Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीतत्त्वार्थ
हरि० १०अध्या०
तत्वार्थोपसंहारः
विपरीतहानिर्यथेत्यादिना दर्शयति, सर्वस्तोका अनन्तगुणहानिसिद्धाः, प्रायः कर्मक्षयमाश्रित्य, असंख्येयगुणहानिसिद्धा अनं| तगुणाः, संख्येयगुणहानिसिद्धाः ख्येयगुणा इति ॥ | एवमित्यादिना (२२६-४) मन्दबुद्धथनुग्रहार्थ सकलमेव तत्वार्थशास्त्रार्थ समासतः कथयति-विशुद्धंसम्यग्दर्शनमवाप्येत्येतस्य विशेषणानि निसर्गाधिगमादीनि,ज्ञानं च विशुद्धमधिगम्य सम्यग्दर्शनोपलंभात् ,मिथ्यादर्शनारोपितमज्ञानमेव नियमतो | मिथ्यादृष्टेः, सम्यक्त्वलाभातु विशुद्ध शान, निक्षेपो नामादि, प्रमाणे प्रत्यक्षपरोक्षे, नया नैगमादयः, तथा निर्देशस्वामि| त्वादिभिः सत्संख्याक्षेत्रादिभिश्च जीवादीनां तत्त्वानां द परिणामिकादयो ये भावास्तेषां स्वरूपं विदित्वा धर्माधर्मादी| नामनाद्यनन्तानां च पारिणामिकादीनां घनशरीरादीनामुत्पत्तिस्थितिविनाशवतामनुग्रहः-उपकारस्तत्कृतः प्रलयः-उपघात इत्येवमवगम्य तत्त्वज्ञो विरक्तः सांसारिकेभ्यो भावेभ्यः विगततृष्णो गुप्त्याउनुष्ठानात् फलदर्शनादिति निर्वाणमेव । फलं तत्प्राप्तौ यतनया प्रयत्नात् अभिवर्द्धितश्रद्धासंवेगः पंचानां व्रतानां भावना ईर्यासमित्यादयस्तामि वितात्मा अनित्याद्यनुप्रेक्षाभिः स्थिरीकृतात्माऽनभिष्वंगो न क्वचिदावद्धस्नेहः संवृतत्वादिमिः व्यपगतामिनवकर्मोपचयः, कर्मणां चानुभावतः सम्यग्दृष्टयादिगुणस्थानानां केवलिपर्यन्तानामसंख्येयगुणोत्कर्षप्राप्त्या पूर्वोपचितकर्मनिर्जरणात् सामायिकाद्युपालंभात् पुलाकादिस्थानावाप्तेर्व्यपेतातरौद्रध्यानो धर्मध्यानविजयाभ्यासादबाप्ताघशुक्लध्यानद्वयस्य नानाविधा लम्धय | उत्पद्यते, स्वहस्तपादाद्यवयवपरामर्षमात्रेणैव सर्वरोगापनयनमांमीषधित्वं (२२७-४) तदीयमूत्रपुरीषावयवसम्पर्काच्छरीरनैरुज्यं विद्युडौषधित्वं, तथा सर्व एव तदीयावयवा दुःखार्तानामौषधीभवंतीति सर्वोषधित्वं, अभिव्याहारसिद्धिर्वाङ्मात्रेणैव
॥५२८॥
॥५२८॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 546 547 548 549 550 551 552 553 554 555 556