Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 517
________________ नतु परमार्थतः पृथक् सूत्र, पूर्व प्रणयनात् पूर्वाणि चतुर्दश तद्विदः पूर्वविदस्ते भवतो, नैकादशांगविदः, एवमाद्यशुक्लध्यानद्वयस्य श्रीतत्वार्थ- IR| स्वामिनियमनमभिहितं, पाश्चात्यशुक्लध्यानद्वयस्य कः स्वामीति तनिर्दिदिक्षयोवाचहरि० परे केवलिनः ॥ ९-४१ ॥ सूत्रम् ॥ ९ अध्या० परे इति परं परं च परे,सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियमनिर्वृत्ति ग्रहीतव्यं,ते च केवलिन एव त्रयोदश| चतुर्दशगुणस्थानक्रमेणैव भवतः,छद्मस्थस्य तु नैते जातुचिद्भवत इति,अत्र सूक्ष्मक्रियमप्रतिपातीति सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियं, | तच्च योगनिरोधकाले भवति,वेद्यनामगोत्रकर्मणां भवधारणानामायुष्कादधिकानां समुद्घातसामर्थ्याचिंत्यवीर्यशक्तित आयुष्कस मीकृतानां मनोवाकाययोगपरिणतस्यौदारिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपंचेन्द्रियद्वीन्द्रियपर्याप्तबादरपनकासंख्येयगुणहीनं | सूक्ष्मयोगित्वमप्रतिपाति-अप्रच्युतस्वभावं आ व्युपरतक्रियानिवृत्तिध्यानावाप्तः, उक्तं च-"अप्रतिपाति ध्यायन कश्चित् सूक्ष्मक्रियं विहृत्यान्ते । आयुःसमीक्रियार्थ त्रयस्य गच्छेत् समुद्घातम् ॥१॥ आर्द्राम्बराशुशोषवदात्मविस्तरणविशुष्कसमकर्मा । समयाष्टकेन देशे | स्थित्वा योगात् क्रमात् द्वन्द्वे ॥२॥ आयुष्कस्यापि विरल्लिता न हास्यते स्थितिः कस्मात् ।। इति । नोद्यं चरमशरीरो निरुपक्रमायुः | कंकटुवत्॥३॥ दंडकपाटकरेचकक्रियाजगत्पूरणं चतुःसमयं । क्रमशो निर्वृतिरपि च तथैव प्रोक्ता चतुःसमया।॥४॥ विकसनसंकोचनध-| मत्वाञ्जीवस्य तत्तथा सिद्ध। यद्वदनन्तं वीर्य तस्य ज्ञानं च गततिमिरं ।।५।। शेपे सयोगितायाः समयेर संहरत्यसंख्येयान्। भावान् स्थिते॥४९७|| रनन्तान् भागान् स शुभानुभावस्य ।।६।। स ततो योगनिरोधं करोति लेश्यानिरोधमभिकांक्षन् । समयस्थितिं च बंधं योगनिमित्तं स UT॥४९७|| निरुरुत्सन्।।७।। समये समये कर्मादाने सति संततेर्न मोक्षः स्यात् । यद्यपि हि विमुच्यते स्थितिक्षयात् पूर्वकर्माणि।।८॥ नोकर्मणो हि Jan Education n ational For Personal Private Use Only

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556