Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 514
________________ श्रीतत्वार्थ हरि० ९ अध्या० त्कृष्टस्थितिक विविधविपाक, तद्यथा-ज्ञानावरणाद् दुर्मेधस्त्वं दर्शनावरणाच्चक्षुरादिवैकल्यं निद्रायुद्भवश्च असद्वेद्याद् दुःखं सद्वेद्यात् सुखानुभवः, मोहनीयाद्विपरीतग्राहिता चरित्र निवृत्तिश्च, आयुषोऽनेकभवप्रादुर्भावो, नाम्नोऽशुभप्रशस्तदेवादिनिवृत्तिर्गोत्रा | धर्मध्यानं दुच्चनीचकुलोत्पत्तिः, अंतरायादलाभ इति, इत्थं निरुद्धचेतसः विपाकानुसरण एव स्मृतिसमन्वाहारतो धयं भवति ध्यानमिति । | संस्थान विचयं नाम चतुर्थ धर्मध्यानाव्यते,संस्थानं-आकारविशेषो लोकस्य तावत् ,तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् ।। स्थालमिव तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ॥१॥ तत्रापि तिर्यग्लोको ज्योतिय॑न्तराकुलः, असंख्येयद्वीपसमुद्रा वलयाकृतयो, धर्माधर्माकाशपुद्गल जीवास्तिकायात्मका: अनादि नेधनाः संनिवेशभाजो व्योमप्रतिष्ठाः क्षितिवलयद्वीपसागरनरकविमानभवनादि|संस्थनानि च, तथाऽऽत्मनामुपयोगलक्षणमनादिनिधनमर्थान्तरभूतं शरीरादिरूपं कर्तारमुपभोक्तारं च वकृतकर्मणः शरीराकारं, | मुक्तौ त्रिभागहीनाकारमूर्ध्वलोको द्वादश विकल्पः अपकल सकल नेशाकरमंडलाकृतयो नव ग्रैवेयकानि पंच महाविमानानि मुक्ता|धिवासश्च, अधोलोकोऽपि भानपासि देवनारकाधिपततेः, धर्माधवि पे लोकाकारी गतिस्थितिहेतू , आकाशमवगाहलक्षणं, पुद्गल| द्रव्यं शरीरादिकार्यमित्थं संस्थानस्वाभाव्यान्वेषणार्थं स्मृतिसमन्वाहारो धर्मध्यानमुच्यते, पदार्थस्वरूपपरिज्ञाने तत्त्वावबोधः, | तत्त्वावबोधाच्च क्रिया,अनुष्ठानान्मोक्षप्राप्तिरिति, तदेतदप्रमत्तसंयतस्य भवति धर्मध्यानं, प्रमत्तसंयतस्थानाद्विशुद्ध्यमानाध्यवसायो| ऽप्रमत्तसंयतस्थानमामोति, निर्माता ए तथा विशोधयोऽसंख्यलोकमात्रास्ताः। तरतमयोगायुक्तास्ता अधितिष्ठत्यप्रमत्तः स्यात् ॥१॥ | अतो विशोध्य वर्त्तमानोऽप्रमत्तसंयतस्तस्य च भगवतो धर्मध्यानादितपोयोगेन कर्माणि क्षपयतो विशोधिस्थानान्तराण्यारोहत। ॥४५४॥ ऋद्धिविशेषाः प्रादुर्भवंति अणिमादयः,उक्तं हि-"अवगाहते च म श्रुजलधि प्रामोति चावधिज्ञानम् । मानसपर्यायं वा ज्ञान कोष्ठादि merikuatammelan ॥४९४॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556