Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
शुक्लध्यानं
श्रीतचार्थ
हरि० ९ अध्या०
एकाश्रये सवितर्के पूर्वे ॥ ९-४४ ॥ सूत्रम् ॥ ' एकः आश्रयः-आलंबनं ययोस्ते एकाश्रये इति पूर्वविदारभ्ये, मतिगर्भश्रुतप्रधानन्यापाराकाश्रयता, परमाणुद्रव्यमेवैकमालम्ब्य आत्मादि द्रव्यं वा श्रुतानुसारेण निरुद्धचेतसः शुक्लध्याने इति, वितर्कः श्रुतमिति वक्ष्यति, सह एकद्रव्याश्रयेण वितर्केण सवितर्के, | पूर्वगतश्रुतानुसारिणी इत्यर्थः, पूर्व च पूर्व च पूर्वे ध्याने, एतदेव निश्चिनोति-प्रथमद्वितीये इति, पृथक्त्ववितर्कमेकत्ववितर्क च, तत्र तयोर्यत् प्रथममायं पृथक्त्ववितकं तत् सविचारं सह विचारेण सविचार सह संक्रान्त्येतियावत् , वक्ष्यति-विचारोऽर्थव्यंजनयोगसंक्रान्तिः, कथं पुनरनुपात्तं सूत्रे सविचारमिति गम्यते ?, अविचारं द्वितीयमितिवचनादर्थलभ्यं सविचारमिति॥
अविचारं द्वितीयं ॥ ९-४५।। सूत्रम् ॥ अविद्यमानविचारं, अर्थव्यंजनसंक्रांतियोगरहितमित्यर्थः, द्वितीयमिति सूत्रप्रामाण्यादेकत्ववितर्कमविचारं भवति ध्यानमिति । अत्राहेत्यादि (१०८-२) वितर्कविचारयोर्विशेषमजानानः स्वरूपमनवगच्छन् परः पृच्छति, प्रतिविशेष इति प्रतिशब्दस्तचा| ख्यायां वर्तते, यथा शोभनश्चैत्रः प्रति मातरं, एवं प्रतिविशेषः स्वरूपमितरेतरव्यावृत्तं तत्वं वितर्कसविचारयोः कीगिति तत्वमाख्यायतां, अत्रोच्यत इत्याह
वितर्कः श्रुतं ।। ९-४६ ॥ सूत्रम् ॥ वितर्को-मतिज्ञानविकल्पः वितळते-येनालोच्यते पदार्थः स वितर्कस्तदनुगतं श्रुतं वितर्कस्तदभेदात् विगततकं वा, संशयविपर्ययापेतं श्रुतज्ञानमित्यर्थः, इदमेव सत्यमित्यविचलितस्वभावं यथोक्तमिति पूर्वगतमेव, नेतरत् , श्रुतज्ञानमाप्तवचनं वितर्क
॥५०॥
॥५०॥
Join Education international
For Personal
Oy
Loading... Page Navigation 1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556