Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 531
________________ : श्रीतवार्थ हरि नियुच्छेदस्थानादुपरि अकषायस्थानली व्युच्छिद्यते, एवमेतानि सकप प्यसंख्ययानि संयमस्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते, एवमेतानि सकषायस्थानानि द्रष्टव्यानि, अत ऊर्ध्वमिति कषा| यकुशीलव्युच्छेदस्थानादुपरि अकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते, सोऽप्यसंख्यातानि स्थानानि गत्वा व्युच्छिद्यते, अत ऊर्ध्व | पुलाकादिषु निर्ग्रन्थस्थानादुपरि गत्वा निग्रन्थः क्षपितसकलकाशः स्नातकोऽपि निर्वाणमवामोतीति, एषां च पुलाकादीनां संयमलब्धिः | संयमादिसंयमस्थानप्राप्तिरुत्तरोत्तरस्यानन्तगुणा भवतीति भावितमेवेति ॥ विकल्पाः ९ अध्या० इति श्रीतत्त्वार्थटीकायां हरिभद्राचार्यप्रारब्धायां दुपडुपिकाभिधानायां तस्यामेवान्यकर्तृकायां । ॥ नवमोऽध्यायः समाप्तः ।। ॥५११॥ ॥५१॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556