Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03 Author(s): Shubhankarsuri, Dharmkirtivijay Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 5
________________ विषयः नन्दिसुमित्र-धनमित्रकथा मेरकजन्मादिवृत्तान्तः भद्र-स्वयम्भुवोर्जन्मादिवृत्तान्तः मेरकवधादिवृत्तान्तः विमलप्रभोर्देशना विमलजिननिर्वाणादिवृत्तान्तः चतुर्थः सर्गः (श्रीअनन्तजिनचरितम् ) पद्यरथनृपकथा अनन्तजिनजन्मादिवृत्तान्तः मधु-कैटभजन्मादिवृत्तान्तः सुप्रभ-पुरुषोत्तमजन्मादिवृत्तान्त: नारद-मधुसंवादः मधुवधादिवृत्तान्तः अनन्तजिनदेशना अनन्तजिननिर्वाणादिवृत्तान्तः पञ्चमः सर्गः (श्रीधर्मजिनचरितम्) दृढरथनृपकथा धर्मजिनजन्मादिवृत्तान्तः सुदर्शन-पुरुषसिंहजन्मादिवृत्तान्तः अम्मकावृत्तान्तः निशुम्भवधः धर्मजिनदेशना धर्मजिननिर्वाणादिवृत्तान्तः षष्ठः सर्गः (श्रीमघवचक्रिचरितम्) मघवचक्रिजन्म मघवचक्रिदिग्विजयः मघवचक्रिदीक्षादिवृत्तान्तः विषयः सप्तमः सर्गः (श्रीसनत्कुमारचक्रिचरितम्) विक्रमयशोनृपवृत्तान्तः जिनधर्मश्रावका-ऽग्निशमद्विजवृत्तान्तः सनत्कुमारजन्मादिवृत्तान्तः सनत्कुमारस्य भानुमत्यादिकन्यकापरिणयादिवृत्तान्तः सनत्कुमारस्य दिग्विजयादिवृत्तान्तः सनत्कुमारस्य दीक्षाग्रहणादिवृत्तान्तः सनत्कुमारस्य देवकृतपरीक्षा सनत्कुमारस्य स्वर्गगमनादिवृत्तान्तः पञ्चमं पर्व (श्रीशान्तिजिनचरितम्) प्रथमः सर्गः श्रीषेणनृपकथा सत्यभामा-कपिलवृत्तान्तः मदनमञ्जरीकथा अर्ककीर्तिवृत्तान्तः श्रीविजयवृत्तान्तः विप्रपुत्रशिखिकथा अशनिघोषवृत्तान्तः अशनिघोषादीनां पूर्वभवादिवृत्तान्तः अमिततेजसादीनां स्वर्गगमनादिवृत्तान्तः द्वितीयः सर्गः अपराजित-ऽनन्तवीर्यवृत्तान्तः दमितारिवृत्तान्तः कनकश्रीपूर्वभवकथा दमितारिजन्मकथा सुमतिवृत्तान्तः मेघनादवृत्तान्तःPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 75