Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्री तत्त्वार्थ
हरि० ९ अध्या०
॥४९३ ॥
MCJACJOLOG
Jain Education International
CCCCC
तेष्वेव हिंसादिष्वधर्म्म कार्येष्वभ्युदयस्य संज्ञाऽस्ति तस्यामरणांतदोषतेति, आर्चरौद्रे व्याख्याते, सम्प्रति धर्म्यध्यानावसरः, तच्च सभेदं सस्वामिकमाख्यायते,—
आज्ञाऽपाय विपाकसंस्थान विचयाय धर्म्यमप्रमत्तसंयतस्य ।। ९-३७ ॥ सूत्रम् ॥
आज्ञादीनां कृतद्वन्द्वानां विचयशब्देन सह षष्ठीसमासः, आज्ञादीनां विचयः - पर्यालोचनं, विचयशब्दः प्रत्येकमभिसंबध्यते, आज्ञापाय विपाकसंस्थानविचयशब्दात्तादर्थ्ये चतुर्थी, धर्म्यशब्दो व्याख्यातः, अप्रमत्तसंयतस्येति स्वामिनिर्देशः, तत्राज्ञा - सर्वज्ञप्रणीत आगमः तामाज्ञामित्थं विचिनुयात्-- पर्यालोचयेत्, पूर्वापरविशुद्ध्यमाननिपुणामशेषजीवनिकायहितामनवद्यां महानुभावां | निपुणजन विज्ञेयां द्रव्यपर्यायप्रपंचवतीमनाद्यनिधनां " इच्चेइयं दुवालसंगं गणिपिडगं न कयाइ नासी"त्यादि वचनात् तथा विचयेऽप्येवं चिंता - क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथा भाषते इत्याज्ञायाः स्मृतिसमन्वाहारः प्रथमं धर्म्यध्यानमुच्यते, अपाया-विपदः शारीरमानसानि दुःखानीति पर्यायाः तेषां विचयः - अन्वेषणं, इहामुत्र च रागद्वेपाकुलितचेतोवृत्तयः सच्चा मृलोतरप्रकृतिविभागापिंतजन्मजरामरणार्णव भ्रमणपरिखेदितांतरात्मानः नरकादिगतिषु दीर्घरात्रमपायैर्युज्यन्ते, केचिदिहापि कृतवैरानुबंधाः परस्परमाकोशवधबन्धाद्यपायभाजो दृश्यन्ते, ते क्लिश्यन्त इत्यतः प्रत्यपायप्रायेऽस्मिन संसारे अत्यन्तोद्वेगाय स्मृतिसमन्वाहारताऽपायविचयं धर्म्मध्यानमाविर्भवति, तृतीयं धर्म्मध्यानं विपाकविचयाख्यमुच्यते, विविधो विशिष्टो वा पाको विपाकः - अनुभावः, अनुभवो रसानुभावः कर्म्मणां नरकतिर्यङ्मनुष्यामरभवेषु तस्य विचयः - अनुचिंतनं मार्गणं तदर्पितस्तत्रैव स्मृतिं समाहृत्य वर्त्तमानो विपाकविचयध्यायी भवति, ज्ञानावरणादिकमष्टप्रकारं कर्म्म प्रकृतिस्थित्यनुभव प्रदेश भेद मिष्टानिष्टविपाकपरिणामं जघन्यमध्यमो
For Personal & Private Use Only
धर्मध्यानं
| ॥४९३ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556