Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
ge
भीतत्त्वार्थ
हरि० ८अध्या
वेदनीया|दिजघन्यास्थितिः
Nays a
सागरोपमस्य सप्तभागास्त्रयः पल्योपमस्यासंख्येयभागेन न्यूनाः,सद्वेद्यस्य पंचदश सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः, पंचदशवर्षशतानि अबाधा, जघन्या द्वादशमुहूर्ता, अबाधाऽन्तर्मुहूर्त, अत्र एतत्सूत्रमाह
अपरा द्वादशमुहर्ता वेदनीयस्य ।। ८-१९ ॥ सूत्रम् ॥ वेदनीयप्रकृतिरित्यादि भाष्यं (१७८-१२) अपरेत्युत्कृष्टापेक्षया जघन्योच्यते, अपरा जघन्येत्यर्थः, कथं मध्यमा नेति चेत् | व्याख्याविशेषाददोषः,अधरेति वा सूत्रपाठः, अपरेऽतिस्पष्टमेव सूत्रमधीयते जघन्या द्वादशमुहर्तेति ॥ नामगोत्रयोरुत्तरप्रकृतीनां | स्थितिरुच्यते, तत्र नामप्रकृतीनां तावन्मनुष्यगतिमनुष्यगत्यानुपूयोरुत्कृष्टः स्थितिबन्धः पंचदश सागरोपमकाटीकोट्यः, पंचदशवपशतान्ययाधा, नरकगतिस्तिर्यग्गतिरेकेन्द्रियजातिः पंचेन्द्रियजातिः औदारिकवैक्रियतैजसकार्मणशरीराणि हुंडसंस्थानं औदारिकांगोपाङ्गं च छेदवतिसंहननं वर्णगन्धरसस्पर्शनरकानुपूर्वीतिर्यगानुपूर्वीअगुरुलघुउपघातपराघातोच्छासआतपउद्योतअप्रशस्तविहा. | योगतित्रसस्थावरवादरपर्याप्तप्रत्येकशरीरअस्थिरअशुभदुर्भगदुःस्वरअनादेयअयश-कीतिनिर्माणनाम्नामुत्कृष्टस्थितिबन्धो विंशतिः | |सागरोपमकोटिकोट्यः, वर्षसहस्रद्वयमबाधा, देवगतिः देवगत्यानुपूर्वी समचतुरस्रसंस्थानं वज्रर्षभनाराचसंहननं प्रशस्तविहायोगतिः स्थिरशुभसुभगसुखरआदेययशःकीर्तीनां दश सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः, दशवर्षशतान्यबाधा, न्यग्रोधसंस्थानवजनाराचसंहननयोः द्वादश सागरोपमकोटीकोट्यः परा स्थितिः, द्वादश वर्षशतान्यबाधा, सादिसंस्थाननाराचसंहननयोश्चतुर्दश | सागरोपमकोटीकोट्यः उत्कृष्टा स्थितिः, चतुर्दश वर्षशतान्यबाधा, कुब्जसंस्थानार्द्धनाराचसंहननयोरुत्कृष्टा स्थितिः षोडश सागरो|पमकोटीकोट्यः, पोडश वर्षशतान्यबाधा, वामनसंस्थानकीलिकासंहननद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजातीनां सूक्ष्मापर्याप्तसाधारण
॥४०६॥
॥४०६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556