Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
ध्यानं
श्रीतत्वार्थ
हरि० ९अध्या
BADMINTOHINIOHINOH
ध्यते, तत्र वज्रर्षभनाराचं पुनरर्द्धनाराचं तथा ऋषभनाराचं तथा नाराचं च, एते उत्तमसंहननवाच्याः, उत्तमसंहननग्रहणं निरोधे | कार्ये प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थ, तस्योत्तमसंहननस्य एकाग्रचिंतानिरोधो ध्यानं अग्रं-आलंबनं एकं च तदग्रं चेत्येकाग्रमेकमालम्बनमित्यर्थः, एकसिनालंबने चिंतानिरोधः चलचित्तमयी चिन्ता तनिरोधस्तस्यैकत्रावस्थापनं अन्यत्राप्रचारो निरोधः, अतो निश्चलं स्थिरमध्यवसानमेकालंबने छद्मस्थविषयं ध्यानं, केवलिनां पुनर्वाक्कायनिरोध एव ध्यानं, अभावान् मनसः, न ह्यवाप्लकेवलस्य मनोव्यापारः समस्ति, सकलकरणग्रामनिरपेक्षत्वादिति, तद्युक्तस्येति तेन विशिष्टेन संहननत्रयेणायेन चतुर्विधेन वा|
युक्तस्य सम्पन्नस्य एकाग्रचिंतानिरोधश्च चशब्दाद्वाकायनिरोधश्च, अत्र च ध्याता संसार्यात्मा, ध्यानस्वरूपमेकाग्रचिंतानिरोधो, |संहननानि ध्याननिमित्तं, भावसाधनः, उत्तमसंहननस्य इत्यन्यपदार्थः नभ्यो(गम्यः)ध्याताभिहितो, ध्यानस्वरूपे भावसाधनता च | | विज्ञेया । सम्प्रति ध्यानकालप्रमाणनिरूपणायाह
आमुहूर्तात् ।। ९-२८ ।। सूत्रम् ॥ घटिकाद्वयं मुहूर्तः, अमिविधावाङ्, अन्तर्मुहर्सपरिमाणं, न परतो मुहूर्तादित्यर्थः, तथानमित्यादि, तदेतत् सामान्यलक्ष| णोक्तं ध्यानं चतुर्विधमप्यासहर्ताद् भवति, परतो न भवत्यशक्तेरेव, किं पुनः कारणं परतो न ध्यानमस्तीति ?, आह-दुर्ध्यानस्वादिति, दुःशब्दो वैकृते वर्त्तते, विकृतो वर्णो दुर्वर्ण इनि यथा, एवं विकृतं ध्यान-विकारान्तरमापनं दुनिमिति, अनीप्सायां वा दुःशब्दः, अनीप्सितो अस्या भग इति दुर्भगा कन्या, एवमनीप्सितं ध्यानं दुर्ध्यानमिति, तद्भावो दुर्ध्यानत्वं तस्मात् दुर्ध्यानत्वात् , परतो न ध्यानमस्ति । सामान्येन ध्यानलक्षणमभिधाय सम्प्रति भेदकथनायाह
A RDOIDHAN MOM
॥४८७||
॥४८७||
For Personal Private Use Only
Loading... Page Navigation 1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556