________________
त्रिस्तुतिक मत समीक्षा प्रश्नोत्तरी
प्रतीतार्था ॥ न केवलं श्रावका एतेषामित्थं कुर्वंति यत योऽपि कायोत्सर्गादिकमेतेषां कुर्वतीत्याह ।
१७०
विग्घविघायणहेडं, जइणो वि कुणंति हंदि उस्सग्गं । खित्ताइ देवयाए सुयकेवलिणा जउ भणियं ॥ १००१ ॥ व्याख्या । विघ्नविघातनहेतोरुपद्रवविनाशार्थं यतयोऽपि साधवोऽपि न केवलं श्रावकादय इत्यपिशब्दार्थः । कुर्वंति विदधति हंदीति कोमलामंत्रणे उत्सर्गं कायोत्सर्गं क्षेत्रादिदेवताया आदिशब्दाद्भवनदेवतादिपरिग्रहः श्रुतकेवलिना चतुर्दशपूर्वधारिणा यतो यस्माद्भणितं गदितमिति गाथार्थः । तदेवाह ।
चाउम्मासिय वरिसे उस्सग्गो खित्तदेवयाए य । पक्खियसेज्जसुराए, करिंति चउमासिए वेगे ॥ १००२ ॥ गतार्था । ननु यदि चतुर्मासिकादिभणितमिदं किमिति सांप्रतं नित्यं क्रियत इत्याह ।
संपइ निच्चं कीरइ संनिज्जाभावओ विसिद्धाओ । वेयावच्चगराणं, इच्चाइ वि बहुयकालाओ ॥ १००३॥ व्याख्या ॥
सांप्रतमधुना नित्यं प्रतिदिवसं क्रियते विधीयते कस्मात् सांनिध्याभावस्तस्य कारणाद्विशिष्टादतिशायिनो वैयावृत्यकराणां प्रतीतानामित्याद्यपि न केवलं कायोत्सर्गादीत्यपेरर्थः । आदिग्रहणात्संतिकराणमित्यादि दृश्यं प्रभूतकालात् बहोरनेहस इति गाथार्थः । इत्थं स्थिते किं कर्त्तव्यमित्याह ।
विग्घविघायणहेडं, चेईहररक्खणाय निच्वंवि । कुज्जा पुयाईयं, पयाणं धम्मवं किंचि ॥१००४॥ व्याख्या ॥ विघ्नविघातनहेतोरुपसर्गनिवारकत्वेन आत्मनः इति शेषः । चैत्यगृहरक्षणाच्च देवभवनपालनात् नित्यमपि सर्वदा न केवलमेकदेत्यपिशब्दार्थः । कुर्याद् विदध्यात् पूजादिकमादिशब्दात्कायोत्सर्गादिका एतेषां बह्मशांत्यादीनां धर्मवान् धार्मिकः ।