Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 515
________________ .IN श्रीतचार्थ हरि० ९अध्या० धर्मध्यानस्वामी NA बुद्धीर्वा ॥१॥ चारणवैक्रियसर्वोषधताद्या वाऽपि लब्धयस्तस्य । प्रादुर्भवंति गुणतो बलानि वा मानसादीनि ॥२॥" अत्र च श्रेणिप्रा. यभिमुखः प्रथमकषायान् दृष्टिमोहत्रयं वा, यतः सम्यग्दृष्टिदेशविरताप्रमत्तसंयतानामन्यतमः उपशमश्रेण्याभिमुख्यादुपशमयति, क्षपकक्षेण्यभिमुखः क्षपयति, यथोकं-"क्षपयति तेन ध्यानेन ततोऽनन्तानुबंधिनश्चतुरः। मिथ्यात्वं सम्मिश्रं सम्यक्त्वं च क्रमेण | ततः ॥११॥ क्षीयंते हि कषायाः प्रथमास्त्रिविधोऽपि दृष्टिमोहश्च" इत्यादि ॥ किंचान्यदित्यनेन स्वाम्यन्तरं संबध्नाति, उपशान्तक्षीणकषाययोश्च ॥९-३८ ॥ सूत्रम् ।। चशब्दः समुच्चये, कषायशब्दः प्रत्येकमभिसंबध्यते,उपशान्ताः कषाया यस्यासावुपशान्तकषायः, एकादशगुणस्थानवर्ती, क्षीणः कषायो यस्य स क्षीणकषायः, भस्मन्छन्नाग्निवदुपशान्तः, निरवशेषतः परिशाटिताः क्षीणाः विध्यातहुताशनवद् , अनयोश्च उपशान्तक्षीणकषाययोरप्रमत्तसंयतस्य च धर्मध्यानं भवति, तत्रोपशान्तक्षीणकषायस्वरूपविज्ञानाय अधस्तनं गुणस्थानत्रयमवश्यंतया प्ररूपणीयं, अन्यथा तदज्ञातमेव स्यादिति, अप्रमत्तस्थानादसंख्येयानि विशोधिस्थानानि आरुह्यापूर्वकरणं प्रविशति, समये समये स्थितिघातरसघातस्थितिबंधगुणश्रेणीगुणसंक्रमाणामेवापूर्व करणं, अप्राप्तपूर्वकत्वाद्वा संसारे तदपूर्वकरणं, न तत्र कस्याश्चिदपि कर्मप्रकृतेरुपशमनं क्षयो वा, उपशमनाभिमुखात्तत्पुरस्कारादुपशमकः क्षपणार्हत्वाच्च क्षपक इति, उक्तं च-"स ततः क्षपकश्रेणी. प्रतिपद्य चरित्रघातिनिःशेषाः। क्षपयन् मोहप्रकृतीः प्रतिष्ठते शुद्धलेश्याकः।।१।। प्रविशत्यपूर्वकरणं प्रस्थित एवं ततः परं स्थानम्। तदपूर्वकरणमिष्टं कदाचिदप्राप्तपूर्वत्वात् ॥२॥ ततोऽप्युत्तरोत्तरविशोधिस्थानप्राप्त्या अनिवृत्तयः, परस्परतुल्यवृत्तय इत्यर्थः,सम्परायाः-कपायास्तदुदयो बादरो येषां ते बादरसंपरायाः,अनिवृत्तयश्च बादरसंपरायाश्चेत्यर्थः,ते उपशमकाः क्षपकाश्च,तेषां धर्मध्यानं भवति,उपशान्तक्षीणकपाय Sta ॥४९५॥ ॥४९५|| Salary Jan Education International For Personal & Private Use Only swww.jainelibrary.org

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556