Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
हरि०
लद्वेषमोहाः तेषामुत्कर्षापकर्षमध्यावस्थाः समीक्ष्य मृगराजगवादिव्यापादकवत् तत्कृतां च विराधनां प्राप्यातिचारविशोधनार्थ यथा-|| श्रीतत्त्वार्थहमघानुरूपं दीयते चाचर्यते च प्रायश्चित्तमिति । सम्प्रति प्रायश्चित्तमिति व्युत्पादयति चिती संज्ञानविशुद्ध्योर्धातुरित्यादि,
MAT Hप्रायश्चित्त
भेदाः ९ अध्या०
भीमसेनात् परतोऽन्यैवैयाकरणैरर्थद्वये पठितो धातुः संज्ञाने विशुद्धौ च, इह विशुद्ध्यर्थस्य सह संज्ञानेन ग्रहणं, अथवाऽनेकार्था मी धातव इति संज्ञाने पठितो विशुद्धावपि वर्त्तते, भाष्यकृता चोपयुज्यमानमेवार्थमभिसंधाय विशुद्धिरपि पठिता, तस्य चित्तमिति | रूपं भवति, निष्ठान्तमौणादिकं च, चेततीति चित्तं, विशुद्धयतीत्यर्थः, तां च विशुद्धिमुपजायमानां चेतति संजानीते प्रणिद-3 |धानमिति, अंजिघृक्षिभ्यः क्तः, क्तस्य च निष्ठासंज्ञा, औणादिकं चैतत् शब्दरूपं चित्तमिति, नान्यलक्षणमन्वेष्यं, उणादयो बहु| लमिति चितेरपि क्तः कर्त्तरि, केन पुनः प्रकारेण विशुद्धिरित्याह-एवमेभिरित्यादि (२०१-११) उक्तलक्षणैरालोचनादिभिः | पारांचिकावसानैः कृच्छः-दुष्करैस्तपोविशेषैर्जनिताप्रमादो-जाताप्रमादः अप्रमत्त इत्यर्थः, तं च मूलोत्तरविषयं व्यतिक्रम-अतिचारमुपयुक्तः प्रायो बाहुल्येन चेतयति, प्रायोग्रहणमत्यन्तमूक्ष्मातिचारव्युदासार्थ, चेतयंश्च संजानानो न पुनराचरति आसेवते तादृशमपराधमित्यतः प्रायश्चित्तमुच्यते, प्रायःशब्देन वा अपराधोऽभिधीयते, नालोचनादि, सूत्रविहितेन सोऽपराधो विशुद्धयतीति, अतश्च अस्माच्च हेतोः प्रायश्चित्तं ॥ अधुना विनयोऽमिधीयये, तत्प्रतिपादनायाह
ज्ञानदर्शनचारित्रोपचाराः ॥९-२३ ॥ सूत्रम् ॥ ॥४८२॥ ज्ञानादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः, एतद्विवरणायाह-विनयश्चतुर्भेद (२०१-१६) इति, विनयनिर्वचनमुपरि ||४८२॥
व्याख्यास्यते, तां च चतुर्भेदी नामग्राहमाचष्टे-तद्यथाशब्दस्तदुपन्यासार्थः, ज्ञान विनय इत्यादि (२०१-१६) तत्र-तेषु चतुर्यु
यश्चित्तं ॥ अनादन वा अपराधोऽभिधीय पदासार्थ, चेतयंश्च संजामा लात्तरवि
Jan Education n
ational
For Personal Private Use Only
Loading... Page Navigation 1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556