Book Title: Tristutik Mat Samiksha Prashnottari
Author(s): Sanyamkirtivijay
Publisher: Nareshbhai Navsariwale

View full book text
Previous | Next

Page 109
________________ १०८ त्रिस्तुतिक मत समीक्षा प्रश्नोत्तरी चाहिए और आज्ञाशद्ध साध तथा श्रावकों के विषयमें सन्मान करना चाहिए। देखिए श्री उपदेश रहस्य में"जयणा खलु आणाए, आयरणावि अविरुद्धगा आणा। णासंविग्गायरणा, जं असयालंबणकया सा ॥१४५॥ यतना खलु निश्चयेन, आज्ञया निशीथादिसूत्रादेशेन भवति, न तु स्वाभिप्रायेण लोकाचारदर्शनेनैव वा, नन्वाचरणाप्याजैव पंचसु व्यवहारेषु जितस्यापि परिगणनात्, तथा च कथं नेयं यतनायां प्रमाणमित्यत्राह । आचरणारप्यविरुद्धैवाज्ञा न पुनरसंविग्नाचरणा, यद् यस्मात्, असदालंबनकृता सा, ते हि दुःषमाकालादिदोषावलंबनेन स्वकीयं प्रमादं मार्गतया व्यवस्थापयन्ति, न चैतद् युक्तम्, विषादेरिव दुःषमायां प्रमादस्याप्यनर्थकरणशक्त्यविघातात्, तदुक्तम् “मारेंति दुस्समाए, विसादओ जह तहेव साहूणं । निक्कारणपडिसेवा, सव्वत्थ विना सई चरणं ॥" अविरुद्धाचरणायाश्चेत्थं लक्षणमामनंति । “असढेण समाइन्नं, जं कत्थइ केणइ असावज्जं । न निवारियमन्नेहिं, जं बहुमयमअमायरिअं ॥" अशठेनामायाविना सता समाचीर्णमाचरितम्, यद्भाद्रपदशुल्लचतुर्थीपर्युषणापर्ववत्, कुत्रचित्काले क्षेत्रे वा केनचित्संविग्नगीतार्थत्वादिगुणभाजा कालिकाचार्यादिनाऽसावा मूलोत्तरगुणाराधनाविरोधि तथा न नैव निवारितमन्यैश्च तथाविधैरेव गीताथै ः अपितु बहुयथा भवत्येवं मतं बहुमतमेतदाचरितम् ॥१४५॥ दीसंति बहू मुंडा दूसमदोसवसओ सपक्खेवि। ते दूरे मोत्तव्वा आणासुद्धेसु पडिबंधा ॥१४६॥ एवंविधाज्ञासिद्धिः सांप्रतं यथा भवति तथा हि दृश्यंते, स्वपक्षेऽपि किं पुनः परपक्ष इत्यपि शब्दार्थः, बहवो मुंडा श्रमणगुणमुक्तयोगिनो हया इवोद्दामा गजा इव निरंकुशाः शिरोमुंडा, दुःषमादोषवशतः पंचमारकवैगुण्यबलात्, तदुक्तम्, “कलहकरा डमरकरा असमाहिकरा अणिव्वुइकरा य।होहंति भरहवासे बहुमुंडा अप्पसमणा य॥" ते दूरेण मोक्तव्या विषवत्

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202