Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text ________________
श्रीतत्वार्थ
हरि०
९ अध्या०
नृपतिसन्मित्रभृत्यस्खजनेभ्यो विज्ञानतपोऽभिजनशौर्यायाधिक्यादहं लभेयं, अपरः प्रयत्नवानपि न लभत इति स्वलाभेन मा-|
मानत्यागः द्यति, तथा सकलजनवल्लभतां च प्राप्तोऽहं, अयमपरो न कस्मैचिद् रोचते, वचनमप्यस्य नादरयन्तीति, सर्वोऽप्ययं लाभमदः । स त्वेवं निग्रहीतव्यो-लाभान्तरायकम्मोदयादलाभो लाभान्तरायकर्मक्षयोपशमाच्च सत्कारादिलाभः संसारे परिभ्रमतो जीवस्य कादाचित्को, नतु शाश्वतः, कर्मायत्तत्वात् , संसारानुबन्ध्येवेति लाभमदत्यागः श्रेयस्करः, वाल्लम्यकप्राप्तिरपि कर्मोदयजनितैव । संसारिणां च सुलभेति वाल्लभ्यकलाभमदः परिवर्जनीय इति । वीर्य पराक्रमः शक्तिरुत्साहः सामर्थ्यमतिशयवती चेष्टेति पर्यायाः, | वीर्यान्तरायक्षयोपशमात् प्रादुरस्ति वीर्य बलविशेषः तेन वीर्येण माद्यतीति वीर्यमदः तस्य प्रतिक्षेपः संसारानुबंधित्वचिंतनात् .
संसारानुबंधी वीर्यमदः कषायरूपत्वाद् वीर्यस्य चाशाश्वतत्वात् , तथाहि-बलिनोऽपि पुरुषाः क्षणेन विबलतामुपयान्तो दृश्यन्ते, |निर्बलाश्च बलवन्तः संस्कारवशादाशु जायंते, तथा व्याधिजरामृत्युरिपद्भूतबलेषु चक्रवर्तिहरिनरपतयोऽपि सीदंति ससुराः, किमु| तान्ये पृथग्जना इति वीर्यमदादुपरमः श्रेयान् , इतिशब्दो मदस्थानानामियत्तामावेदयति, मौलान्येतावंति, सूक्ष्मप्रभेदास्त्वेषां भूयास | इति ।। सम्प्रति सामान्येन सर्वमदस्थानेषु दोषानाविर्भावयन्नुपसंहरति-एभिर्जात्यादिभिरित्यादि (१८६-११) उक्तलक्षणैर्जात्यादिमिर्मत्तः-अहंमानी परनिंदायामात्मप्रशंसायां च सक्तस्तीवेणातिशयवताऽहंकारेणोपहतबुद्धिर्मलीमसितधिपण इहपरलोकानुभवनीयं कर्मोपचिनोति बनाति अकुशलं पापं अशुभफलं, अकुशलमपि बद्धं कदाचित् कुशलफलतया परिण| मत इत्यशुभफलग्रहणं, सम्यग्दर्शनं मुक्तिसाधनं श्रेयस्तच्चाऽऽख्यायमानमपि न प्रतिपद्यते न श्रद्धत्ते, यत एतदेवं तस्मादेषां ॥४३४॥ | मदस्थानानां मार्दवं निग्राहकं तनिग्रहाच्च धर्म इति ॥ सम्प्रति मायाप्रतिपक्षं आर्जवं लक्षयति, भावविशुद्धिरविसंवादनं
॥४३४॥
Jan Education International
For Personal & Private Use Only
Loading... Page Navigation 1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556