Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 521
________________ श्रीतच्चार्थ हरि० ९ अध्या० 114=211 Jain Education International 5000 | उच्यत इति ॥ सम्प्रति विचारस्वरूपनिरूपणायाह- विचारोऽर्थव्यंजनयोगसंक्रान्तिः ॥ ९-४७ ॥ सूत्रम् ॥ अर्थव्यंजनयोर्योगेषु संक्रमणं संक्रान्ति:, अर्थः- परमाण्वादिः व्यंजनं तस्य वाचकः शब्दो योगः- मनोवाक्काय लक्षणस्तेषु संऋतिः एकद्रव्ये अर्थस्वरूपाद् व्यंजनं व्यंजनस्वरूपादर्थं, वर्णादिकः पर्यायोऽर्थः व्यंजनं शब्दः, एतदुक्तं भवति - प्राक् शब्दस्वतच्चाव| लंबनमिदमस्य स्वरूपमयमस्य पर्यायस्ततस्तदर्थचिंतनं साकल्येन ततः शब्दार्थयोः स्वरूपविशेषचिंताप्रतिबन्धः प्रणिधानमर्थ| संक्रान्तिः काययोगोपयुक्तध्यानस्य वाग्योगसंचारः वाग्योगोपयुक्तध्यानस्य वा मनोयोगसंचार इत्येवमन्यत्रापि योज्यं, इत्थंलक्षणो विचार इत्यस्ति वितर्क विचारयोः प्रतिविशेष इति । एतदभ्यंतरं तप इत्यादि, संवरप्रस्तावे इदमुक्तं 'तपसा निर्जरा चे 'ति | संवरो निर्जरा च भवति, उभयं करोति तपः, तच्च तपो बाह्यमभ्यंतरं च संवरकारणं, संवररूपत्वाच्च स्थगिताश्रवद्वारस्य अभिनवक| र्मोपचयप्रतिषेधकारणेन नापूर्वकर्म्म पुद्गलप्रवेशः, निर्जरण फलत्वात् कर्म्म निर्जरयति, परिशाटयतीत्यर्थः, ततश्चाभिनवकर्मोपचयप्रतिषेधकारित्वात् पूर्वोपचितकर्मनिर्जरकत्वाच्च सकलकर्म्मपरिक्षयान्निर्वाण प्रापकमिति । 'अत्राहोतं भवते 'त्यादि (२०८-१० ) सम्बन्धः किमुक्तं तद्दर्शयति- परीष हजयात् क्षुत्पिपासादयः परीषहास्तजयात् सम्यगधिसहनात् तपो द्वादशभेदमनशनप्रा| यश्चित्तादि तदनुष्ठानात् अनुभावो विपाकस्तस्माच्च विपाकात् कर्म्मणः परिशाटो निर्जरा भवतीति, एवमनूद्य निर्जरां सन्देहस्था| नमुपन्यस्यति - यस्मादेवं तस्मात् किं सम्यग्दृष्टयः सर्व एव समनिर्जराः तुल्यमेव कर्म्म निर्जरयंति आहोश्वित् अस्ति कश्चित् प्रतिविशेष इति, प्रतिविशेषो विषमनिर्जरणं, न तुल्यनिर्जरणत्वमिति, आचार्योऽपि हृदि व्यवस्थाप्य विषमनिर्जरण For Personal & Private Use Only विचार स्वरूपं ॥५०१ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556