Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 453
________________ श्रीतचार्थ मानत्यागः हरि० ९ अध्या० शरीरबलं तु वीर्यग्रहणात् पृथग्गृहीतं,वीर्यवलस्य प्राधान्यप्रकाशनार्थ, विज्ञान-बुद्धिश्चतुर्विधा ओत्पत्तिकी वैनयिकी कर्मजा पारिणामिकी चेति, तत्रौत्पत्तिकी अदृष्टाश्रुतपूर्व वस्तून्युपनते तत्क्षण एव समासादितोपयतनाऽव्याहतफला भरतरोहकादेरिव भवति, गुर्वादिविनयानुष्ठानाभ्यासविशेषप्रभवा वैनयिकी ऐहिकामुष्मिकफलसम्पादिनी प्रस्तुतकार्यनिस्तरणसमर्था धर्मादित्रिवर्गशास्त्रा| र्थग्राहिणी च पुत्रागमनकारणहस्तिनीपरिज्ञायिनैमित्तिकस्येव, कर्मजा पुनः धीः साधुकारफला, अनाचार्य कर्म, तत्र पुनः पुनरु|पयोगात् प्रतिक्षणमभ्यस्यतस्तादृशी बुद्धिरुत्पद्यते येन प्रथमादिकातिशायी पाश्चात्यं कम्र्मोपजायते, सौवर्णिककृषीबलतंतुवा| यादेवि, पारिणामिकी तु वयोविपाकलब्धजन्मा परमहितनिःश्रेयसफला पंचावयवादिसाधनानुसारिणी भवत्यभयकुमारादेरिव, | यथासंभवमित्थं लब्धया बुद्ध्या अहमेव बुद्धिमानिति मन्यमानः परान् परिभवति शेषं जगद् , मदसमुद्धतस्य परपरिभवपरिवा-16 |दात् स्वोत्कर्षाच्चाशुभं कर्म नीचर्गोत्रादि बन्धमेति यदनेकभवपरम्परासु परिनिष्ठास्यतीति सद्योऽवमत्य बुद्धिगर्वमित्थं चिंतयेत्| बुद्धयो हि विनयाधानहेतवः सर्वदा, न जातुचिदहंकारस्य कारणीभवंति, मानपरस्य च विनयखण्डनमवश्यंभावि, विनयहीनस्य |च धर्मतपसी निष्फले स्यातामिति विज्ञानमदी यत्नेन महता विवर्जनीयः। श्रुतं-आप्तप्रणीत आगमः तत्परिज्ञानात् माद्यति-अह| मेव जाने नापर इति, श्रुतमदान्धश्च बालिशमेव परं मन्यते, श्रुतमदं च निजिघृक्षुरित्थं आलोचयेत्-प्रकर्षाप्रकर्षवृत्तित्वात् क्षयोपशमस्य सन्ति मत्तोऽन्येऽपि बहुश्रुताः,कदाचिदहमन्येभ्योऽल्पश्रुतोऽतिगहनार्थत्वादागमानां, अवगतश्रुतोऽपि वा दुरधिगतदर्थः स्यामिति श्रुतमदत्यागः श्रेयान् , अपिच-चतुर्दशपूर्वधरेष्वपि षट्स्थानकमवघुष्यते यदि तत्र का कथा शेषश्रुतधरेषु?, श्रुतज्ञाना Ul॥४३३॥ वरणक्षयोपशमवैचित्र्यादधिगतसकलश्रुतेनापि परिहार्यः श्रुतमद इति । लंभनं लाभः-प्राप्तिः विशिष्टफलस्य, सत्कारसन्मानादयः ॥४३३॥ Jan Education International For Personal & Private Use Only swww.jainelibrary.org

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556