Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________ nition Imm श्रीतच्यार्थ हरि० १०मा० | नेति पितुराख्यानं, वात्सीसुतेनेति गोत्रेण नाम्ना उमेति मातुराख्यानं, सम्प्रदायाविच्छेदनाय तमहद्वचनं सम्यगवधार्य शारीरैः मानसश्च दुःखैरान दुरागमेरैहिकसुखोपदेशप्रायवयीप्रभृतिभिः प्रमाणविषहनायामक्षमविहतमति हतविज्ञानमव| लोक्य लोकमुच्चै गरवाचकेनेति वशारवासूचक तत्वार्थाधिगमाख्यं शास्त्रं भव्यसत्वानुकंपया विरचितं स्फुटार्थ उमास्वातिनेति।। तदेतच्छावं जीवतत्याधिगमार्थ योऽवगोत्स्यते सूत्रतोऽर्थतश्चानुष्ठास्यति तत्रोक्तं सोऽध्यायाधसुखलक्षणमनन्तमनुपमं परमार्थ मोक्षमचिरेण प्राप्स्यतीति // इति श्रीतत्यार्थटीकायां दशमोऽध्यायः संपूर्णः।। कर्मयुद्धं सिद्धिश्च प्रशस्तिः इत्याचार्यहरिभद्रप्रारब्धायां यशोभद्रसूरिशिष्यनिर्वाहितायां तत्त्वार्थटीकायां दशमोऽध्यायः समाप्तः // समाप्ता लघ्वी तत्त्वार्थटीका // // 536 // // 536 // Jan Education n ational For Personal Private Use Only
Loading... Page Navigation 1 ... 554 555 556