Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
HTTAMILMSm
श्रीतत्वार्थ
हरि० १०अध्या
DIRAIADHIRINDA
स्त्रिंशत् हैमवताद्याः, तत्र संहरणं कर्मभूमिष्वकर्मभृमिषु बा, तत्र सर्वस्तोकाः संहरणसिद्धाः, अत एवासंख्येयगुणा जन्मतः सिद्धाः, संहरणं द्विविधमित्यादि गतार्थ, समभूतलाद्भूभागानवयोजनशतान्यारुह्य तत उपर्युव॑लोकः, अधोलोकोऽपि नवयो- क्षेत्रादिभिः जनशतान्यवगाह्य परतः,अष्टादशयोजनशतपरिमाणो मध्ये तिर्यग्लोकः, भाष्यशेषं पठितसिद्धं, एवं क्षेत्रगतमल्पबहुत्वमभिधाय
सिद्धकालकृतमल्पबहुत्वं भण्यते-काल इति त्रिविधो विभागो भवतीत्यादि (२२३-५) सुज्ञानमेव भाष्यं, गतावल्पबहुत्वं चिंत्यते
विचारः -तिर्यग्योन्यनन्तरगतिसिद्धा (२२३-१५) इति, तिर्यग्योनेरुवृत्य मनुष्यगतौ सिद्धस्तथा मनुष्यगतेरेवोवृत्य मनुष्येत्पद्य | सिद्धाः, एवं शेषेष्वपि वाच्यं, लिंगमिति स्न्यादिकं, नपुंसकसिद्धाः स्तोकाः, स्त्रीसिद्धाः संख्येयगुणाः, पुंसिद्धाः संख्येयगुणा इति । (२२३-१८) तीर्थमित्यत्र (२२४-१) अल्पबहुत्वचिंता, तीर्थकरतीर्थे नोतीर्थकरसिद्धा अतीर्थकराः सन्तः सिद्धा|स्तीर्थकरसिद्धेभ्यः संख्येयगुणाः, ते नपुंसकादयोऽपि सर्वे संख्येयगुणाः तीर्थकरसिद्धेभ्यः, एवं चारित्रमित्यत्रापि तावेव द्वौ नयो, चतुश्चारित्रसिद्धेषु द्वौ विकल्पो त्रिचारित्रसिद्वेष्वपि द्वावेव, सर्वत्र संख्येयगुणत्वं, प्रत्येकबुद्धबोधित (२२४-१८) इत्यत्र | सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः, सर्वत्र संख्येयगुणत्वं । अवगाहनेत्यत्र (२२५-८) उत्कृष्टावगाहनासिद्धाः असंख्येयगुणाः, द्वाव|संख्येयगुणौ द्वौ विशेषाधिकाविति । अन्तरमित्यत्राटासु समयेषु नैरन्तर्येण सिद्धाः अष्टसमयसिद्धाश्च तेऽनन्तरसिद्धाश्चेति समासः, एवं सप्त, सर्वेऽपि संख्येयगुणाः, सान्तरेष्वपीत्यादि, एकसमयान्तरसिद्धाः संख्येयगुणाः, [ यवमध्यं प्रायस्तपोऽनुष्ठानं तस्मिन् ] यवमध्यान्तरे च संख्येयगुणाः, अधस्ताद्यवमध्यान्तरे च संख्येयगुणाः । संख्येत्यत्र (२२५-१९) अष्टोत्तरसिद्धाः । सर्वस्तोकाः, विपरीतक्रमादिति अष्टोत्तरशतात् सप्तोत्तरशतसिद्धा अनन्तगुणाः, एवं विपरीतहान्या यावत् पंचाशदित्यनन्तगुणाः ।।
॥५२७॥
HARDHINENEDாகாயானம்
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 545 546 547 548 549 550 551 552 553 554 555 556