________________
११४
त्रिस्तुतिक मत समीक्षा प्रश्नोत्तरी सिद्धन्तदोषलेसं दंसेइ न अत्तदोसेणं ॥४६॥ तस्याः सामाचार्या लक्षणं तल्लक्षणं, तु पुनः किं ? या आचार्यपरंपरया आगता सती आत्मदोषेण सिद्धान्तदोषलेशं न दर्शयति, अयं भावः - आचार्यपरंपरागतत्वे स्वात्मदोषेण सिद्धान्तदोषादर्शकत्वं सामाचार्याः प्रामाण्यमिति, आत्मदोषेणेति पदं सिद्धान्तशुद्धत्वज्ञापनार्थम्, आधुनिककालवर्तिस्वल्प -सिद्धान्तानुसारेण स्वमतिकल्पितायाः प्रामाण्यपराकरणार्थं परंपरागतत्वे सतीति सप्तम्यन्तविशेषणं, निह्नवपरंपरायातनिह्नवसामाचारीनिवृत्तये सिद्धान्तदोषादर्शकत्वमिति, निह्नवसामाचारी हि सिद्धान्तदोषं दर्शयत्येव, आस्तां स्थूलतरदोषदूषितत्वं, स्वल्पेनाप्यागमविरोधेन दूषिता प्रमाणं न भवतीति ज्ञापनार्थं लेशपदमिति, अत एव नास्माकं सामाचार्या आगमेन सह महान् विरोधः, किन्तु द्वित्रादिविचारैः, स च न दोषोऽल्पत्वादित्याशयस्य प्रशस्तं निरस्तं, प्राणदेशं प्राप्य मृत्युदायकस्य स्वल्पस्यापि हलाहलस्य कंठविवरदेशं प्राप्य मृत्युदायकत्वनियमादिति को भावः आगमनैष्ठिकवचनस्याप्यपलापिनो वचनमात्रश्रवणे समीपावस्थाने चानन्तानि जन्ममरणानि लभते, किं न पुनस्तदाचरितसामाचारीकरणेनेति रहस्यम्।
(आ) इहरा पसत्थनामावि पंडिआणं पमाणमिह न जओ।
विसमिस्सपायसं वा तिविहं तिविहेण वज्जिज्जा ॥४७॥
इतरथा एतल्लक्षणरहिता सामाचारी प्रशस्तनाम्न्यपि, नाङ्गीकार्येत्यध्याहार्य,कुतो?, यतः पंडितानामिह प्रवचने सा प्रमाणं न भवति, तर्हि किं कर्त्तव्यमित्युत्तरार्द्धमाहआगमविरुद्धसामाचारीमिति गम्यं, विषमिश्रपायसमिव त्रिविधं त्रिविधेन-मनोवाक्कायकरणकारणानुमतिभिर्वर्जयेदिति।
२. उपरोक्त शास्त्रपाठ देखने से आप समझ सकेंगे कि, वृत्तानुवृत्तप्रवृत्त के शब्दार्थ मात्र को ग्रहण करके कैसी भी 'आचरणा'को श्री जिनशासन ने जिस