृक्षे मूलावच्छेदेन कपिसंयोगवत्भेदः स्वीक्रियते । तर्हि तत्र शाखावच्छेदेन तु कपिसंयोगस्य विद्यमानत्त्वात् तत्र कपिसंयोगवत्भेदो न वर्तते । अतो भेदः अव्याप्यवृत्तिः मन्तव्य: स्यात् । न च तद् इष्टम्, अतो वृक्षादौ कपिसंयोगवति कपिसंयोगवत्भेद नास्ति एव, तथा च इदं साध्यं न केवलान्वयी, अतो अत्र अव्याप्तिनिरास: केनापि प्रकारेण करणीयः इति चेत् । ચાન્દ્રશેખરીયા પ્રશ્નઃ ના. તમને તો કેવલાન્વયિસાધ્યવાળા અનુમાનમાં જ અવ્યાપ્તિ માન્ય છે. ગ્રન્થકાર પણ આગળ એવા અનુમાનમાં જ અવ્યાપ્તિ આપે છે. અહીં, કપિસંયોગવભેદ એ તો વ્યાપ્યવૃત્તિ માનેલો છે. એટલે જ, જે વૃક્ષાદિ કપિસંયોગવાળા છે. તેમાં, કપિસંયોગવભેદ રહેતો નથી. જો, માનીએ તો મૂલાવચ્છેદન કપિસંયોગવભેદ અને શાખાવચ્છેદન કપિસંયોગવર્મેદાભાવ માનવો પડે, અને તો પછી ભેદ એ અવ્યાપ્યવૃત્તિ बने. भाटे, ते न मनाय. माम, मामे सर्वत्र न २डेतो हाथी, qaqयी नथी. अने, मेटले मही અવ્યાપ્તિ દૂર કરવી જ પડે. माथुरी : अन्योन्याभावस्य व्याप्यवृत्तितानियमवादिनयेऽन्योन्याभावान्तरात्यन्ताभावस्य प्रतियोगितावच्छेदकस्वरूपत्वेऽपि अव्याप्यवृत्ति-मदन्योन्याभावाभावस्य व्याप्यवृत्तिस्वरूपस्यातिरिक्तस्याभ्युपगमात्, तच्चाग्रे स्फुटीभविष्यति । . चान्द्रशेखरीया : अत्रोच्यते । भेदो व्याप्यवृत्तिः इति मते अव्याप्यवृत्तिवत्-भेदस्य अभावो अतिरिक्तो व्याप्यवृत्तिः मन्यते । न तु अव्याप्यवृत्तिपदार्थरूपः । अन्येषां भेदानां अभावः एव प्रतियोगितावच्छेदकरूप: मन्यते । कपिसंयोगस्तु अव्याप्यवृत्तिः । अतः कपिसंयोगवत्भेदस्य अभावः न कपिसंयोगरूपः । किन्तु कपिसंयोगवत्भेदाभावरूपो व्याप्यवृत्तिः एव । स च कपिसंयोगाधिकरणे वृक्षादौ व्याप्यवृत्तिः । अतः कपिसंयोगवत्भेदाभावेन साध्याभावात्मकेन निरूपिता निरवच्छिना अधिकरणता वृक्षादौ । तत्र च गुणत्वस्य વ્યાતિપંચક ઉપર ચાદ્રશેખરીયા નામની સરળટીકા ૦ ૫૦

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116