Book Title: Tristutik Mat Samiksha Prashnottari
Author(s): Sanyamkirtivijay
Publisher: Nareshbhai Navsariwale

View full book text
Previous | Next

Page 115
________________ ११४ त्रिस्तुतिक मत समीक्षा प्रश्नोत्तरी सिद्धन्तदोषलेसं दंसेइ न अत्तदोसेणं ॥४६॥ तस्याः सामाचार्या लक्षणं तल्लक्षणं, तु पुनः किं ? या आचार्यपरंपरया आगता सती आत्मदोषेण सिद्धान्तदोषलेशं न दर्शयति, अयं भावः - आचार्यपरंपरागतत्वे स्वात्मदोषेण सिद्धान्तदोषादर्शकत्वं सामाचार्याः प्रामाण्यमिति, आत्मदोषेणेति पदं सिद्धान्तशुद्धत्वज्ञापनार्थम्, आधुनिककालवर्तिस्वल्प -सिद्धान्तानुसारेण स्वमतिकल्पितायाः प्रामाण्यपराकरणार्थं परंपरागतत्वे सतीति सप्तम्यन्तविशेषणं, निह्नवपरंपरायातनिह्नवसामाचारीनिवृत्तये सिद्धान्तदोषादर्शकत्वमिति, निह्नवसामाचारी हि सिद्धान्तदोषं दर्शयत्येव, आस्तां स्थूलतरदोषदूषितत्वं, स्वल्पेनाप्यागमविरोधेन दूषिता प्रमाणं न भवतीति ज्ञापनार्थं लेशपदमिति, अत एव नास्माकं सामाचार्या आगमेन सह महान् विरोधः, किन्तु द्वित्रादिविचारैः, स च न दोषोऽल्पत्वादित्याशयस्य प्रशस्तं निरस्तं, प्राणदेशं प्राप्य मृत्युदायकस्य स्वल्पस्यापि हलाहलस्य कंठविवरदेशं प्राप्य मृत्युदायकत्वनियमादिति को भावः आगमनैष्ठिकवचनस्याप्यपलापिनो वचनमात्रश्रवणे समीपावस्थाने चानन्तानि जन्ममरणानि लभते, किं न पुनस्तदाचरितसामाचारीकरणेनेति रहस्यम्। (आ) इहरा पसत्थनामावि पंडिआणं पमाणमिह न जओ। विसमिस्सपायसं वा तिविहं तिविहेण वज्जिज्जा ॥४७॥ इतरथा एतल्लक्षणरहिता सामाचारी प्रशस्तनाम्न्यपि, नाङ्गीकार्येत्यध्याहार्य,कुतो?, यतः पंडितानामिह प्रवचने सा प्रमाणं न भवति, तर्हि किं कर्त्तव्यमित्युत्तरार्द्धमाहआगमविरुद्धसामाचारीमिति गम्यं, विषमिश्रपायसमिव त्रिविधं त्रिविधेन-मनोवाक्कायकरणकारणानुमतिभिर्वर्जयेदिति। २. उपरोक्त शास्त्रपाठ देखने से आप समझ सकेंगे कि, वृत्तानुवृत्तप्रवृत्त के शब्दार्थ मात्र को ग्रहण करके कैसी भी 'आचरणा'को श्री जिनशासन ने जिस

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202