________________
१०८
त्रिस्तुतिक मत समीक्षा प्रश्नोत्तरी चाहिए और आज्ञाशद्ध साध तथा श्रावकों के विषयमें सन्मान करना चाहिए।
देखिए श्री उपदेश रहस्य में"जयणा खलु आणाए, आयरणावि अविरुद्धगा आणा।
णासंविग्गायरणा, जं असयालंबणकया सा ॥१४५॥ यतना खलु निश्चयेन, आज्ञया निशीथादिसूत्रादेशेन भवति, न तु स्वाभिप्रायेण लोकाचारदर्शनेनैव वा, नन्वाचरणाप्याजैव पंचसु व्यवहारेषु जितस्यापि परिगणनात्, तथा च कथं नेयं यतनायां प्रमाणमित्यत्राह । आचरणारप्यविरुद्धैवाज्ञा न पुनरसंविग्नाचरणा, यद् यस्मात्, असदालंबनकृता सा, ते हि दुःषमाकालादिदोषावलंबनेन स्वकीयं प्रमादं मार्गतया व्यवस्थापयन्ति, न चैतद् युक्तम्, विषादेरिव दुःषमायां प्रमादस्याप्यनर्थकरणशक्त्यविघातात्, तदुक्तम् “मारेंति दुस्समाए, विसादओ जह तहेव साहूणं । निक्कारणपडिसेवा, सव्वत्थ विना सई चरणं ॥" अविरुद्धाचरणायाश्चेत्थं लक्षणमामनंति । “असढेण समाइन्नं, जं कत्थइ केणइ असावज्जं । न निवारियमन्नेहिं, जं बहुमयमअमायरिअं ॥" अशठेनामायाविना सता समाचीर्णमाचरितम्, यद्भाद्रपदशुल्लचतुर्थीपर्युषणापर्ववत्, कुत्रचित्काले क्षेत्रे वा केनचित्संविग्नगीतार्थत्वादिगुणभाजा कालिकाचार्यादिनाऽसावा मूलोत्तरगुणाराधनाविरोधि तथा न नैव निवारितमन्यैश्च तथाविधैरेव गीताथै ः अपितु बहुयथा भवत्येवं मतं बहुमतमेतदाचरितम् ॥१४५॥
दीसंति बहू मुंडा दूसमदोसवसओ सपक्खेवि।
ते दूरे मोत्तव्वा आणासुद्धेसु पडिबंधा ॥१४६॥ एवंविधाज्ञासिद्धिः सांप्रतं यथा भवति तथा हि दृश्यंते, स्वपक्षेऽपि किं पुनः परपक्ष इत्यपि शब्दार्थः, बहवो मुंडा श्रमणगुणमुक्तयोगिनो हया इवोद्दामा गजा इव निरंकुशाः शिरोमुंडा, दुःषमादोषवशतः पंचमारकवैगुण्यबलात्, तदुक्तम्, “कलहकरा डमरकरा असमाहिकरा अणिव्वुइकरा य।होहंति भरहवासे बहुमुंडा अप्पसमणा य॥" ते दूरेण मोक्तव्या विषवत्