Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीतचार्थ
हरि० ९ अध्या०
।
वीर्य योगद्रव्येण भवति जीवस्य । तस्यावस्थानेन तु सिद्धः समयस्थितिबन्धः ॥९॥बादरतन्या पूर्व वाङ्मनसी बादरे स निरुणद्धि[क्रमे-1 | णैव] सालंबनाय करणं हि तदिष्टं तत्र वीर्यवतां ॥१०॥ सत्यप्यनंतवीर्यत्वे वा बादरतनुमपि निरुणद्धि ततः। सूक्ष्मेण काययोगेन
| परेशुक्ले | निरुध्यते सूक्ष्मो योगः।।११।। सति बादरे च योगे न हि धावन् वेपथु निवारयति । (स्व)काययोग स्थूलं सोऽपूर्व फडकीकृत्य ॥१२।। | शेषस्य काययोगस्य तथा कृत्वा करोति-मूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे । भवति ततः स सूक्ष्मक्रियत्तदा
कृतिगतयोगः ॥१३॥ तमपि स योगं सूक्ष्म निरुरुत्सन् सर्वपर्ययानुगतं । ध्यानं सूक्ष्मक्रियमप्रतिपात्युपयाति वितमरकं ॥१४॥ | ध्याने दृढार्पिते परमात्मनि ननु निष्क्रियो भवति कायः। प्राणापाननिमेषोन्मेषवियुक्ते मृतस्येव ॥१५॥ ध्यानार्पितोपयोगस्यापि ..
न वाङ्मानसक्रिये यस्माद् । अन्तर्वत्तित्वादुपरमतस्तेन ध्यानेन रोधनं नेष्टं ॥१६॥ स ततस्तेन ध्यानेन निरुंद्धे सूक्ष्मकाययोगेऽपि। | निष्क्रियदेहो भवति स्थितोऽपि देहे विगतलेश्यः ॥१७॥ तुर्यध्याने-योगाभावात् समयस्थितिनोऽपि न कर्मणो भवति बंधः।। | ध्यानार्पणसंहारात् किंचिच्च स संहृतावयवः ।।१८।। लेश्याक्रियानिरोधो योगनिरोधश्च गुणनिरोधेन । इत्युक्तो विज्ञेयो बन्धनिरोधश्च । हि तथैव ॥१९|| बसबादरपर्याप्तादेयसुभगकीर्तिमनुजनामानि । पंचेन्द्रियतामन्यतरवेद्यमुच्चं तथा गोत्रं ॥२०॥ मनुजायुष्कं च स एकादश वेदयति कर्मणां प्रकृतीः। वेदयति तु तीर्थकरो द्वादश सह तीर्थकृत्त्वेन ॥२१॥ स ततो देहत्रयमोक्षार्थमनिवृति |सर्वकालगतं । उपयाति समुच्छिन्नक्रियमतमस्कं पर ध्यानं ॥२२।। व्युपरतक्रियमनिवर्तीत्यर्थः, तद्धि तावदनुवर्तते यावन्न मुक्तः।
अत्राहोक्तमित्यादि (२०७-१) सम्बन्धः, 'शुक्ले चाद्ये पूर्वविद' इत्युक्तं 'परे द्वे केवलिन' इति चाभिहितं, तत् कानि तानी- ॥४९८॥ त्यजानानेन प्रश्ने कृते अत्रोच्यत इत्याह
॥४९८॥
Jan Education r
ational
For Personal Private Use Only
Loading... Page Navigation 1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556