Book Title: Tattvartha Sutram
Author(s): Umaswami, Umaswati, Haribhadrasuri, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 489
________________ श्रीनच्चार्थहरि० अध्याय भेदाः तीर्थकरशिष्याणां सामान्यमामायिकपर्यायच्छेदो विशुद्धतरायां सर्वसावद्ययोगविरतावस्थानं विविक्ततरमहावतारोपणं छेदोपस्था-10 |प्यसंयमः,छेदोपस्थापनमेव छदोपस्थाप्य,पूर्वपर्यायच्छेद मति उत्तरपर्याय उपस्थान भावे यतो विधानात् , तदपि द्विधा-निरतिचार- चारित्र मातिचाग्भेदन, नत्र शैक्षस्य निरतिचारमधीतविशिष्टाध्ययनविदः, मध्यमतीर्थकरशिष्यो वा यदोपसम्पद्यते चरमतीर्थकरशिष्या|णामिति, मातिचारं तु मूलगुणस्थानस्य पुनर्वतारोपणाच्जदोपस्थाप्यं. उभयं चैतन् सातिचारं निरतिचारं च स्थितकल्प एव आद्यान्ततीर्थकरयोग्वेत्यर्थः २। परिहारः-तपोविशेषस्तेन विशुद्धिकं चेति, तदपि द्वेधा-निर्विश्यमानकं निर्विष्टकायिकं च, तत्र निर्विश्यमानकमासेव्यमानकं, परिभुज्यमानकमित्यर्थः, निर्विष्टकायिकमासेवितमुपभुक्तं, तत्महयोगात् तदनुष्ठायिनोऽपि निविश्यमानकाः, निर्विष्टकायिकास्तु निविष्टः कायो येपामस्ति ने निर्विष्टकायिकाः तत्सहयोगात् तेनाकारेण तपोऽनुष्ठानद्वारण परिमुक्तः कायो यैरिति, परिभुक्ततादृग्विधतपमो निविष्टकायिका इत्यर्थः, परिहारविशुद्धिकं च तपः प्रतिपमानां नवको गच्छः, तत्र परिहारिणश्रन्धारः अनुपरिहारिणोऽपि चत्वारः, कल्पस्थित एकः, वाचनाचार्य इत्यर्थः, सर्वे च ने श्रुताधतिशयमसम्पन्नाः तथापि रुच्या कल्प| स्थित एकः कश्चिदवस्थाप्यते, तत्र ये कालभेदेन विहितं तपोऽनुतिष्ठं ते परिहारिणः, नियताचाम्लभक्तास्त्वनुपरिहारिणः, तेषा| मेवासि मगम्तपुद्गलानां (शिशिरादितपोवना) परिहारिणां महायके वर्नते. कास्थितोऽपि नियताचाम्लभक्त एव, तच्च तपः। परिहारिणां ग्रीष्मे चतुर्थषष्ठाष्टमभक्तलक्षणं जघन्यमध्यमोन्कृष्टक्रमेणैव गिशिरकाले पष्ठाष्टमदशमानि जघन्यमध्योत्कृष्टानि वर्षास्वष्टमदशमद्वादशभक्तानि, जघन्यमध्यमोत्कृष्टानि, पारणकालेऽप्याचाम्लमेब पारयति, उक्तविधानं तपः पण्मासं कृत्वा परिहारि ||४६९|| | णोऽनुपरिहाग्न्यिं प्रतिपाने, अनुपरिहारिणोऽपि परिहारिणो भवंति, नेऽपि पण्मामान विदधते तपः, पश्चात् कल्पस्थित एकाक्येव ॥४६॥ Jan Education International For Personal & Private Use Only

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556