Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीतत्वार्थ-
हरि० ९ अध्या०
प्रायश्चित्तभेदाः
alm Hamamiwimar muyinmalaimai ginniwanippamouvigil
e man mein indiandmmHIMAL
गर्वितस्तपसोऽसमर्थस्तपश्चाद्दधानस्तपसा च यो न दम्येत कश्चिदपरिणामकश्चेत्यादि । सम्प्रति मूलप्रायश्चित्तमभिधीयते-परिहारो मासिकादिरिति इदं मूलप्रायश्चित्तोपलक्षणं, परिहियते तस्मिन् सति वंदनालापानप्रदानादिक्रियया साधुभिरिति परिहारः, स च मासादिकः षण्मासान्तः, तस्य चान्ते क्वचिन्मूलं-पुनर्वतारोपणं, तद्विषयः संकल्पात कृतः प्राणातिपातो दोच्चतुर्थासेवनमुत्कृष्टं | मृषावादादि वा सेवमानस्येत्यादिः। अनवस्थाप्यपारांचिकप्रतिपादनार्थमाह-'उपस्थापनं पुनर्वीक्षण'मित्यादि, अनवस्थाप्य| पारंचिकप्रायश्चित्ते लिंगक्षेत्रकालतपःसाधादेकस्थीकृत्योक्तं, तत्र यथोक्तं तपो यावन्न कृतं तावन्न व्रतेषु लिंगे वा स्थाप्यत इत्य| नवस्थाप्यः, पारं तेनैव तपसाऽतिचारस्य समंचति-गच्छतीति पारांचिकः, पृषोदरादिपाठाच्च संस्कारः, तयोः पर्यन्ते व्रतेषूपस्थापन, पुनर्दीक्षणं पुनः प्रव्रज्याप्रतिपत्तिः पुनश्चरणं चारित्रं पुनर्वतारोपणमित्यनान्तरं तत्रानवस्थाप्यस्य विषयः साधर्मिकस्तेय| हस्तताडनादिः, दृढगूढान्योऽन्यकरणादिः पारांचिकमिति, तदेतत् नवविधं प्रायश्चित्तमित्यादि (२०१-७) तदेतदित्यादिनाऽऽलोचनादेः परामर्शः, नवविधमिति स्वकृतसूत्रसन्निवशमाश्रित्योक्तं, आर्षे तु दशधा विंशतिधा वाऽमिहितं, प्रायश्चित्तं वक्ष्यमाणनिर्वचनं देशो निर्गुणः किल क्षेत्रे कालः स्निग्धरूक्षः साधारणश्च शक्ति प्रायश्चित्तकारणे वीर्य सामर्थ्य संहननं वज्रर्ष| भनाराचादि संयमः सप्तदशभेदः समस्तो वा मूलगुणोत्तरगुणकलापस्तस्य विराधना खण्डनमतिचरणं, चशब्दः समुच्चयार्थः, | तां विशिनष्टि-कायेन्द्रियजातिगुणोत्कर्षकृतामिति,कायाः पृथिव्यादयः पदसंख्याः,तत्रावनिजलज्वलनपवनप्रत्येकवनस्पतिषु
संघटनपरितापनावद्रावणविषयमन्यादृशं प्रायश्चित्तं अन्यादृक् साधारणवनस्पतौ अन्यादृक् च द्वित्रिचतुःपंचेन्द्रियकायेषु, इत्थमु|पयुज्य यथावद्देयं, एवं कालादयोऽपि पर्यालोचनीयाः, तदनुरूपं च देयमिति, तथा एकद्वित्रिचतुःपंचेन्द्रियजातिद्वारेण ये राग
क्षः साधारणापत दशावमित्यादि (२
॥४८१॥
॥४८१॥
DOO
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556