Book Title: Tristutik Mat Samiksha Prashnottari
Author(s): Sanyamkirtivijay
Publisher: Nareshbhai Navsariwale
View full book text
________________
त्रिस्तुतिक मत समीक्षा प्रश्नोत्तरी
प्रतीतार्था ॥ न केवलं श्रावका एतेषामित्थं कुर्वंति यत योऽपि कायोत्सर्गादिकमेतेषां कुर्वतीत्याह ।
१७०
विग्घविघायणहेडं, जइणो वि कुणंति हंदि उस्सग्गं । खित्ताइ देवयाए सुयकेवलिणा जउ भणियं ॥ १००१ ॥ व्याख्या । विघ्नविघातनहेतोरुपद्रवविनाशार्थं यतयोऽपि साधवोऽपि न केवलं श्रावकादय इत्यपिशब्दार्थः । कुर्वंति विदधति हंदीति कोमलामंत्रणे उत्सर्गं कायोत्सर्गं क्षेत्रादिदेवताया आदिशब्दाद्भवनदेवतादिपरिग्रहः श्रुतकेवलिना चतुर्दशपूर्वधारिणा यतो यस्माद्भणितं गदितमिति गाथार्थः । तदेवाह ।
चाउम्मासिय वरिसे उस्सग्गो खित्तदेवयाए य । पक्खियसेज्जसुराए, करिंति चउमासिए वेगे ॥ १००२ ॥ गतार्था । ननु यदि चतुर्मासिकादिभणितमिदं किमिति सांप्रतं नित्यं क्रियत इत्याह ।
संपइ निच्चं कीरइ संनिज्जाभावओ विसिद्धाओ । वेयावच्चगराणं, इच्चाइ वि बहुयकालाओ ॥ १००३॥ व्याख्या ॥
सांप्रतमधुना नित्यं प्रतिदिवसं क्रियते विधीयते कस्मात् सांनिध्याभावस्तस्य कारणाद्विशिष्टादतिशायिनो वैयावृत्यकराणां प्रतीतानामित्याद्यपि न केवलं कायोत्सर्गादीत्यपेरर्थः । आदिग्रहणात्संतिकराणमित्यादि दृश्यं प्रभूतकालात् बहोरनेहस इति गाथार्थः । इत्थं स्थिते किं कर्त्तव्यमित्याह ।
विग्घविघायणहेडं, चेईहररक्खणाय निच्वंवि । कुज्जा पुयाईयं, पयाणं धम्मवं किंचि ॥१००४॥ व्याख्या ॥ विघ्नविघातनहेतोरुपसर्गनिवारकत्वेन आत्मनः इति शेषः । चैत्यगृहरक्षणाच्च देवभवनपालनात् नित्यमपि सर्वदा न केवलमेकदेत्यपिशब्दार्थः । कुर्याद् विदध्यात् पूजादिकमादिशब्दात्कायोत्सर्गादिका एतेषां बह्मशांत्यादीनां धर्मवान् धार्मिकः ।

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202