Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 546
________________ श्रीतत्त्वार्थ हरि० । १०अध्या PORIEmaithur प्रत्येकबुद्धश्च, बुद्धबोधितसिद्धे परबोधकः स्वेष्टकारी चेति । ज्ञानमि (२२१-१२) त्यत्रापि तावेव द्वौ नयौ, तत्र वर्तमानकाल|ग्राहिणः केवलज्ञानवान् सिद्धथति, इतरो द्विविधः, तत्रानन्तरं कदाचित् किंचित ज्ञानं भवति, परम्परपश्चात्कृतिकस्याव्यंजिते | क्षेत्रादिभिः सिद्धव्यंजिते चेति चत्वारो विकल्पाः, तत्राव्यंजिते द्वे त्रीणि चत्वारि वा ज्ञानानि पश्चात्कृतानि, व्यजिते मतिश्रुतवान् मतिश्रुतावधिमान् | विचारः मतिश्रुतमनःपर्यायवान् वा सिध्यतीति । अवगाहनेति (२२२-१) आत्मनः शरीरेऽवगाहः-अनुप्रवेशः संकोचविकाशधर्मत्वादात्मनः, तच्छरीरं किंप्रमाणमिति चिंत्यते, अवगाहना चरमशरीरे,साऽवगाहना द्विधा-उत्कृष्टा जघन्या च, तत्रोत्कृष्टा पंचधनु:शतानि धनुःपृथक्त्वेनाधिकानि, द्विअभृत्या नवभ्यः पृथक्त्वसंज्ञा, एतच्चोत्कृष्टं देहमानं मरुदेवीप्रभृतीनां संभवति, तीर्थकराणां पंचैव नवस्या यवतशा, चार HRAM धनुःशतानि उत्कृष्टा,जघन्या च सप्तहस्ता तीर्थकराणामेव,(द्विहस्ता) अङ्गुलपृथक्त्वोना,सामान्येन तु जघन्या द्विहस्तानामेव कूर्मासुतादीनामिति, तत्र पूर्षभावप्रज्ञापनीयस्य एतास्वेवावगाहनासु सिध्यति, प्रत्युत्पन्नभावप्रज्ञापनीयस्य तु यथास्वं पंचधनुःशतादिकासु तृतीयभागहीनासु सिध्यतीति । अंतरमिति (२२१-७) सिध्यतां जीवानामन्तरमनन्तरं च, तत्रान्तरमेको वर्त्तमानसमये सिद्धस्ततोऽन्यः कियता कालेन सेत्स्यतीति सिद्धिगमनशून्यः कालोऽतरमन्तरालमित्यर्थः, अनन्तरमन्तरव्यवच्छेदोऽनुसंततमित्यर्थः, तत्र नैरंतर्येण जघन्यतः सिद्धयति द्वौ समयौ उत्कृष्टानष्टौ समयानिति, ततः परं व्यवच्छेदः, अंतरं तु जघन्येनैकः समयः उत्कृष्टेन षण्मासाः सिध्यतः, सिद्धयतां व्यवच्छेदः कदाचिदेकमिन् समये द्वयोखिषु चेत्यादि यावत् षण्मासा इति । संख्येति (२२२-१०) एकसिन् समये कति सिध्यंति ?,उत्कृष्टेनाष्टोत्तरशतमिति । अल्पबहुत्वमेषामित्यादि (२२२-१४)| ॥५२६॥ क्षेत्रादीनां संख्यांतानामेकादशानामल्पबहुत्वं चिन्त्यते, जन्मतः संहरणतश्चेति, जन्मतः पंचदशसु कर्मभूमिषु, अकर्मभूमय - ॥५२६॥ RAN Jan Education n ational For Personal & Private Use Only

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556