Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 6
________________ विषयः ११५ तृतीयः सर्गः क्षेमकरनृपकथा वज्रायुधवृत्तान्तः सुरेखा-पवनवेगादिवृत्तान्तः कनकशक्तिवृत्तान्तः वज्रायुधस्य प्रव्रज्या सहस्रयुधस्य प्रव्रज्यादि चतुर्थः सर्गः मेघरथ-दृढरथयोर्जन्मादिवृत्तान्त: घनरथस्य युध्यमानकुक्कुटद्वयपूर्वभववर्णनम् अभयघोषवृत्तान्तः घनरथोत्पत्तिस्ताम्रचूलादिवृत्तान्तश्च सिंहरथवृत्तान्तः मेघरथस्य कपोतरक्षणवृत्तान्तः कपोतपूर्वभववर्णनम् मेघरथादेः प्रव्रज्यादिवृत्तान्तः पञ्चमः सर्गः शान्तिनाथजन्मादिवृत्तान्त: शान्तिनाथस्य चक्रित्वादिवृत्तान्तः शान्तिनाथस्य दीक्षावृत्तान्तः शान्तिप्रभोर्देशना कुरुचन्द्रनृपपूर्वभवकथा वसन्तदेवादीनां पूर्वभवकथा शान्तिजिननिर्वाणादिवृत्तान्तः कठिनशब्दार्थः

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 75