Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीतचार्थ
हरि०
१०अध्या०
| यात्मा सिद्धिक्षेत्रे प्रहाय देहमिह । न ह्यन्तराऽस्ति सिद्धि सिद्विश्वास्ति मुक्तस्य ॥११॥ स्ववशस्यानमिसंधेः कृतकृत्यस्य च यथा || स्वभावेन । तस्योपयोग इष्टः तथा गतिः सा स्वभावेन ॥१२॥
लोकान्ता| अथ यस्यः पृथिव्या उपरि मुक्तानामवस्थानं मा किंखरूपेत्याह-तन्वीत्यादि, मध्ये योजनाष्टकबहला प्रदेशपरिहान्या चोप
वस्थानं युपरिमक्षिकापत्रात् तनुता पर्यतेऽतितन्वी मनोज्ञेति अत्यन्तरुचिरा सुरभिरिष्टगंधा पुण्यवद्भिः पृथिवीकायिकैर्निर्वतिता पुण्या भृशं भासनशीला प्राग्भारेति नाम तस्याः, सा च लोकमूर्ध्नि व्यवस्थिता ॥ १९॥ नृलोकेत्यादि, नृलोकेऽर्धतृतीया द्वीपा मानुषोत्तरमहीधरपरिक्षिप्ताः तत्तुल्यविष्कम्भा, पंचचत्वारिंशद्योजनलक्षविस्तरेत्यर्थः,उत्तानीकृतसितच्छत्रकाकृतिः शुभरूपाद्यात्मि| का शुभा तस्याः क्षितरुपरि लोकान्तस्पृशां सिद्धानामवस्थानं ॥२०॥ 'तादात्म्य'त्यादि, स आत्मा-स्वभावो येषां ते तदात्मा
नस्तद्भावस्तादात्म्यं तस्मात्-केवलज्ञानदर्शनस्वभावाद् आत्मनैवोपयुक्ताः क्षायिकसम्यक्त्वसिद्धत्वावस्थाः, हेत्वभावाच निष्क्रियाः, | क्रियापरिणामं प्रति न किंचित्तेपामस्ति निमित्तमिति ॥२१॥ ततोऽप्यूर्ध्वमित्यादि, लोकान्तात् परतोऽपि गतिस्तेषां कस्मान
भवतीति चेत् गतेर्हेतुर्धर्मास्तिकायः परं प्रधानमपेक्षाकारणं, तदभावान परतो गतिः ॥२२॥ संसारेत्यादि, संसारविषयमतोतं | मुक्तानां सुखमव्ययत्वाद्विगतव्याबाधं च परम-प्रकृष्टं परमर्षिभिस्तीर्थकरादिमिरमिहितं ॥२३॥ स्यादेतदित्यादि, नष्टाष्टकर्मणो | विगतयोगत्रयस्य कथमकरणस्य सुखसंभव इत्यत्र मे शृणु ॥२४॥ लोक इत्यादि, प्रतीति दर्शयति, सुखो विपयः शब्दादिः तथा दुःखवेदनायाश्चाभावे कर्मविपाके च सदनीयादिके तथा सकलकर्मक्षयलक्षणे च मोक्षे ॥२५।। सुग्यो यतिरित्यावि,उदा. हरणानि यथाक्रमं दर्शयति ॥२६॥ पुण्यकम्र्मेत्यादि, गतार्थावेव श्लोकौ ॥२७॥ सुस्वनेत्यादि, शोभनेन स्वापेन सुखनिद्रया
MHgHINDIMONE
॥५३३॥
॥५३
Jan Education international
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 551 552 553 554 555 556