Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
:
श्रीतवार्थ
हरि
नियुच्छेदस्थानादुपरि अकषायस्थानली व्युच्छिद्यते, एवमेतानि सकप
प्यसंख्ययानि संयमस्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते, एवमेतानि सकषायस्थानानि द्रष्टव्यानि, अत ऊर्ध्वमिति कषा| यकुशीलव्युच्छेदस्थानादुपरि अकषायस्थानानि निर्ग्रन्थः प्रतिपद्यते, सोऽप्यसंख्यातानि स्थानानि गत्वा व्युच्छिद्यते, अत ऊर्ध्व | पुलाकादिषु निर्ग्रन्थस्थानादुपरि गत्वा निग्रन्थः क्षपितसकलकाशः स्नातकोऽपि निर्वाणमवामोतीति, एषां च पुलाकादीनां संयमलब्धिः | संयमादिसंयमस्थानप्राप्तिरुत्तरोत्तरस्यानन्तगुणा भवतीति भावितमेवेति ॥
विकल्पाः
९ अध्या०
इति श्रीतत्त्वार्थटीकायां हरिभद्राचार्यप्रारब्धायां दुपडुपिकाभिधानायां तस्यामेवान्यकर्तृकायां ।
॥ नवमोऽध्यायः समाप्तः ।।
॥५११॥
॥५१॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556