Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
पुलाकादयः
anisdimamisammel
animanimaste
an
एवं पूर्वस्मादुत्तरोऽसंख्येयगुणनिर्जरो भवतीति दर्शयति, श्रावकाद्विरतो विरतादनन्तानुबंधिवियोजक इत्येवं शेषाः, यावजिनः श्रीतत्त्वार्थ-18 सर्वेभ्य एवासंख्येयगुणनिर्जर इति ।। अथास्य वैचित्र्यभाजः संवरचारित्रस्य के स्वामिन इति निर्दिदिक्षया आहहरि०
पुलाकषकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥९-४९ ॥ सूत्रम् ॥ ९अध्या०
पुलाकादयः पंचान्वर्थसंज्ञका निर्ग्रन्थाः स्वामिनः, तद्विबरणार्थमाह-पुलाको यकुशः कुशीलो निग्रन्थः स्नातक इति एते पंच निर्ग्रन्थविशेषा भेदा भवंति, निर्ग्रन्थानामिति ग्रन्था-काष्टप्रकार मिथ्यात्वमविरतिर्दुष्प्रणिहितयोगश्च, तज्जयाय प्रवृत्ता निर्गच्छद्ग्रन्था निर्ग्रन्थाः, धर्मोपकरणादृते परित्यक्तबाह्याभ्यन्तरोपधयो निर्ग्रन्थाः,पुलाकादिस्वरूपनिरूपणायाह-तत्र सततमित्यादि(२०९-६) तत्र तेषु पंचसु निम्रन्थेषु पुलाकास्तावदेवंविधाः, पुलाको निःसार इति रूढं, लोके पलंजिस्तन्दुलकणशून्यः | | पुलाकः, एवं निर्ग्रन्थोऽपि, लब्धिमुत्पना तपःश्रुताभ्यामुपजीवन् सकलसंयमगलनात् पलंजिरूपं निःसारमात्मानं करोति, ज्ञानदर्शनचरणानि च सारस्तदपगमानिःसारः,जिनप्रणीतादागमाद्धेतुतः सर्वदेवाप्रतिपातिनः,आगमश्च सम्यग्दर्शनमूले ज्ञानचरणे निर्वाणहेतुरित्यस्मात् अपरिभ्रष्टाः, श्रद्धानानुसारेण क्रियानुष्ठायिनो लब्धिमुपजीवंतो निर्ग्रन्थाः पुलाका भवंति,उपजीवंतश्च निःसारमात्मानं कुर्वन्तीति ग्राह्यं, सततमप्रमादिन इत्यपरे पठन्ति, जिनोक्तादागमाद्धेतुभूतात् मुक्तिसाधनेषु न प्रमाद्यन्ति जातुचिदिति । बकुशा इति शवलपर्यायाः,शबलो वर्णव्यतिकरः, क्वचित् कृष्णः क्वचिद्रक्त एक एव पटः,एवमयमपि निर्ग्रन्थः सातिचारत्वाचरणं शबलयति,
विशुद्ध्यविशुद्धिव्यतिकीर्णखभावं करोति,स च द्विधा-शरीरोपकरणभेदेन,तदाह वृत्तिकारः नै ग्रन्थ्यं प्रति प्रस्थिता (२०९-७) ॥५०३॥
इत्यादि, निर्ग्रन्थस्य भावो नैध्य-अष्टाविंशतिविधमोहनीयक्षयः तत् प्रति प्रस्थिताः-प्रवृत्तास्तदभिमुखाः तत्क्षयकांक्षिणः
||५०३॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556