________________
समवायावच्छिन्ना । पटे घटत्वस्य समवायेन अभावः एव घटत्वाभावो गण्यते । एवं च प्रतियोगितावच्छेदकसंबंधभेदेन तौ द्वौ अपि भिन्नौ एव । तेन घटत्वे साध्याभावे निष्ठा प्रतियोगिता न साध्यनिरुपिता अतो अव्याप्तिः तदवस्थैव इति चेत् ।
ચાન્દ્રશેખરીયા : પ્રશ્ન : ના, ઘટભેદ અને ઘટવાભાવને એક ન મનાય. કેમકે ઘટભેદની પ્રતિયોગિતા તાદાભ્યથી અવચ્છિન્ન છે. ઘટવાભાવની પ્રતિયોગિતા સમવાયથી અવચ્છિન્ન છે. એટલે, બેયની પ્રતિયોગિતાના અવચ્છેદક જુદા હોવાથી, તે બંને એક ન મનાય. માટે આવ્યાપ્તિ આવે.
माथुरी : अत्यन्ताभावाभावस्य प्रतियोगिरूपत्वेन घटभेदस्य घटभेदात्यन्ताभावत्वावच्छिन्नप्रतियोगिताकाभावरूपतया घटभेदात्यन्ताभावरूपस्य घटभेदप्रतियोगितावच्छेदकीभूतघटत्वस्यापि समवायसम्बन्धेन घटभेदप्रतियोगित्त्वात् ।
चान्द्रशेखरीया : न, कस्यचिदपि पदार्थस्य यो अत्यन्ताभावः, तस्य यः अत्यन्ताभावः, स पदार्थरूप: एव इति भवतामपि अभिमतम् । तथा च घटाभावाभावो यथा घटरूपः, एवं घटभेद-अभाव-अभावोऽपि घटभेदरुपः अस्ति । तस्य च प्रतियोगी घटभेदाभावो भवति । स च घटत्वरुपः अभिप्रेतः । एवं च घटभेदाभावे साध्याभावे घटत्वात्मके घटभेदाभावाभावरूपेण घटभेदेन निरुपिता प्रतियोगिता मीलिता । अर्थात् साध्यनिरुपिता प्रतियोगिता मीलिता इति न भवति अव्याप्तिः । घटभेदस्य द्वौ प्रतियोगिनौ । तादात्म्येन घटः समवायेन च घटत्वम् ।
(घटभेद साध्य घटभेदाभाव साध्याभाव घटभेदाभावाभाव घटभेद साध्य)
ચાન્દ્રશેખરીયા : ઉત્તર : કોઈપણ વસ્તુના અત્યન્તાભાવનો અત્યન્તાભાવ એ તે વસ્તુ સ્વરૂપ જ છે. એ તો માન્ય જ છે. માટે, ઘટભેદના અભાવનો અભાવ એ પણ ઘટભેદસ્વરૂપ જ માનવો પડે. એટલે, ઘટભેદાભાવાભાવ= ઘટભેદ, અને, તેનો પ્રતિયોગી=ઘટભેદાભાવક ઘટત્વ બને. આમ, ઘટત્વ જેમ ઘટાભાવનો પ્રતિયોગી છે, તેમ ઘટભેદનો પ્રતિયોગી પણ બની જશે. આમ, ઘટભેદના બે પ્રતિયોગી છે. તાદાસ્પેન ઘટ, અને સમવાયેન ઘટત્વ. આ રીતે, ઘટત્વમાં આવેલી પ્રતિયોગિતા એ સાધ્યનિરૂપિત મળી જતા અવ્યાપ્તિ ન सावे.
माथुरी : न चाऽन्यत्रात्यन्ताभावाभावस्य प्रतियोगिरूपत्वेऽपि घटभेदात्यन्ताभावत्वावच्छिन्नाभावो न घटादिभेदस्वरूपः किन्तु तत्प्रतियोगितावच्छेदकीभूतघटत्वात्यन्ताभावस्वरूप एवेति सिद्धान्त इति वाच्यम् । ।
चान्द्रशेखरीया : ननु अन्येषां सर्वेषाम् पदार्थानाम् अत्यन्ताभावस्य अत्यन्ताभावो भवतु तत्पदार्थस्वरूपः। यथा घटाभावाभावो घटरूपः । किन्तु भेदाभावाभावो न भेदस्वरूपो अस्माकं अभिमतः । तथा च
વ્યાતિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ૦ ૩૪ ARORSCORRRRRRRRRRRRRRRRRORSKRRITIRSARIORITEOROKARORATORSRONORTAIKRIORORSARKOKARIORRRORSCORRECRORORSKRKIXIXSEXKOKARoxoxoxROORON
comxxxxx