Book Title: Vyaptipanchak
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
00000000
અને એ માટે જ બે ‘ન’ લીધા છે.
व्याप्तिः न अव्यभिचरितत्वपदप्रतिपाद्या साध्याभाववद.... प्रतिपाद्यत्व - अभावात् ।
આમાં એક ‘ન’ એ સામાન્યાભાવ સાબિત કરવા માટે છે. બીજો ‘ન’ એ વિશેષાભાવકૂટ દેખાડવા માટે
छे.
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX0000000000XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
चान्द्रशेखरीया: सम्प्रति माथुर्यां क्रमशः पञ्चानामपि लक्षणानां निरूपणं विस्तरतः क्रियते । तत्र तावत् प्रथमलक्षणम् “साध्याभाववद्-अवृतित्वम् व्याप्तिः" इति । अत्र प्राचीनाः इमां व्युत्पत्तिं प्रतिपादयन्ति । ચાન્દ્રશેખરીયા ઃ હવે માથુરીટીકામાં ક્રમશઃ પાંચેય લક્ષણોનું વિસ્તારથી નિરૂપણ કરશે. એમાં પ્રાચીનો આ પ્રમાણે કહે છે.
माथुरी : साध्याभाववदवृत्तित्वमिति । वृत्तम् वृत्तिः, भावे निष्ठाप्रत्ययात्, वृत्तस्याभावोऽवृत्तं वृत्त्यभाव इति यावत्, साध्याभाववतोऽवृत्तं साध्याभाववदवृत्तम् साध्याभाववद्वृत्त्यभाव इति यावत्, तद्यत्रास्ति स साध्याभाववदवृत्ती मत्वर्थीयेन्प्रत्ययात्, तस्य भावः साध्याभाववदवृत्तित्वम्, तथा च साध्याभाववद्वृत्यभाववत्त्वमिति फलितमिति प्राञ्चः ।
चान्द्रशेखरीया : वृत्धातोः भावे "त" प्रत्ययः अत्र अस्ति । वृत् + त+इन् ( भत्वर्थीयः) + त्व" इति विभागो बोध्यः । वृतम्+वृत्ति + वृत्तिता+वर्तनम् इति एकार्था शब्दाः । वृत् धातोः भावे "ति" लगति, तथा वृत् धातो: “त” योजयित्वा मत्वर्थीय-इन् प्रत्ययं योजयित्वा अपि "वृत्ति" इति पदं भवति । पश्चात् "ता” लगति, तदा "वृत्तिता" शब्दो भवति ।
वृत्तस्य=वर्तनस्य अभावः अवृत्तम् इति अव्ययीभावसमासः । साध्याभाववतः अवृत्तम् इति च षष्ठीतत्पुरुषः समासः । तत् अवृत्तम् यत्र अस्ति स साध्या .... . अवृत्ती इति मत्वर्थीय-इन् प्रत्ययः । तस्य भावः साध्या.... अवृत्तित्वम्= साध्याभाववनिरूपितवृत्तिता-अ -अभावः इति व्याप्तिलक्षणस्य अवयवार्थः ।
ચાન્દ્રશેખરીયા ઃ એમાં “સાધ્યાભાવવદ્-અવૃત્તિત્વમ્ વ્યાપ્તિઃ” એ સૌથી પહેલું લક્ષણ છે. પ્રાચીનો એનો વ્યુત્પતિ અર્થ નીચે પ્રમાણે કરે છે.
छेस्से अवृत्विम् शब्द छे. खेभां, अ + वृत् धातु + "त'' प्रत्यय + मत्वर्थीय इन् प्रत्यय + त्व प्रत्यय खेटसुं સમજી રાખવું.
वृत् धातुने भाव अर्थमां "त" सागेसो छे. भेटले वृत्= रहे जे वृत् धातुने “ति” लगाओ, तो प वृत्ति=२हेवुं भे ४ अर्थ थाय. अने वृत् धातुने "त" सगाडी मत्वर्थीय इन् सगाड्या पछी पाछो “ता” लगाओ, तोय वृत्तिता=२हेवुं अर्थ थाय. खाम, वृत्त + वृत्ति + वृत्तिता से त्रय समानार्थी भावा.
वृतस्य अभावः=अवृत्तम् से अव्ययीभाव समास थाय. साध्याभाववतः अवृत्तम् = वृत्ति - अभावः अर्थात् સાધ્યાભાવવથી નિરૂપિત એવી વૃત્તિતાનો અભાવ એમ અર્થ થયો.
साध्याभाववद्-अवृतम् यत्र अस्ति स साध्या... अवृती" साध्याभाववाणाथी नि३पित जेवी वृत्तिताना
XXXXXXXXXXXXXXXXXXXXXXXXXXXxxxxxxxxxxxxxxxxxxxxxx00000
XXXXXXXXXXXXXXXXX********
concoc0000000000000000000000000000000000000000000
વ્યાપ્તિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ♦

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116