Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 516
________________ श्रीतस्वार्थ हरि० ९ अध्या० ॥४९६ ॥ Jain Education International LIG | योश्चेत्युक्तमविशेषेण धर्मध्यानं, तच्चैकादशांग विदो द्रष्टव्यं एवमवस्थितं धर्म्ममेव ध्यान तयोः १, नेत्युच्यते, किंचान्यदिति संबभाति, न केवलमेतयोर्धर्म्य, शुक्लं च ध्यानमुपशान्तक्षीणकषाययोर्भवति, किं चतुर्विधमपि पृथक्त्व वितर्कसविचारं एकत्ववितर्कमविचारं सूक्ष्मक्रियमनिवर्त्तिव्युपरत् क्रियमप्रतिपातीति, उच्यते, न खलु चतुष्प्रकारमपि तयोः शुक्लध्यानं भवति, किं तर्हि ? - शुक्ले चाये ।। ९-३९ ।। सूत्रम् ।। आधे च शुक्ले ध्याने उपशान्तक्षीणकपाययोर्भवतः, के पुनस्ते १, पृथक्त्वमेकत्ववितर्के खरूपतः कीदृशे ?, उच्यते, पृथग्| युतकं भेदस्तद्भावः पृथक्त्वम् - अनेकत्वं तेन सह गतो वितर्कः पृथक्त्व वितर्कः पृथक्त्वमेव वा वितर्कः सहगतं वितर्कपुरोगं पृथक्त्ववितर्क, | एतच्च परमाणुजीवादावेकद्रव्ये, उत्पादव्ययधौव्यादिपर्यायानेकनयार्पितत्वं तत् पृथक्त्वं, पृथक्त्वे वा तस्य चिंतनं वितर्कसहचरितं | सविचारं यत्तत् पृथक्त्व वितर्कसविचारं, पृथक्त्वमर्थव्यंजनयोगानां वक्ष्यति तत् त्र्येककाययोगायोगानां वितर्कः श्रुतं, विचारोऽर्थव्यं जनयोगसंक्रान्तिः पूर्वगतभंगिक श्रुतानुसारेणार्थव्यंजनयोगान्तरप्राप्तिर्गमनं विचारः, अर्थाद् व्यंजनसंक्रातिर्व्यजनार्थसंक्रान्तिः मनोयोगात् काययोगसंक्रान्तिर्वाग्योगसंक्रान्तिर्वा, एवं काययोगात्मनोयोगं वाग्योगं वा संक्रामति, तथा वाग्योगात्मनोयोगं काय योगं चेति यत्र संकामति, तत्रैव निरोधो ध्यानमिति, एकस्वभावत्वं गतो वितर्कः एक एवं योगत्रयाणामन्यतमः, तथाऽर्थो व्यंजनं | चैकमेव पर्यायान्तरानर्पितमेकपर्यायचिन्तनमुत्पादव्ययधौव्यादिपर्यायाणामेकस्मिन् पर्याये निवाततरसुप्रतिष्ठितप्रदीपवत्, निष्प्रकंपं पूर्वगतश्रुतानुसारि चेतो निर्विचारमर्थव्यंजनयोगान्तरेषु तदेकत्ववितर्कमविचारं, भाष्यकारस्तु पूर्वविद इति सूत्रावयवं पृथग्वि णोति, संबंधयति एवमेते आद्यक्षुक्लध्याने पूर्वविदो भवत, पूर्वविदौ यावुपशांतक्षीणकषायौ तयोर्भवतः, सूत्रान्तरमेव व्याचष्टे, For Personal & Private Use Only आद्यशुकृद्वयं ॥४९६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556